पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/१७३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

जनावः २६] चत्रादत्तव्याख्यासबलिता। १३९ ots सर्वप्र- - स्टुको रसो वक्र शोप्रवति, मान टीपयनि, हरणार्थम, तेग नधुगदियु विपासादि कार्यमुनेयम्, उलप- भक्त शोपयति, वाणमात्राशयति, चक्षर्विरेचयति, | यति रर्पक्षय रोति, पोन्नो मणपीडन , शरीरदन्योप- स्फुटीकरोतीन्द्रियाणि दसवयथूपचयोदभि- योतति आचूपक , पीतो रघुरेर पादलथे । भवर- प्यन्दनेहवेदलेदमलानुपहन्ति रोचयत्यानं कण्ड- लातीति वद्धानि रोति ॥ ४४-४ ॥ बिनाशयति व्रणानवलादयति मिमीन हिनस्ति इत्येवमेत पडूसाः पृथस्त्वनैकत्वेन या मात्रश। मांस शिलिग्बति शोणितसहातं भिनत्ति यन्धाथ च्छि त्ति मार्गान् विवृणोति श्लेष्माणं शमयति | सम्यगपयुष्यमाना उपकारकरा भवन्त्यध्यात्मलो- लघुरुष्णो स्क्षश्वास 'ऽप्येक एवात्यर्थमुए- | कस्याऽपकारकराः पुनरतोऽन्यथोपयुज्यमाना, युज्यमानो विपाकप्रभावात्पुंस्त्वमुपहन्ति रसचार्य- | तान्विहानपकारार्थमेव मात्राः सम्यगुपयोजये- प्रभावान्मोहयति लापयति सादयति कम्यति दिति ॥ १७ ॥ मूर्छयति नमयति तमयति भ्रमपति कण्ठं परि- पृथपत्वेनेति एकरुनो मात्रग एकत्वेनेत्ये फस समुदयं दहति परीरतापमुपजनयति वलं क्षिणोति तृष्णां मात्रगलयं । मात्रा इति मात्रया । तचकीकरणं विन्या- जनयति । वाचनियादल्याञ्जमवथुकंपनोदभेदै | दि गवईयम, श्वरणभुजपार्श्वपृष्टमभृतिषु मास्तमान् विकागन- अन्योलमात्रयो ॥ ७ ॥ पजनयति ॥४॥ भवन्ति चात्र तिक्तोरसः स्वयमरोत्रिष्णुररोचको विपनाकि शीतं वीर्येण यदृव्यं मधुरं रसपाकयो। मिमा दाहककुष्ठतृष्णाप्रशमन त्वांमयो तयोरम्लं यदुष्णं च यद्व्यं कटुकं तयोः ॥ ८॥ स्थिरीकरणो ज्वरशो दीपनः पाचनः स्तन्यशोधनो लेखन क्लेदमेदोवसामजाललीकापूयस्वेदमृत्रपुरीप- मनति रमद्वारेणेव द्रव्याणा वीर्यमा तमित्यादि यहव्यं पित्तामोपशोपणः स्वः शीतो लघुश्च । स एचंगुरले पाके च मधुरम्, तच्छीत वीर्यण पेयम्, तथा तयोरिति णोऽप्येक पवात्यमुपयुज्यमानो रोक्ष्यात्खरविपद- एमपाकये दम्र दव्यम, तदुप्ण वीर्येण तधा, यथ द्रव्य स्वभावाच रसरधिरमांसमेदोऽस्थिमजशुक्राण्यु- योरिति रसपाकयो कटामुक्तम, तगोष्ण दीर्येण सादिति च्छोपयति नोनसांसवमुपपादयति बलमादत्ते फर्पयति ग्रापयति मोहयति भ्रमयति घदनमुप. शेप । गिया यशोणं कटकं तयोगिति पाठ अन पदसतो म. गोपयति अपराध वानविकारानुपजनयति धुरम् तवीर्यत शीतमिति काव्ये यायपाक्योरिति करोति, फपायोरसः संशमनः संत्राही सन्धारणः पीड- तन्मधुपरसोनितपाकस्यैव द्रव्यप नीतवीर्यनामाप्त्यर्धम । एव- नो रोपणः शोपणः स्तम्भनः ग्लेमरक्तपित्तप्रज्ञामना ! मम्लफडफयोरपि वाच्यम् ॥ ८ ॥ शरीरलेदस्योपयोक्ता सक्षः शीतो गुरम् । स एवं- । तेषां रसोपदेशोन निदेश्यो गणसंग्रहः । गणोऽप्येक एवात्यर्थमुपयुज्यमान भास्यं शोपयति वीर्यतोऽविपरीतानां पाकतोपदेष्यते ॥ ४ ॥ हृदयं पीडयति, उदरमामापपति, वा निगृहाति यथा पयो यथा सर्पिर्यथा चा चव्यक्षिनको । स्त्रोतांस्यववध्नाति, भयावत्वसापादयति, पुंस्त्वम्प पवमादीनि चान्यानि निर्दिशेन्द्रसतो भिपक् ॥५०॥ हन्ति, विष्टभ्य सरां गच्छति, घातसूत्रपुरीपरेतां- स्यवगृहाति, कर्शयति, स्थापयनि, तर्पयति, स्तम्भ- १ शीतो रघुशेयकारमहादरा , उत्तर वामटे कपायः यति, खरविपटसक्षत्वात्पक्षवधग्रहापतानकादित- त्तया मस्ति पत्रोपन " इति 1 यत्तु सुश्रुते कपायो रसो प्रभृत्तीच वातविकारानुपजनयति ॥ १६॥ लापवादान वर्षयति' रत्युक्तर' तस लघुपाकतपेति न विरोध विपाकस्य प्रभावो विपाकमभान, विपाक्ष बाहना कट- पति शिवदास । २ गाना पति गात्रया, रोन धनवेनेकैकशो देन, रसस्य वी' च प्रधानो रसवीर्यग्नभाव । भय न | मात्रया सम्यगुपयुज्यमानास्तपैकरलेन मादितत्पनेकीकृत्य पानया घक्ष्यमाणे सर्वत्र हेतु । शरणादीना साधाहणं, तत्रैव | सम्यगुपयुज्यमाना रसाः अध्यात्मलोकस्य सर्वमाणिजनस्योपकारया प्रायोनातविकारभावात् । अत्र च विपापप्रभावादिकथनमुदा- | भयन्तीत्य"., अतोऽन्यत्यमात्रया, तन मात्रयोरघोस निगमपति तानित्यादीति गिोदाम । ३ पोरस्ठ यदुष्ण र यचोण फटनी वर्धयतीति वा पाठः। २ भदवचिति वा पाठः। तयोरति वा पाठ । ४ इदानी रसनिशेपादिपाकविणारे व गोषण पति पाठ..- वीर्यविनेपो ज्ञातम्य इत्यारीत इत्यादिति शिवदासतेन. ।