पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/१७४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११० चरकसंगिता। [सूत्रस्थानम् तेपामिति' गधुरपाकादीनाग, रसोपदेशेनेति रागात्रस्य- गोऽगुरुगृहचीनां नित्तानासुप्णमुच्यते । नेनैव, यतः विपाकोऽपि लत एवं प्रायो जागते, चढ- किंचिदम्लं हि संग्राहि किंचिदम्लं भिनत्ति च

  • यति "कटतितकपायाणा विपाक नायगः कटः" इलादि । | यथा कपित्थं संग्राहि भेदि चामलकं तथा ।। ५२॥

एता न रावत्रेयाह-वीर्यत इत्यादि । वीर्गतोऽविपरीतानां | पिप्पली नागरं वृष्यं कटु चाऽवृष्यमुच्यने । रसद्वारा वीर्यज्ञानम्, न तु रसविरुद्धवीर्याणाम, यथा महापन- | कपायः स्तम्भनः शीतः सोऽमयाया मतोऽन्यथा ५. मूलादीनाम् ।न केचलं रगेन कितर्हि पावत उपढेक्ष्यते गुण- तस्साहसोपदेशेन न सर्व द्रव्यमादिशेत् । संग्रह "शुक्रहा बद्धमिण्त्रो विपाकोवातल कटु" रिलादिना, | दृष्टं तुल्यरसेऽप्येवं द्रव्ये द्रव्ये गुणान्तरम् ॥ ५४ ॥ सच वीर्यतोऽबिरद्धाना विज्ञेयः, यदि तत्र चीर्य विरोधि सा-रोष्याकपायो रुक्षाणामुत्तमो मध्यमः कटुः। तदा विपाकोऽपि यथोक्तगुणकारी न स्यात् किंवा, पाकतधा- | तिक्तोऽवरस्तथोष्णानामुप्णत्वालवणः परः ॥५५॥ ऽविपरीताना लोपटेगेन गुणसंग्रहः गीत ष्णलक्षणो निर्देदय , ' म योऽम्लः कटुकश्चान्त्यः स्निग्धानां मधुरः परः। यस्थास्तु पिपल्या कटकाया भपि विपरीतमधुरणारिखम, न । म योऽम्लो लवणधान्यो रसन्नहान्नियच्छति ५६ तत्र कटकरसत्येनोप्णलमिलार्थः। अस्मिथ पक्षे "उपदेगते" ' मध्योत्कृष्टाऽवराः गत्यात्कपायस्वादुतिक्ततः। इति “यथा पयः' इत्यादिना सवध्यते । तान्येवाऽविपरीत- स्वादुर्गुरुत्वादधिका पायालवणोऽबरः॥-५७ ॥. वीर्यविपाकान्याह-यथा पय इलादि । पयःप्रभृतीनि हि द्रव्य- वीर्यप्रनमादन्यदप्यम्लादीनां विम्गुणमा-कित्रिहि- गुणकथनेनाऽविरुद्धवीर्यविपाकान्युपर्दष्टच्चानि ॥ ८९-५० ॥ खादि । भमयायामनोऽन्यथेति अभयाना कपायो रगो भेद: मधुरं किंचिदुप्णं स्यात्कपायं तिक्तमेव च । नश्चोष्णवेलर्थः । रौक्ष्यादिति । राक्ष्येण कषाय उत्तम इति या महत्पञ्चमूलं यथाऽलाऽनूपगामिपम ।। क्षितम. । तिको रक्षकद्वस्तु म' ये सतरः । एवमन्यत्रा- लवण सैन्धवं नोष्णमम्लमामलकं तथा ॥ ५ ॥ पि । कटुयश्चान्त्र इत्यचर इत्यर्थः । लवणोऽवर रति गुरुत्वे- नेत्यर्धः । अम्लात्कटुरिलादावरात्कचः, तत. कश्का- संग्रति यत्र विरद्धवीर्य विपाकरसेनोप्णलादि निर्देशं तदा-स्टाघवेनाम्लादुत्तमात्तिनो लघुत्वनोत्तमोत्तमः, उत्तमात्कटका-

  • -मधुरमिलादि । विचित्कपायं चोष्णं तिरं चोष्णमिति 'दुत्तमोत्तमः ॥ ५२-५७ ॥

योजनी, कपायतितालवणादीनामुदाररणमसूत्रितानामपि प्र- | अम्लात्कटुस्ततस्तितोल गुत्वादुत्तमो मतः । करणात कृतम् । महत्पनमूलं वित्यादिपरमूलमिह । एतच केचिरघूनामवरमिच्छन्ति लवणं रसम् ॥ ५८ ॥ . तिक्तस्य कपायस्य चोप्णताया उदाहरणम् । अजाऽऽनपा एकीयमतमाह-केचिदित्यादि । एकीयमतं वचनमाया ऽऽमिपं तु मधुरस्योष्णवीर्यत्वेन ॥ ५ ॥ स्वीकुर्वन्नाह-गौरव खादि । एतेन, गौरवे लाघचावरतं लवणत्य स्वीयुर्वन गौर ऽवर त्यनेनाऽम्लक्टुतिरेभ्यो गुरुत्वं १ सम्प्रति मपुरतिक्तकापायाणा शीतवन, तपा पाटुम्ललयणा- | स्वीकरोति लवणस्य, लाघवे चावर इसनेनाऽभ्लादपि लघुनो- मायोणत्यम्, तयों पडतित्तयापायाणाचाऽभ्यत्यगित्यादयो रसारण पं लापवं लवणस्य स्वीकरोति । न च वाच्यम् , न्याणां ये गुणा उक्तास्तदपवारमार-तेपागित्यादि । रसोपदेशेन | म्ले पृथिवी कारणं लथणे तु तोयम्, ततः पृथिव्यपेक्षया रमणकयनद्वारेण द्रव्याणा यः शीतोष्णादिगुणसग्रहः गृतः, सवी- | तोयजन्यस्य लवणस्यैव लाघवमुचितमिति, यतः न भूतनि- थैनः पाकनयाऽविपरीताना तेपा वक्ष्यमाणक्षीरादिद्रयाणामेन निदष्ट | वेगेन गौरवलाघवे शक्ये अवधारयितुम् , तथाहि तोयाऽति- शनयः, न तु रसविपरीतवीर्यविपायानामित्यदः तेष्वविपरीतवीर्यपि रेककृतो मधुरः पृषिव्यतिरेक्कृतात्कपायाद्गुरुर्भवति ॥ ५८ ॥ पापानुपदिशाति-उपदेयत इत्यादि । उपदेष्यत इति यथा पयरत्या- १ पिप्पलीत्यादि । गत्र पिप्पलीनागरयोः बाटुवयोरपि तद्विप- दिभिः सनध्यते, एतानि हिद्रध्यगुणयधनप्रसारमाऽविपरीतवीर्यवि- तगपुरविपाकित्वेन नोष्णत्व शेयमिति शिनदाससेनः । २ तरमाल. पाकतयैवोपदेव्यानीति रसानुरूपगुणत्वमेपा शातम्यमित्यर्थः । इद-दित्यादि। उक्तरीत्या तुस्परसेऽपि द्रव्ये दन्ये यतोगुणान्तरं ए, तृदाहरणकदेशमात्रम्, तेन, अपराण्यप्येवंजाचीयान्युदाहर्तव्यानी- | तलादित्यर्थ इति शिनदासः । ३ लेहानिरुच्यत "ति वा पाठः । त्याह-एबमादीनीत्यादि । एवमाटीन्येवकाराणि गोधूमादीनीत्य | ४ विक्ताकपायो मधुरः शीताच्छीततरः पर पति वा पारः । -ति शिवोदासः। २ लवणमित्यादि । लवणमपि न फिचिदुप्प | ५ गत्पमित्यनरम् । ६ मतान्तरमाह-केचिदित्यादि । मतिसंस्कर्ता यथा सैन्धवम्, अम्लमपि न किचिदुष्णं यथाऽमरकगितीति | उभयोरपि गतयोरवयोधार्य मतदय सवलय्य दर्शयति-पौर शिवदासेसनः। ३ सप्रति विरुद्धवीर्यस्वेन विरुद्धविपाकत्वेन वा | इत्यादि । उगयोरपीति । मतदयेऽपि स नणोऽबर:, अभिवेशमते रसद्वारेण ये गुणा निर्देश्यास्तानाह मधुरमित्यादीति शिवदासनः । | गौरवेऽवरः, मतान्तर लाघवेऽवरः। एतेन गौरवेऽवर इति येनोच्यते, ४ किचिन्मधुरमुष्णं स्यात् किंचिच कपायमुष्ण स्यात् किञ्चि | तेनाऽपि किंचिलघुत्वं स्वीमियत एव, तथा लापवेऽवर पति मतेऽपि तिक्तमुष्णं रयादिति योजनेति शिवदाससेनः । किचिद्गुरुत्वमायातमेनेति न कश्चिदर्धभेट इत्यर्थ इति शिवदासः ।