पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/१७२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चरकसंहिता । [सूत्रस्थानम् भेदेऽपि भूतोत्कर्पविशेष एव कारणं, यदुक्तम् "ताचेताचर्क-क्षीणवासी क्षतश्चेति । तेन, क्षीणतस्य तरःक्षतं रान्द्रधा- वायू" इत्यादि, तथापि, चीजारकार्यकारणभानवत् संसारा- ति। पट्पटायपीटत्वगुणकाथनं प्रमेह पूर्वरुषादिनानोपयुतम् । नावितयैव भूतविरोपप्रत्वो. कार्यकारणभावो वाच्य ॥८॥ यदुत्ताम् “मूत्रेऽभिधावन्ति पिपीरिका-च" इति, तथा रिट तत्राऽग्निमारुताऽऽत्मका रसाः प्रायेणोर्चभाजो ' वक्ष्यति-"मक्षिकाऽऽकान्तम" इति, धनेन च मधुरत्वं लाघवात् प्लवनत्वाचं वायोरूज्वलनत्वाच्च वहे, ज्ञायते । अत्यागयेनेवाभिप्यन्दे लब्धे विगेपोपादानार्थ सलिलपृथिव्याऽऽत्मकास्तु प्रायेणाऽप्रोभाजः पृ. पुनर्वचनं, किवा अभिप्यन्दे नासादिप्यपि ज्ञेयः॥४०॥ ४१ ।। थिव्या गुरुत्वान्निनगत्वाचोदकस्य, व्यामिश्रात्मकाः अम्लो रसो भुक्तं चयति, अग्निं दीपयति, देहें पुनरुभयतोभाजः ॥ ३९ ॥ घृहयति ऊर्जयति, मनो बोधयति, इन्द्रियाणि दृढी. · भूतविशेपकृत रसानां धर्मान्तरमाहतोलादि । प्राये- करोति, बलं वर्धयति, बातमनुलोमयति, हृदयं णेति न सर्वे, रसा इति रसयुक्तानि द्रव्याणि । ग्लवनलादिति तर्पयति, आस्यमास्रावयति, भक्तमपकर्पयति क्लेद- गतिमत्त्वात् , यद्यपि गतिरषोऽपि स्यात् , तथापि लघुलप- यति जरयति, प्रीणयति, लघुरुष्णः स्निग्धश्च स रिगतिरिह वायोरध्वमेव गमनं करोति, यथा-मारमतीतु. एवंगुणोऽप्येक एवात्सर्थमुपयुज्यमानो दन्तान् हर्प- लानाम । हेलन्तरमाह-उज्वलनसायानेरिति, अमेरप्यू- यति, तर्पयति, संमीलयति अक्षिणी, संचीजा ध्वंगतित्वादित्यर्थ. । निम्नगत्वमधोगत्वगेव ॥ ३९ ॥ लोमानि, 'कर्फ विलापयति, पित्तमभिवर्धयति, तेपां पण्णां रसानामेकैकस्य यथाव्यगुणकर्मा, रक्तं दूपयति,मांसं विदहति, कार्य शिथिलीकरोत, ण्यनुव्याख्यास्यामः॥४०॥ क्षीणक्षतकशदुर्चलानां श्वयथुमापादयति, अपि च तत्र मधुरो रसः शरीरसात्म्याद्रसरुधिरमांसमे- 'क्षताभिहतदष्टदग्धमग्नशनच्युतावमत्रितपरिसर्पि- दोऽस्थिमजौजाशुकाऽभिवर्धन आयुष्यः पडिन्द्रि- 'तमर्दितच्छिन्नविडोपियादीन पाचयत्याग्नेयस्वमा- यप्रसादनो वल्वर्णकरः पित्तविपमारुतघ्नस्तृष्णा- 'चात्परिदहति कण्ठमुरो हृदयं च ॥ १२ ॥ शमनस्त्वच्या फेझ्यः कण्ट्यःप्रीणनो जीवनस्तर्पणो: हृदयं तर्पयतीति यो भवनि, भुक्तमपर्पयतीति सार- बृहणः स्थैर्यकरः क्षीणक्षतसन्धानकरो त्राणमुख- यति, क्लेदराति तथा जरयति भुक्तमेव । अवम् मूत्रवि- कण्ठोष्टजिहाप्रहादनो दाहमूर्छाप्रशमनः पट्पदगि- • पैर्वन्तुभिः, परिसर्पितं च सर्गविपैः कारण्डादिभि ॥ ४२ ॥ पीलिकानामिष्टतमः स्निग्धः शीतो गुरुश्च । स एवं.' लवणो रसः पाचनः क्लेदनः दीपनः च्यावनः गुणोऽप्येक एवाऽत्यर्थमुपयुज्यमानः स्थौल्यं माई 'छेदनः भेदनः तीक्ष्णः सरो विकास्यवःसंस्खवकाश- वमालस्यमतिस्वनं गौरवमनन्नाभिलापमग्नेदविल्य-करो वातहरः स्तम्भवन्यसहातविधमनः सरस- मास्यकण्ठमांसाभिवृद्धि श्वासकासप्रतिश्यायाऽल-प्रत्यनीकभूत भास्यमास्त्राशयति, कर्फ विष्यन्दयति सकशीतज्वराऽऽनाहाऽऽस्यमाधुर्यवमथुसंज्ञास्वर- मार्गान् शोधयति, सर्वशरीरावयवान् मृदूकरोति प्रणाशगलगण्डगण्डमालालीपदगलशोफवस्तिध- । रोचयत्याहारमाहारयोगी नात्यर्थगुरुः स्निग्धउष्ण- मनीगलोपलेपाऽश्यामयानभिप्यन्दमित्येवंप्रभृतीन्। श्च । स एवंगुणोऽप्येकपवात्यर्थमुपयुज्यमानः पित्तं फफजान्विकारानुपजनयति ॥४१॥ कोपयति, रक्तं वर्धयति, तर्पयति, मूर्च्छयति, • यथा द्रव्यमिति यद्यस्य रमस्य द्रव्यमाधारस्तदनतिकमेण । तापयति, दारयति, कुष्णाति मांसानि,प्रगालयति एतेन, रसानां गुणक णी रसाधारद्रव्ये वोद्धव्ये इति दर्ग- कुष्ठानि, विपं वर्धयति शोफान् स्फोटयति दन्तां. यति । तनेत्यादिना मधुर आदावुच्यते प्रास्ताऽऽयुष्यादिगु- | श्यावयति पुंस्त्वमुपहन्ति, इन्द्रियाण्युपरुणद्धि, व- णतया प्रायः प्राणिप्रियतया च; पडिन्द्रियाणि मनसा समम्, | लीपलितखालित्यमापादयति । अपि च लोहितपि- जीननोऽभिघातादिमूच्छितस्य जीवनः। आयुष्यस्त्वायुःप्रक- ताम्लपित्तवीसर्पवातलोहितविचर्चिकेन्द्रलुप्तप्रभृ- पकारित्वेन, क्षीणस्य सन्धानकरो धातुपोषकत्वेन, किवा, तीन्धिकारानुपजनयति ॥४३॥ विकासी क्लेदच्छेदनः, अध-त्रंसी विष्यन्दनशीलः, सर्वरस- १ पवनत्नात्तिर्यगूध्वगतिमत्यादिति शिवदाम. 1 २ भूतविशेषकार्य- प्रत्यनीकभूत इति यत्र मात्रातिरिको लवणो भवति तत्र मिति ना पाठ. । ३ गाल्मलीभूतानामिति पाठस्तु नातिमनोरमः । नान्यो रस उपलक्ष्यते । आहारयोगीत्याहारे सदा युज्यते, ४ यथाद्रव्यमिति यस्य रसरय यद्रव्य समवायिकारण सदन- मोहयति चित्यं कुरुते, मूर्च्छयतीति संज्ञानाशं करोति ॥३॥ तिकगण, तेन रसाधारगुणकर्मणो रमापारद्रव्ये इति दर्शयतीति विदाप्तः।५ मधुरस्साभ्यहिंतत्यात प्रथम तमेवाह-तत्रेयादीति १ प्रमहरूपादिशानोपयुक्तमिति वा पाठः। सरो चिकास्यरत्र- शिवदाप्तः। स्यवकागकर इति वा पाठः । ३ मोहयतीति वा पाठः।