पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/१६८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३४ चरकसंहिता। ! [सूत्रस्थानम् चतूरसे खाद्वम्लादिस्थिती लवणादिभिरेकैकश्येन युक्ती | रसानुरसकल्पना नास्ति केवलस्य मधुराघरपवर्जनात्, "तेन शेपैः कदादिभिर्योगात् पड् भवन्ति । खादुलवणों सहितावा- यथासंभवं सप्तपंचाशत्संयोगविशेष रसानां रसकल्पनं ज्ञयम्। दिस्थितौ । कदादिभिरिति । कटुतिक्ताभ्यां पृथग्युक्तो। शेपैरिति । | किंवा एकरसेऽप्यनुरसोऽस्त्येवाऽव्यपदेदयः । प्रकारान्तरे- तिक्तकपायाभ्याम् । तेन इह बहुवचनं जातो वोद्धव्यम्, एवं , णाप्यसंख्येयतामाह-रसास्तरतमाभ्यन्ताः संख्यामिखादि । त्रीणि 1 एवं खादूपणौ तथेत्यनेन खादुकटुकतिक्तकपायरूपमे- मधुरमधुरतरमधुरतमादिभेदादसंख्येयता रसानां भवतीति कम् । कद्दाद्यरित्यादावपि बहुवचनं जाती, अम्ललवणी भावः । किंवा, रसानुरसत्वेनैव याऽसंख्येयता, तत्रवाऽयं संयुक्तौ कटुना सहिती शेपाभ्यां योगाहे, तथाम्ललवणी ति- हेतुः रसास्तरतमेत्यादिः ॥ २१ ॥ तयुक्ती शेपयोगादेकम् । अम्लकटु तथेत्यनेनाऽम्लकटुतिक्त- | संयोगाः सप्तपञ्चाशत्कल्पना तु निपष्टिधा । कपायरूपभेकं युज्यते । त्वित्यादिना चैकम् । एवं पञ्चदश रसानां तत्र योग्यत्वात्कल्पिता रसचिन्तकैः ॥२२॥ चतूरसानि । अपवर्जनादिति त्यागाते । अत्र च रसानां गु एवमसंख्येयत्वेऽपि त्रिपष्टिविधैव कल्पना चिकित्सायब- णत्वेननैकस्मिन् द्रव्ये समवायो योगशब्देनोच्यते ॥१६-२० हारामिहाचार्यः कल्पिता इत्याह-संयोगा इत्यादि । तत्र यो- इति त्रिपष्टिव्याणां निर्दिष्टा रससंख्यया । ग्यतादिति, तत्र खस्थातुरहितचिकित्साप्रयोगेऽनतिसंक्षेपपि- त्रिषष्टिः स्थावसंख्येया रसानुरसकल्पनात् । स्तररूपतया हितत्वादित्यर्थः ॥ २२ ॥ रसास्तरतमाभ्यस्ताः संख्यामतिपतन्ति हि ॥ २१॥ कचिदेको रसः करप्यः संयुक्ताश्च रसाः क्वचित् । रससंसर्गस्य प्रकारान्तरेणाऽपरिसंख्येयतामाह-त्रिपष्टिः दोपोपधादीन संचिन्त्य भिपजा सिद्धिमिच्छता॥२३ स्वादित्यादि । अनुरसोऽग्रे वक्ष्यमाणः। अत्र च त्रिपथ्यात्मकरसे द्रव्याणि हि रसादीनि संयुक्तांश्च रसान् बुधाः । रसानेकैकशो वापि कल्पयन्ति गदान प्रति ॥२४॥ १ चतुष्कसंयोगेन पंचदशभेदानाह-वक्ष्यन्त इत्यादि । सहिती तमेव चिकित्साप्रयोगमाह-कचिदित्यादि । शनाऽऽदिग्रह- स्वाद्वम्लो लवणाधेश्चतुर्भिः पृथगैकैकशी योगं गतौ शेषः याटुतिक्तग- णाद्देशकालवलादीनां ग्रहणम् । एतदेव संयुक्तासंयुक्तरसक- पायैः पृथग्योगं चतुष्करससंख्यया यातो गच्छतः तेन पद भेदाः । ] ल्पनं भिन्नरसद्रव्यमेलकाद्वाऽनेकरसकद्रव्यप्रयोगादेकरसद्रव्यग्र- मधुराम्ललवणकटु १,मधुरामललवणतिक्त २,मधुरान्ललवणकपाय ३, | योगाद्वा भवतीति दर्शयन्नाह-द्रव्याणीत्यादि। द्विरसादीन्युत्प- मधुरा-लकटुतिक्त ४, मधुराम्लकटुकपाय ५, मधुरान्लतितकापाय त्तिसिद्धद्विरसत्रिरसादीनि द्विरसं यथा कपायमधुरो मुद्गः । त्रि- ६; अम्लपरित्यागेनापरांश्चतुरो भेदानाह-सहितानित्यादि । मिलितौ | रसं यथा “मधुरामलकपायं च विष्टम्भि गुरु शीतलम् । पित्त- स्वादुलवणौ कहादिभिः कटुतिक्तकपायैः पृथग्युत्तौ । शेषैरिति यथाक्रम लेप्महरं भव्यम्” इत्यादि । चतूरसस्तिलः, यदुतम् “स्निग्धो. तितकषायकटभिः पृथग्योगं यातो गच्छतः तेन त्रयो भेदाः प्णमधुरस्तिक्तः कपायः कटुकस्तिलः" । पारसं खामलकं स्वादुलवणकटतिका १, स्वादुलवणतिक्तकपाय २, स्वादुलवणकापाय- हरीतकी च, "शिवा पञ्चरसा" इलादिवचनात् । व्यतापडू- कटु ३, अनाधपेक्षया शेषाणां बहुत्वाद्वहुवचनमुपपन्नन् । लपणपरिसं तु द्रव्यमिहानुक्तम् । विपन्त्यव्यक्तपडूससंयुक्तम् । हारीते त्यागात्पुन चतुर्थो भेद शत्याह-स्वादूपणी तथेति, स्वादूपणावपि शे- तु एणमांसं व्यक्तपडूससंयुक्तमुक्तम् । एवं द्विरसादिद्रव्ययो- पाभ्यां तिक्तकपायाभ्यां योगं यातः, स्वादुकटुतिताकपाय १ । एवं गाहिरसाधुपयोगः । तथा संयुक्तांश्च रसानिति, एकैकरसादि- चतुष्के मधुरयोगेन दश भेदाः । इदानीं मधुरपरित्यागात्पंच भेदा- | द्रव्यमेलकात् संयुक्तान रसान् तथैकैकशः कल्पयन्ति प्रयोज- नाह–कटायरित्यादि । अम्ललवणौ कट्वाथैः कतिक्तकपायैः पृथ- | यन्ति । गदान् प्रतीति प्राधान्येन, तेन खस्थवृत्तेऽपि योद्धव्यम्; ग्युक्तौ यथाक्रमं शेषैः तितकपावकटुभिः पृथग्योगं यातो गच्छतः, तेन | किंवा, द्विरसादिभेदो गद एव, स्वस्थे तु सर्वरसप्रयोग एव, यदु- प्रयोमेदाः अम्ललवणकटतिक्त,अम्ललवणतिक्तकपाय२,अम्ललवण- तम् “समसर्वरसं सात्म्यं समधातोः प्रशस्यते"एवं च व्याख्याने फपायकटु । लवणपरित्यागाचतुर्थ भेदमाह-शेपैरम्लकटू तथेति, । सति"वचिदेकरस" इत्यादिना सममस्य न पौनरुत्यम्। किंवा, अम्लकटू शेपैरिति शेपाभ्यां तिक्तकपायाभ्यां योग यातो गच्छतः, अत्र | "क्वचिदेकरस "इत्यादिना खमतमुक्तम्, अत्रैवार्थे “द्रव्याणि शेपैरिति जाती बहुवचनम् । अम्लफद्धतिक्तकपायश मधुराम्लपरित्या- द्विरसादीनि" इत्यादिनाऽऽचार्यान्तरसंमतिं दर्शयति । अत- गात्तु पंचमो भेद इत्याह-युज्यते स्वित्यादि । लवणकटुतिक्तमपाय १३ तदेवं चतुप्के पूर्व दशभिमिलित्वा पंचदश भेदा उक्ता इति शिः । १ सप्तपधाशत् संयोगविषयमिति वा पाठः । २ रसाना २पंचके पत्भैदानाह-पडित्यादि । अपवर्जनादिति त्यागात्, रसकल्पनमिति । रसानां पण्णां मधुरादीना, रसवात्पनं स्वाइम्लादि- थथा मधुरत्यागादम्ललवणकटतिक्तकपाय १, एवमम्लत्यागान्मधुर-द्विरसादिरसकल्पनमित्यर्थः । रसानुरसकल्पनमिति पाठन्तु नाति- लवणकटतिक्तकपाय २, लवणपरित्यागान्मधुराम्लकटुतिक्तकपाय ३, समीचीनतया प्रतिभाति । ३ भव्यं तालफलोपमं केवलवल्कलस- एवं कटत्यागात् ४, तित्तत्यागात, ५, कपायत्यागात् ६, इति शिः। | हतिमात्रमिति चन्द्रिका भानुमती च । अन्ये तु कामिरगफलं ३ अपवर्जनादिति स्फोटनादिति पाठान्तरम् । भन्यमाहुरिति व्यगुणटीकायां शिवदासः । ।