पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/१७१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः २६] चक्रदत्तव्याख्यासंवलिता। इत्यत्रोशिदगणन्य प्रकृतत्वात् "क्षौरम्” इति ब्रह्मादिक्षीरमेव सोमगुणातिरेकादिति अतिरेकशब्देन सर्वेष्वेव रसेपु सर्व- क्षीरशब्देन यदेत । देशान्तरं चुट्वेति यथा शिरसि शोधनेऽ- भूतस्य सानिध्यमन्ति, चित्यास्यचिद्भूतगुणस्यातिरेकाद्रस- निधीयमाने "क्रिमिव्याधी" इति, तन् शिरोगतक्रिमिव्याधा- बिशेपो भवतीति दर्शयति, एतर मधुरं प्रति अवगुणातिरि- येय भवति । कालान्तरे यथा वमनकालेऽभिहितं "प्रतिग्रहां-पत्वं विशेपोत्पत्ती कारणत्वेन ज्ञेयम्; यचाऽधारकारणल- भोपाहारयेदिति, तत्र प्रतिप्रहाशब्देन पात्रमुच्यते, न तु, ग्रहणं मपा, तत्सर्वसाधारणम् । एवं लवणेऽप्यपा कारणत्यं ज्ञेयम् । प्रतित्रहः । तम्बाकर्तुरभिप्रायानिति यथोकं, रसेपु गुणारोपणे लवणस्तु नुश्रुने पृधिव्यतिरेकात् पठितः, अस्मिंश्च विरोधे । तोद्धव्यम् । उपायानिति शालोपायान् तन्नयुक्तिरूपान् इति। कार्यविरोधो नास्त्येव । ननु, उष्णशीताभ्यामग्निसलिलाभ्यां अर्थमभिधेयम् । यद्यपि प्रकृतादयोऽपि तन्त्रक र भिनाया एतस्य लवणग्याप्युष्णशीतत्वेन भवितव्यम् , ताहवणं कध- एव, तथापि यत्र प्रकृतत्वादि न स्फुटं प्रतीयते, तत्र तन्त्र- मुग्ण स्यात् , नैवम् , यतः भूतानामयं स्वभावः यत् केन- कर्तु भिगायत्वेन बोद्धव्यम् ।। ३५ ।। चित् प्रकारेण समिविष्टानि कंचिद्गुणमारमन्ते, न सर्वम् । पइविभक्तीः प्रवक्ष्यामि रसानामत उत्तरम् । यथा मकुष्टकेऽद्भिर्मधुरो रसः क्रियते, न नेहः तधा पट् पञ्चभूतप्रभवाः संख्याताश्च यथा रसाः॥ ३६॥ गन्धये पसिनाऽपि नोप्णवमारभ्यते । अयं च भूतानां सन्नि- पविभक्तीरिति मधुरादिपविभागानिलः । पट्पचभूत- 1वेशोऽष्टप्रभावत एव, स च सन्निवेशः कार्यदर्शनोग्नेयः । प्रभया इति पंचभूतप्रभवाः सन्तो यथोकेन प्रकारेण "सोम- तेन यत्र कार्य दृश्यते, तत्र कल्प्यते, यथा-लवणे उष्ण- गुणातिरेकादित्यादिना नख्याताः पटसंख्यापरिच्छिन्ना भवन्ति, खादनिर्यिप्यन्दिलाच जलमनुमीयते । आगमवेदनीयश्चाय- तथा वक्ष्यामीति योजना ॥१६॥ मों नाऽस्मद्विधानां कल्पनाः प्रसरन्ति । एतेन यदुच्यते सौम्याः खल्वापोऽन्तरिक्षमभवाः प्रकृतिशीता तोयवत् पृधिव्यादयोऽपि फिमिति पृथग रसान्तरं न कुर्वन्ति तथा, तोयवातादिसंयोगादिभ्यः किमिति रसान्तराणि नोत्प- लन्यश्चाऽव्यक्तरसाच, तास्त्वन्तरिक्षानश्यमाना भ्रष्टाश्च पंचमहाभूतगुणसमन्विता जङ्गमस्थावराणां यन्त शति, तदपि भूतस्वभावापर्यनुयोगादेव प्रत्युक्तम् । भूतानां मूर्तीरभित्रीणयन्ति, यासु मूर्तिपु पडभिः ह च कारणत्वं भूताना रसस्य मधुरत्वादिविशेष एव निमित्त कारणसमुञ्चते, तेन नीरसानामपि हि दहनादीनां कारण- मूर्च्छन्ति रसाः॥ ३७ ॥ स्वमुपपनमेय व्युत्पादितम् । रसभेद दृष्टान्तेन साधयनाह'- संप्रति रसानामादिकारणमेव तावदाह-सौम्या इत्यादि। सौम्या सोमदेवताकाः । भ्रश्यमाना इति वदता भूमिसंबन्ध- एवमिलादि । रसानां पत्वं महाभूतानां न्यूनातिरेकयिशे. चतिरेकेणान्तरीक्षेरितः पृथिव्यादिभिः परमाण्वादिभिः संय- पात् सोमगुणातिरेकपृथिव्यन्यतिरेकादेः पडत्पादकारणादु- न्धो रसारंभको भवतीति ददर्यते । मूरिति . व्यची, वेति भावः । भूतानामित्यादि । भूतानां यथा नानाऽऽकृति- पपन्नम् , पड्भ्यः कारणेभ्यः पट् कार्याणि स्युरिति युक्तमे- अभिनीणयन्तीति तर्पयन्ति, किंवा जनंयन्ति । अभिमूर्च्छन्ति वर्णविशेषो महाभूतानां न्यूनातिरेकविशेषात् तथा रसानाम- • रसा इति व्यक्तिं यान्ति । अत्र चान्तरीक्षमुदकं रसकारणत्वे पीति । भूतानां यथोक्तानामतिरेकरिशेपहेतुमाह-पट्टतुकला- प्रधानत्वादुक्तम्, तेन क्षितिस्थमपि स्थावरजङ्गमोत्पत्ती रस- दिल्यादि । पढनुकत्वेन कालो नानाहेमन्तादिरूपतया किश्चि- कारणं भवत्येव ।। ३७ ॥ दूतविशेष कचिद्वर्धयति, स चाऽऽत्मकार्य रसं पुष्टं करोति, तेपा पण्णां रसानां सोमगुणातिरेकान्मधुरोरसः। यथा हेमन्तकाले सोमगुणातिरेको भयति, शिशिरे वाय्या- पृथिव्यग्निभूयिष्ठत्वादम्लः । सलिलाऽग्निभूयिष्ठ- | काशातिरेकः, एवं तस्याशितीयोक्तरसोत्पादक्रमेण वसन्ता- स्वालवणः । वाट्यग्निभूयिष्ठत्वात्कटुकः । चायवा-दावपि भूतोत्को शेयः, पतुकायेति चकारेणाहोरात्रकृतो. काशातिरिक्तत्वात्तिक्तः । पवनपृथिव्यतिरेकात्क- ऽपि भूतोत्को ज्ञेयस्तथाऽदृष्टकृतच, तेन हेमन्तादावपि पाय इति । एवमेपां पण्णां रसानां पट्त्वमुपपन्न | रसान्तरोत्पादः क्वचिद्वस्तुन्युपपन्नो भवति । यद्यपि च, ऋतु- मूनातिरेकविशेषान्महाभूतानां भूतानामिव जङ्ग- मस्थावराणां नानावर्णाकृतिविशेषाः पद्धृतुकत्वाच्च १ ननु कारणानां भूतानां पञ्चविधत्वेन कार्यस्यापि रसस्य कालस्योपपन्नो महाभूतानामूनातिरेकविशेषः॥३८पंचविधत्यमेव युक्तमित्यभिप्रेत्य पट्त्यमुपपादयति-सोमगुणातिरेका- दित्यादि । सोमो जलदेवता, तेन जलगुणातिरेकादित्यर्थः । किंचा १ अर्थे तात्पर्यमिति शिः । २ तास्विति वा पाठः । ३ पृथ्वी सोमशब्देन पृधिवीजलयोरेव ग्रहणं, उभयोरेव सौम्यत्वात् , अत- सोमगुणातिरेकान्मधुरो रस इति पाठस्तु समीचिनः प्रतिभाति । एव सुश्रुतेऽपि पृथिव्यम्बुगुणावाह-स्यान् मधुर इत्यादि । तथा यदाह वाग्भट:-क्ष्मांभोमिक्ष्मायुतेजःखवावश्यनिलगोनिलैः। द्वयो. अत्रैव पृथिव्यग्निगुणवाहुल्याल्लवणः, तोयामिगुणबाहुल्यांदन्ल इति वणैः क्रमामृतैर्मधुरादिरसोद्भवः । तथा चास्मिन्नथें शिवोदासविवर- | यदुक्तं तदपि न विरुध्यते, भूमिजलयोः सौम्यत्वेनैकरूपतया कार्य- णमपि संमतम् । विरोधाभावादिति शिः। २ तञ्चति पाठान्तरन् । १८ 1 '.