पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/१६९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः २६] चक्रदत्तव्याख्यासंवलिता। १३५ - एवाऽऽचार्यान्तराभिप्रायेण "कल्पयन्ति" इत्युत्ताम् तेन न यतः, यक्ष्यति “टेप्मला मधुरा चार्दा गुर्वी स्निग्धा च पिप्प- पौनरुक्त्यम् ॥ २३-२४ ॥ लो" इति । मधुरस्य तत्रानुरसत्वे गुरुत्वश्लेष्मकर्तृत्वानुपप- यः स्याद्रसविकल्पशः स्याञ्च दोपविकल्पवित् । मानि । तेन, आर्दा पिप्पली व्यक्तमधुररसैव, शुष्का तु मधु- न स मुह्येद्विकाराणां हेतुलिङ्गोपशान्तिपुं ॥ २५ ॥ रानुरसेति युक्ताम् ॥ २६॥ रसन्नानफलमाह—यः स्यादित्यादि । अत्र रसविकल्पज्ञाना- परापरत्वे युक्तिश्च संख्या संयोग एव च । देव व्याधिहेतुद्रव्यशानं कृत्स्नमवरुद्धम्, रसज्ञानेनैव प्रायः विभागश्च पृथक्त्वं च परिमाणमथापि च ॥ २७ ॥ सकलद्रव्यगुणस्य वक्ष्यमाणत्वात् । दोषविकल्पशानाग लिङ्ग- संस्कारोऽभ्यास इत्येते गुणा ज्ञेयाः परादयः । ज्ञानम्, यावद्धि लिज्ञ, तत् सर्वं दोपविकल्पसंबद्धम् । रसदो- सिद्धथुपायाश्चिकित्साया लक्षणैस्तान्प्रवक्ष्यते ॥२८॥ पविकल्पज्ञानात्तु भेपजज्ञानम्, यतः, रसतः खरूपज्ञानं भेष- देशकालवयोमानपाकवीर्यरसादिपु । जद्रव्यन्य, दोपञ्च भेपजप्रयोगविपयविज्ञानम् । किंवा, रसवि- । परापरत्वे युक्तिश्च योजना या तु युज्यते ॥ २९ ॥ कल्पाच तथा दोपरिकल्पाचा हेत्वादिज्ञानं पृथगेय वक्तव्यम्, संप्रति पूर्वोक्तगुर्वादिगुणातिरिकान् परत्वाऽपरत्वादीन् द- रसभेदादि तत्कार्य लिलामपि ज्ञायते । हेतुभेपजविज्ञानं तु शगुणान् रसधमत्वेनोपदेष्टव्यानाह-परेत्यादि । तञ्च परत्वं प्र.. रसभेदविज्ञानादेव वक्तव्यम्, यतः, रसभेदवट्रव्यमेव विकारा- धानत्वं, अपरत्वमप्रधानत्यम् । तद्विवरणं देशकालेयादि । णां हेतुर्भेपनं च भवतीति, एवं दोपैमेदं शात्या च तस्य रा-तत्र देशो मरुः परः, अनूपोऽपरः । कालो विसर्गः परः, आ- मानं हेतुं प्रत्येति-दोपविरोधि च द्रव्यं भेषजमिति । तद्युक्त- दानमपरः । वयस्तरुणं परं, अपरमितरत् । मानं च शरीरस्य मुत्तम 'न स मुह्येद्विकाराणां हेतुलिझोपशान्तिपु' इति ॥२५॥ | यथा वक्ष्यमाणं शारीरं परं, ततोऽन्यदपरम् । पाकवीर्यरसा- व्यक्तः शुप्कस्य चादौ च रसो व्यस्य लक्ष्यते । स्तु ये यस्य योगिनस्ते तं प्रति पराः, अयौगिकास्त्वपराः । विपर्ययेणाऽनुरसो रसो नास्ति हि सप्तमः॥ २६॥ आदि ग्रहणात् प्रकृतिवलादीनां ग्रहणम् । किंवा, परत्वापरत्वे पूर्वोक्तरसानुरसलक्षणमाह-व्यक्त इत्यादि । शुष्कस्य चेति वैदेशिकोक्त ज्ञेये, तत्र देशापेक्षया सन्निकृष्टदेशसंयन्धिनमपेक्ष्य चकरादास्य च । आदी चेति चकरादन्ते च । तेन शुष्कस्य विदूरदेशसंवन्धिनः परत्वं, सनिकृष्टदेशसंवन्धिनि चापरत्वम् वाऽस्य वा प्रथमजिहासंवन्धे वाऽऽदावाखादान्ते वा यो- स्यात् । एवं समिष्टविनकटकालापेक्षया च स्थविरे परत्वं व्यक्तत्वेन मधुरोऽयमम्लोऽयमित्यादिना विकल्पेन रायते, स यूनि चापरत्वं स्यात् । ययःप्रभृतिषु परत्यापरत्वं यथासंभवं ध्यक्तः । यस्तूतावस्थाचतुष्टयेऽपि व्यको नोपलभ्यते, किंत- कालदेशकृतमेवेहोपयोगादुपचरितमप्यभिहितं, यतः, गुणे हिं, अव्यपदेयतया छायामात्रेण कार्यमानेण वा मीयते, मानादौ न गुणान्तरसंभवः । युक्तिधेलादी योजना दोषाद्यपे- सोऽनुरस इति वाक्यार्थः । यतश्च मधुरादय एव व्यक्तत्वाऽ- | क्षया भेपजस्य समीचीनकल्पना, अतएवोत्तम् ‘या तु युज्यते', व्यक्तत्याभ्यां रसानुरसरूपाः, अतः अव्यक्तनामा सप्तमो | या कल्पना यौगिकी स्यात्, सा तु युक्तिरुच्यते, अयोगिकी रसो नास्ति । अयं चार्थः पूर्व प्रतिपिद्धोऽप्यनुगुणस्पष्टहेतुप्राप्त्या | तु कल्पनाऽपि सती युक्तिोंच्यते पुत्रोप्यपुत्रवत् । युक्तिश्चेयं पुनर्निपिध्यते । अन्ये त्याहुः-शुष्कस्य चेत्यनेन, यस्य द्रव्यस्य संयोगपरिमाणसंस्काराद्यन्तर्गताप्यत्युपयुक्तत्वात् पृथगुच्यते शुष्कस्य चास्य चोपयोगः, तत्र शुष्कावस्थायां योव्यक्तः, ॥२७-२९॥ स रस उच्यते, यत्त्वावस्थायां व्यक्तः सन् शुष्कावस्थायां | संख्या स्याद्गणितं योगः सह संयोग उच्यते । नानुयाति, नासौ रसः, किन्त्वनुरसः । यथा पिप्पल्या आर्द्रा द्रव्याणां द्वन्द्वसर्वैककर्मजोऽनित्य एव च ॥३०॥ या मधुरो रसो व्यक्तः शुष्कायाः पिप्पल्याः कटुकः, तेन क संख्या लक्षयति संख्या--स्याद्गणितमिति । गणितमिहैकद्वि- टुंक एव रसः पिप्पल्याः, मधुरस्त्वनुरसः। यस्तु द्राक्षादीना- | त्रीत्यादि । संयोगमाह-योग इत्यादि । सहेति मिलितानां द्र- नार्दाऽवस्थायां शुष्कावस्थायां च मधुर एवेति, तत्र विप्रति- पत्तिरेव नास्ति, तेन, तत्र मधुर एव रसः । नित्याप्रयोज्या- १ संयोगमाह-योग इत्यादि । द्रव्याणां योगः संवन्ध इत्युक्ते नां तु कामिकतक्रादीनामादौ व्यक्तो य उपलभ्यते, स रसः, लिपो योगः, स च पृथसिद्धयोरेव भवतीति भावः । ननु विभुनो- अवयवावयविसंबन्धस्यापि संयोगत्यं स्यात, अत आह सहेति । सा- अनु चोपलभ्यते यः सोऽनुरसः, चुक्रतिक्ततात्वादिस्तथाऽऽर्दा- वस्थायां शुष्कावस्थाविपरीतो यः पिप्पल्या इथ मधुरः, सोऽ- रपि संयोगः कुतो न स्यादित्याह दन्दसधैंककर्मज इति । इन्दकर्मजो नुरस. इति, फित्वाऽपि पिप्पली मधुररसैवेति पश्यामः, यथा युध्यमानयोपयोः, सर्वकर्मजो यथा भाण्डे प्रक्षिप्यमाणानां मापाणां बहुमापक्रियासंयोगजः, एकतरकर्मजो यथा इक्षवायसयोः, .१ उपशान्तिश्चिकित्सेति शिः। २ दोपविकल्पमानाचेति वा । एतच्चोपलक्षणं, तेन, संयोगजोऽपि बोध्यः,, यथा अङ्गुलीतरुसंयोगा- पाठः। ३ दोपभेदज्ञानत्वाचेति वा पाठः। .४ सुक्तमिति वा दस्त तरुसंयोगः, एतेन, विभुद्रन्ययोरक्तकारणाभायादेव संयोगो ५कार्यदर्शनमात्रेणेति शिः। नास्तीति भावः । ननु, अनित्य एव कारणापेक्षः, निभुनोस्तु संयोगो, पाठः।