पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/१७५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः २६] चक्रदत्तव्याख्यासंवलिता। गौरवे लाघवें चैव सोऽवरेस्तूभयोरपि । विशेपा भवन्तीत्युक्तं भवति । अन्न केचिहुबते प्रतिरसं पाको परं चातो विपाकानां लक्षणं संप्रवक्ष्यते ॥ ५९ ॥ भवति, यथा नधुरादीनां पण्णां पण्मधुरादयः पाका इति । फटुतिक्तकपायाणां विपाका प्रायशः कटुः । केचिद्रुक्ते-चलयता रसानामवलवन्तो रसा वशता यान्ति, अम्लोऽम्लं पच्यते स्वादुमधुरं लवर्णस्तथा ॥ ६०॥ ततधानवस्थितः पाकः । तत्रैतद्वितयपाकव्यवस्थाकरणमना-

संप्रति विपाकस्यापि रसरूपत्वालंक्षणमाह-परमिलादि । दृल्ल सुश्रुतेन द्विविधः पांकः मधुरः' 'कटुश्वाहीकृतः । द्वैः

प्रायोग्रहणात् पिप्पलीफुलत्थादीनां रसानुगुणपाकितां दर्श- : विध्यं च पञ्चभूतात्मके द्रव्ये पृथिवीतोयातिरेकान्मधुरपाको यति । कटुकादिशब्देन तदाधारं द्रव्यमुच्यते, यतः न रसाः भवति, शेपलघुभूतानिरेकात्तु कटुकः पाको भवति, यदुक्तम् पच्यन्ते, किंतु द्रव्यमेव । लवणस्तु तथेति लवणोऽपि मधुर- "द्रव्येषु पच्यमानेषु येषु स्युः पृथिवीगुणाः । निर्वर्तन्तेऽधि. विपाकप्राय इत्यर्थः । विपाकलक्षणं तुजठराग्नियोगांदाहारस्य : कास्तन पाको मधुर उच्यते । तेजोऽनिलाकाशगुणाः पञ्चमा निष्टाकाले यो गुण उत्पद्यते; स विपाकः, वचनं हि "जाट नेषु येपु तु । निर्वर्तन्तेऽधिकास्तत्र पाकः कटुक उच्यते" रेणाग्निना योगाद्यदुदेति रसान्तरम् । आहारंपरिणामान्ते स इति । प्रतिरसपाके तथाऽनवस्थितपाके च द्रव्यं रसगुणेनैव विपाक इति स्मृतः" ।। ५९ ॥ ६॥ तुल्यं पाकावस्थायामपि स्यात्तेन, कश्चिद्विशेषो विपोके न तत्र मधुरो लवणांम्लौ च स्निग्ध्रभावात्रयो रसा! बुध्यत इति मुश्रुतेन तत्पक्षद्वयमुपेक्षितमिति साधुकृतम् । वातमूत्रपुरीपाणां प्रायो मोक्षे सुखा मताः ॥ ६१॥ तृतीयाम्लपाकनिरासः पुनर्दोयमावहति', यतः, मोहिंकुल कंटुंतिक्तकपायास्तु रूक्षभावान्नयों रसाः। स्थादीनामम्लपाकतंया पित्तकर्तृलमुपलभ्यते । अथ मन्यसे दुःखाय मोक्षे दृश्यन्ते वातविण्मूबरेतसाम् ॥६२॥ मीह्यादेष्णवीर्यत्वेन तत्र पित्तकर्तृलम् । तन्न, मधुरस्य नोहे. स्तन्मते च मधुरविपाकस्योष्णवीर्यतायामपि सत्यां न पित्त. संप्रति वक्ष्यमाणविपाकलक्षणे मधुराम्लपरकयोतिमूत्र- पुरीपाऽनवरोधकत्वे तथा कटोविपाकस्य वातसूत्रपुरीपविबन्ध- कर्तृत्वमुपपद्यते रसविपाकाभ्यामेकस्य वीर्यस्य वाधनीयत्वात्। कत्वे हेतुमाह-मधुर इलादि । अत्र मधुरामललवणा विपाः तदुष्णवीर्यताकृतं स्यात्तदा कटुगुणभूयिष्ठं. पित्तं स्यात् । किंच, अम्लपाकत्वाद्रीयादेः पित्तमम्लगुणमुत्पद्यते । यदि तु कनिष्ठाः पाकं गता अपि सन्तः स्नेहगुणयोगाद्वातमूत्रपुरीपाणां दृश्यते च त्रीहिमक्षणादम्लोशारादिनाऽम्लगुणभूयिष्ठतेयेति । विसर्ग सुखेन कुर्वन्तीति वाक्यार्थः । तेन मधुराम्लपाकयो-: किंच, पृथिवीसोमगुणातिरेकान्मधुरपाको भवति, वाय्वन्या. रेतत्समानं लक्षणम् । एवं कटुंतिक्तकपायेप्वपि विपर्ययेऽपि ! वाक्याः ॥ ६ ॥ ६॥ काशातिरेकाच कटुर्भवतीसपेक्षया यदा व्यामिश्चगुणातिरेकता. स्यात्तदा सोमाश्यात्मकस्याम्लस्योत्पादः कथं प्रतिक्षेपणीयः। शुक्रहा वद्धविण्मूत्रो विपांको वातलः कटुः । अथवा, तत्रकारयोः क्रिमनयोरनेन वचनमात्रविरोधेन कर्त- मधुरंः सृष्टविण्मृत्रो विपाका कंफ़शुक्रलः || ६३ ॥ व्यम् । यतः, यदम्लपाक घरको बूते, तत्सुश्रुतेन वीर्योपण: पित्तकृत्सृष्टविण्मूत्रः पाकोम्लः शुक्रनाशनः । मिति कृत्वा . समाधीयते, तेन न कश्चिद्रव्यगुणे विरोधः । तेषां गुरुः स्यान्मधुरः कटुकास्लावतोऽन्यथा ॥६४॥ यत्तु सुश्रुते.अम्लपाकनिरासार्थ दूषणमुच्यते "पित्तं हि विद- संप्रति विपाकलक्षणं हेतुव्युत्पादितं शुक्रहत्यादिविशेषयुक्त धमम्लतामुपैति" इत्यादिना, तदनभ्युपगमादेय निरस्तम् । वक्तुंमाह-शुक्रत्यादि । अतोऽन्यथेत्ति लघुः ॥६३॥६४॥ ननु.लवणस्य मधुरपातत्वे पित्तरतादिकर्तृत्वमनुपपन्नं, तथा विपाकलक्षणस्याल्पमध्यभूयिष्ठतां प्रति तिक्तकपाययोः कटुपात्वेि पित्तहन्तृत्यमनुपनम् , नैवम् , द्रव्याणां गुणवैशेप्यात्तत्र तत्रोफ्लक्षयेत् ॥.६५ ॥ सत्यपि लवणस्य मधुरपाक्रित्वे तत्र लवणे रस उष्णं च वीर्य. संप्रति यथोक्तविपीकलक्षणानां द्रव्यभेदे क्वचिदल्पत्वं क्वचि- यदस्ति, तेन तु पित्तरसादिकारकत्वम् । विपाकस्तु तन्त्र न्मध्यत्वं वचिच्चोत्कृष्टत्वं यथा स्यात्तदाह-विपाकेत्यादि । पित्तरक्तहरणलक्षणे कार्ये वाधितः सन् “सृष्टविण्मूत्र" इला- विपाकलक्षणस्याल्पभूयिष्टतामुपलक्षयेत्, प्रतिप्रतिद्रव्याणां गु. | दिना लक्षणेन लक्ष्यत एव । एतेन यदुच्यते--लघणे मधुरो. गवैशेण्याद्धेतोरित्यर्थः । एतेन, द्रव्येषु यथा वैशेष्यं मधुरत्व- विपाकश्चेद्रसवीर्याभ्यां बाधितः सन् खकार्यकरो न स्यात्तत मधुरतरतमधुरतमत्वादिः, ततो हेतोविपाकानामल्पलादयो । किंतेनोपदिष्टेनेति तन्निरस्तं स्यात् । यतः,. अस्त्येव. सृष्टवि- १ विपाकस्याऽपि रसरूपत्वात्तदनन्तरं विपाकलक्षणाभिधानं भूत्रतादिना तत्र लवणे मधुरविपाकित्वं लक्षणीयम् । अनया. प्रतिजानीते-परं चात इत्यादि ।आहारपरिणामालयोऽवसापाकाः, १ तृतीयाऽम्लपाकनिरासस्तु न दोषमावहतीति पाठान्तरं तु ना- ने ब ग्रहणीचिकित्सिते "अनस्य भुक्तमात्रस्य षड्सस्य. प्रपाकत:.' तिमनोरमम् , अत्र च सन्निविष्ट पाठस्याऽभिप्रायेगैव शिवदासेनाप्यु इत्यादिना. वक्ष्यमाणाः, तेपामेवसाने पुनर्जठराग्निसंयोगे सति तं यत्पुनः सुश्रुतेनाऽम्लपाको न मन्यते, तच्चरकमतानुयायिनी यद्रसान्तरं रसविशेष. उदेति स विशिष्टः पाको विपाक इत्यर्थ इति न -सदन्ते" इति । -२ कटुर्भवतीति पक्षे प्रति वा पाठः। शिवदाससेनः। ३ तेन तत्पित्तरक्तादिकारकगिति वा पाठः।