पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/१७६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चरकसंहिता।.. [सूत्रस्थानम् -- दिशा तिक्तंकपाययोरपि पूर्वपक्षपरिहारः । अन्ये तु दोषभ- महाबली । व्यकाऽव्यक्त जगदिव नातिकामति जातुचित्" । यालवणोऽम्लं पच्यत इति व्याख्यानयन्ति “लवणस्तथा” एतन्य मतद्वयमप्याचार्यस्य परिभाषासिद्धमनुमतमेव, येन इत्यत्र 'तथा' पदेन विप्रकृष्टस्याम्लस्य कर्पणादिति । तन, ' उत्तरत्र, "रसवीर्यविपाकानां सामान्यं यत्र लक्ष्यते” इत्यादी "कवादीनां कटुको विपाकोऽम्लोऽम्लस्य शेपयोर्मधुरः" इति पारिभाषिकमेव वीर्य निर्देश्यति । पारिभापिकवीर्यसंज्ञापरि- जंतूकर्णवचनात् । नच वाच्यम् , करमात्रय एव विपाका लागेन तु शक्तिपर्यायस्य वीर्यस्य लक्षणमाह-वीर्यन्वित्यादि। भवन्ति, न पुनस्तिक्तादयोपीति, यतः भूतखभाव एवैपः, येन वीर्यमिति शक्तिः, येनेति रसेन वा विपाकेन बा प्रभावेण मधुरादयस्त्रय एव भवन्ति, भूतखभावाश्चापर्यानुयोज्याः। ननु, वा गुर्वादिपरत्वादिमिर्वा गुणर्या क्रिया तर्पणाहादनशमनादि- यश्च रसविपरीतः पाकः यथा-लवणस्य मधुरः, तिक्तकपा- रूपा कृत्ला क्रियत इत्युपदिश्यते, तरयां कियायां तद्रसादि ययोश्च कटः, स उच्यताम् , यस्तु समानगुणो मंधुरस्य मधु- । वीर्यम् , अतएवोक्तं मुश्रुते, "येन कुर्वन्ति तवीर्यमि"ति । रोऽम्लस्य अम्लः कटुकस्य वा कटुकः, तत्कथने किं प्रयोजनम्। ' अत्रैव लोकप्रसिद्धामुपपत्तिमाह-नाबीर्यमित्यादि । अवीर्य- यतः, रसगुणैरेच तत्र विपाकगुणोऽपि ज्ञास्यते । नैवम् , येन : मशतामित्यर्थः । वीर्यकृतेति वीर्यवता कृता वीर्यकृता ॥६॥ लवणादिवद्विसदृशरसान्तरोत्पादशानिरासार्थमपि तत्रानुगु- णोपि विपाको बक्तव्य एव, विपाकजश्व रस आहारपरिणामान्ते भवति, प्राकृतस्तु रसो विपाकविरुद्धः परिणामकालं वर्जयिला रसो निपाते द्रव्याणां, विपाकः कर्मनिष्ठया । शेयः, तेन पिप्पल्याः काटुकरसत्वमादी कण्ठस्थश्लेप्मक्षेपण- वीर्य यावधीवासान्निपाताचोपलभ्यते ॥ ६८ ॥ मुखशोधनादिकर्तृत्वेन राप्रयोजनम् , मधुरविपाकत्वं तु परि रसादीनामेकद्रच्यनिविष्ठानां भेदेने ज्ञानार्थ लक्षणमाह- णामेन वृष्यत्वज्ञापनेन सप्रयोजनम् । तथा, यत्र विपाकस्य ' रसो निपात इत्यादि । निपात इति रसनायोगे, कर्मनिष्ठयेति रसाः समानगुणतयाऽनुगुणा भवन्ति, तत्र वलवत् कार्य ! कर्मणो निष्ठा निप्पत्तिः कर्मनिष्टा क्रियापरिसमाप्तिः रसोप- भवति । विपर्यये तु दुर्वलमिति ज्ञेयम् । एतथ पाकवयं द्रव्य- योगे सति योऽन्याहारपरिणामकृतः कर्मविशेषः कफशुक्रा- नियतं ग्रहण्यध्याये वक्ष्यमाणाऽऽहाराऽवस्थापाकाद्भिन्नमेव, , भिवृद्ध्यादिलक्षणः, तेन विपाको निश्चीयते । अधीवासः सहा- तत्र ह्यविशेषेण सर्वेपामेव रसानामवस्थावशात्रयः पाका वस्थानं, यावदधीवासादिति यावच्छरीरनिवासात् , एतच वाच्याः "अन्नस्य भुक्तमात्रस्य पडूसस्य प्रपाकतः” इत्यादिना.' पाकात्पूर्व निपातायोचं ज्ञेयम् । निपाताचेति शरीरसंयोग- प्रन्थेन ॥६५॥ मात्रात्तेन किंचिद्वीर्यमधीवासादुपलभ्यते, यथा--आनूप- मृद्धतीक्ष्णगुरुलधुस्निग्धरूक्षोष्णशीतलम् । मांसादेष्णवम् , किंचिच निपातादेव लभ्यते, यथा- वीर्यमष्टविधं केचित्केचिद्विविधमास्थिताः॥६६॥ : मरीचादीनां तीक्ष्णयादि, किंचिव निपाताधीवासाभ्यां च, शीतोष्णमिति वीर्य तु क्रियते येन या क्रिया। यथा-~-मरीचादीनां दीपनीयादीनामेव । एतेन रसः प्रत्य- नावीर्य कुरुते किंचित्सर्ना वीर्यकृता क्रिया ॥ ६७ ॥ : क्षेणैव, विपाकस्तु नित्यपरोक्षस्तत्कार्येणानुमीयते, वीर्य तु - एकीयमतेन वीर्यलक्षणमाह-मृद्विस्यादि। एतौकीयमतत्यं किंचिदनुमानेन, यथा सैन्धवगतं शैलं आनूपमांसगतं वा पारिभाषिकी वीर्यसंज्ञा पुरस्कृत्य प्रवृत्तम् । वैद्यके हि रसविपाक- औष्ण्यं, किंचिय वीर्य प्रत्यक्षेणैव यथा राजिकागतं तेण्यं. प्रभाचव्यतिरिक्त प्रभूतकार्यकारिणि गुणे “वीर्यमिति संज्ञा, प्राणेन, पिच्छिलविशवस्निग्धरूक्षादयः चक्षुःस्पर्शनाभ्यां नि- तेन अष्टविधवीर्यवादिमते पिच्छिलविशदादयो गुणान रसादि वीयन्ते इति वाक्यार्थः । एतच वीर्य सहज कृत्रिम च विपरीत कार्य प्रायः कुर्वन्ति, तेन तेषां रसायुपदेशेनैव ग्रहणम् । मंद्वादीनां तु रसाद्यभिभावकत्वमस्ति, यथा पिप्पल्यां कटु- | १ पारिभाषिकवीर्यसंशापरित्यागेन शक्तिपर्यायस्य वीर्यस्य ल. रंसकार्य पित्तकोपनमभिभूय तद्गते मृदुशीतवीर्ये पित्तमेव क्षणमाह-वीर्यन्त्वियादि । येनेति । येन रसेन पाकेन वा प्रभावेण शमयत 'इति, तथा कपायें- तिक्तानुरसे महति पञ्चमूले | वा गुर्वादिभिर्गुणों या क्रियाहादनतर्पणशमनादिरूपा क्रियते; तत्कार्य वातकोपनमभिभूय उष्णेन वीर्येण' तद्विरुद्धं वात- तत्यां क्रियायां तद्रसादि वीर्यमुच्यते इत्यर्थः । नचैवं द्रव्यस्यापि शेमनमेव क्रियते, 'तथा मधुरेऽपीक्षा' शीतवीर्यत्वेन चात- वीर्यत्वप्रसङ्गः । येनेति करणे तृतीया, करणस्यैव - शक्तित्वात वृद्धिरित्यादि । यदुक्तं सुश्रुते "एतानि खलु वीर्याणि खवल- द्रव्यस्य तु कर्तृत्वात् । एतेन, द्रव्यकर्तृत्वे रसादिकरणे :कायें गुणोत्कोद्रसममिभूयात्मकर्म दर्शयन्ती"त्यादि । शीतोष्ण-रसादीनां वीर्यत्वमित्यर्थः 1 सुश्रुतेऽप्युक्तम् "येन कुर्वन्ति तीर्य- वीर्यवादिमतं तु अग्निपोमीयत्वांजगतः शीतोष्णयोरेव प्रा- मि"ति शिवदासः।. २ अत्रैव लोकसिद्धामुपपत्तिमाह-जावीर्य- धान्याद्ज्ञेयम् । उक्तं च "नानाऽऽत्मकमपि द्रव्यमग्निषोमौ मित्यादि । अवीर्यमशंक्तमित्यर्थः । एतेन रसादयः सर्व एव स्वकार्य- करणसमर्थाः सन्तो द्रव्यशतिपर्यायरूपवीर्यशब्दवाच्या भवन्तीत्यर्थ १ तथाशब्देनेति वा पाठः। २ कुर्वन्तीति वा पाठः। इति शिवदासः। ३ भेदज्ञानार्थमिति वा पाठ!