पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/१७०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३६ चरकसंहिता। [ सूत्रस्थानम् व्याणां योगः प्राप्तिरित्यर्थः, सहेत्यनेनेहाऽकिंचित्करं परस्पर- | येति मानं प्रस्थाढकादि तुलादिमेयम् । करणं गुणान्तराधाय- संयोगं निराकरोति । तद्भेदमाह-द्वन्द्वेत्यादि । तत्र द्वन्द्वकर्मजो कत्वं संस्करणमित्यर्थः, यद्वक्ष्यति "संस्कारो हि गुणान्तराधा- यथा युध्यमानयो#पयोः, सर्वकर्मजो यथा भाण्डे प्रक्षिप्यमा- नमुच्यते" । भावस्य पष्टिकादेर्व्यायामादेश्वाभ्यसनमभ्यासः, णानों मापानां बहुलमापक्रिन्चायोगजः, एककर्मजो यथा | अभ्यसनमेव लोकसिद्धाभ्यां पर्यायाभ्यां विवृणोति-शीलने वृक्षवायसयोः । अनिल इति संयोगस्य कर्मजत्वेनानिलत्वं सततक्रियेति । यं लोकाः शीलनसततक्रियाभ्यामभिदधति, दर्शयति ॥३०॥ सोऽभ्यास इति भावः । अयं च संयोगसंस्कारविशेषरूपोऽपि विभागस्तु विभक्तिः स्याद्वियोगो भागशो ग्रहः । विशेषेण चिकित्सोपयुक्तत्वात् पृथगुच्यते । न यथावत् प्रव- पृथक्त्वं स्यादसंयोगो वैलक्षण्यसनेकता ॥ ३१ ॥ तत इतिवचनेन शब्दादिषु च गुर्वादिषु च परादीनामप्राधान्य विभागमाह-विभागस्त्वित्यादि। विभक्तिविभजनम् । वि-सूचयति ॥ ३२-३३ ॥ भक्तिमेव विवृणोति--वियोग इति। संयोगस्य विगमो वियोगः गुणा गुणाश्रया नोक्तास्तस्माद्रलगुणान् भिपं । तत् किं संयोगाभाव एव वियोग इत्याह-विभागशो ग्रह इति, विद्याद्व्यगुणाने कर्तुरभिप्रायः पृथग्विधः ॥ ३४ ॥ विभागशो विभकत्वेन ग्रहणं ततो भवतीति भावः, तेन वि- संग्रति रसानां परस्परसंयोगो गुण उताः, तथा चाऽने नि- भक्तिरित्येपा भावरूपा प्रतीतिः, न संयोगाभावमात्रं स्यात, धत्वादिर्गुणो वाच्यः, स च गुणरूपरसे न संभवतीति यथा किंतर्हि, भावरूपविभागगुणयुक्त इत्यर्थः ॥ ३१ ॥ रसानां गुणनिर्देशो योद्धव्यः, तदाह-गुणा इत्यादि । गुणागुणा- परिमाणं पुनर्मानं, संस्कारः करणं मतम् । श्रया नोचा इति दीर्घजीवितीये “समवायी तु निश्चेष्टः कारणं भावाभ्यसनसभ्यासःशीलनं सततक्रिया ॥ ३२॥ गुणः” इत्लनेन, रसगुणानिति रसे निग्धत्वादीन् गुणानिर्दि- इति खलक्षणैरुक्ता गुणाः सर्वे परादयः। टान् तद्रेसाधारद्रव्यगुणानेव विद्यात् । ननु, यदि द्रव्यगुणा चिकित्सा यैरविदितैन यथावत्प्रवर्तते ॥ ३३ ॥ एव ते, तत् किमिति रसगुणरत्वेनोच्यन्त इलाह । कर्तुरिति- पृथक्त्वं तु इदं द्रव्यं पटलक्षणं घटात् पृथगित्यादिका वु- कर्तुरिति तन्त्रकर्तुः, अभिप्राया इति । तत्र तत्रोपचारेण तथा द्धिर्यतो भवति, तत् पृथक्त्वं स्यात् । तच्चाचार्यस्त्रैविध्येनाह- सामान्यशब्दादिप्रयोगेण तन्त्रकरणबुद्धयः, सामान्यशब्दोपचा- पृथक्त्वमित्यादि । तत्र यत् सर्वोऽसंयुज्यमानयोरिव मेरु- रादिप्रयोगश्च प्रकरणादिवशादेव स्फुटत्वात् तथा प्रयोजनव- हिमाचलयोः पृथक्त्वं, एतदसंयोग इत्यनेनोक्तम्; तथा, सं-शाच क्रियते । तच प्रकरणादि, "अतश्च, प्रकृतं बुद्धा" इ- युज्यमानानामपि पृथक्त्वं विजातीयानां महिपवराहादीनां, | त्यादौ दर्शयिष्यामः । इह च द्रव्यगुणानां रसेपु यदुपचरणं, तदाह--बैलक्षण्यमिति । विशिष्टलक्षणयुक्तत्वेन लक्षितं विजा- | तस्याऽयमभिप्रायः-यन्मधुरादिनिर्देशेनैव स्निग्धत्वादिगुणा तीयानां पृथक्त्वमित्यर्थः । तथैकजातीयानामप्यविलक्षणानां अपि प्रायो मधुराद्यव्यभिचारिणो द्रव्ये निर्दिष्टा भवन्तीति न मापाणां पृथक्त्वं भवतीत्याह-अनेकतेति । एकजातीयेपु हि मधुरत्वं निर्दिश्य स्निग्धत्वादिप्रतिपादनं पुनः पृथक् क्रियत संयुक्तयु न वैलक्षण्यं नाप्यसंयोगः, अथ चामेकता पृथक्त्वरूपा | इति ॥ ३४ ॥ भवतीति भावः । किंचा, पृथक्त्वं गुणान्तरमिच्छन् लोकव्यवहा- अतश्च प्रकृतं बुचा देशकालान्तराणि च । रार्थमसंयोगवैलक्षण्याऽनेकतारूपमेव यथोदाहृतं पृथक्त्वं दर्श- | तन्त्रकर्तुरभिप्रायानुपायांश्वार्थमादिशेत् ॥ ३५ ॥ नित्य एव भविष्यतीत्याह अनित्य एवेति । एवेत्यवधारणे । नित्यः सं-त्यादि । तत्र प्रकृतं बुद्ध्वा यथा "क्षाराः क्षीरं फलं 'पुष्पम्" अभिप्रायपृथक्त्वे सति यथा ग्रन्थो वोद्धव्यस्तदाह-अतश्चे- योगो न संभवत्येव, अप्राप्तिपूर्विकायाः प्राप्तेः संयोगत्वानित्यत्वे च तद्विरोधादिति दिगिति शिः। .१ पृथक्त्वं लक्षयति--पृथक्त्वं स्यादित्यादि । श्दमरमात पृधगन्य- १ यतोभवतीति वा पाठः। २ संयोगाभावमाने भवतीति वा दर्थान्तरमित्यादि व्यवहारो यो भवति, तत् पृथक्त्वं स्यात् । न च, पाठः। ३ विभागलक्षणमाह-विभागस्त्वित्यादि । विभक्तिरिति विभक्ति- | अन्योन्याभाव एव पृथक्त्वम्, दमसात् पृथगन्यदित्यादिप्रतीतेर- प्रतीतिहेतुर्विभाग इत्यर्थः । ननु विभाग एव न प्रमाण संयोगाभावस्यैव न्योन्याभावालम्वनादिति वाच्यम्, पृथगादिशब्दानां पर्यायत्वेऽपि विभक्तिमतीतिहेतुत्वादित्याह-विभागशो ग्रह इति । 'तु' शब्दो वियोग | नान्योऽन्याभावार्थत्वम्, तत्र पंचमीप्रयोगानुपपत्तेः, श्दमसात् पृथ- इत्यनन्तरं द्रष्टव्यः, तेन, वियोग एव विभागशो विभक्तत्वेन प्रतीति-गिर्द न भवतीति प्रतीत्योर्भावाभावविपयत्वेन भिन्नविषयकत्वादित्य- हेतुः, न च तत्र विभागव्यवहारः, न च द्रन्ययोर्वर्तमानः संयो- न्यत्र विस्तरः, तस्य पर्यायमाह-असंयोगो कैलक्षण्यमनेकतेतीति शिः। गात्यन्ताभायो विमक्तिप्रतीतिहेतुरिति वाच्यम्, अवयवावयविनोरपि २ गुणा गुणाश्रया नोक्ता इति सगुणत्वे द्रव्यत्वप्रसाङ्गादिति प्रसङ्गात, नापि संयोगध्वंसो वियोगः, एकसंयोगानन्तरं पुनः संयु- भावः, तसागसनिर्दिष्टान् गुणान् द्रव्यगुणानय विद्यात्, एकार्थस- तयोर्यदरामलगायोः संयोगदशायांमपि विभक्तिप्रत्ययप्रसङ्गादिति दि-मवायेनोपचारादिति भाव इति शिः। ३ तत्रेति वा-पाठः। गिति शिः। ४ सर्वदेति ना पाठः। ४ प्रकृतं प्रकरणमिति शिः।