पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/१७७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः २६] चक्रदत्तव्याख्यासंवलिता। १४३ - ज्ञेयम् । एतच्च यथासंभवं गुरुलघ्वादिपु वीर्येपु लक्षणं ज्ञेयम् , | शक्तिर्हि स्वरूपमेव भावानाम् , नातिरिक्तं किंचिद्धर्मान्तर द्रव्याणामिति उपयुज्यमानद्रव्याणाम् । एतच वीर्यलक्षणं भावानाम् ; एवं प्रदेशान्तरोक्तगुणप्रभावेष्वपि वाच्यम् , य- पारिभापिकमेव ॥१८॥ थोक्तं "द्रव्याणि हि द्रव्यप्रभावाद्गुणप्रभावादि"त्यादि । न च रसवीर्यविपाकानां सामान्यं यत्र लक्ष्यते। वाच्यम् दन्यादिरेव खरूपत एव विरेचयति तेन किमिति ज- विशेषः कर्मणां चैव प्रभावस्तस्य च स्मृतः ॥ ३९ ॥ लाद्युपहता दन्ती न विरेचयतीति प्रतिवन्धकाभावविशिष्टस्यैव प्रभावलक्षणमाह-रसवीर्येत्यादि । सामान्यमिति तुल्यता, | प्रतिवन्धक इत्यायनुसरणीयम् । नैयायिकशक्तियादे या च प्रभावस्य कारणत्वात् , जलोपहतायां दन्त्यां जलोपघातः विशेषः कर्मणामिति दन्त्याद्याश्रयाणां विरेचनत्वादीनां । विपस्य विपन्नत्ये उपपत्तिरुक्ता ऊर्ध्वाधोगामित्वविरोधलक्षणा सामान्य लक्ष्यत इत्यनेन रसादिकार्यत्वेन यन्नायधारयितुं साऽन्तर्भागत्वात् प्रभावादेव स्यात् । एवमूर्ध्वानुलोमिकत्वादी शक्यते कार्य, तत् प्रभावकृतमिति सूचयति, अतएवोक्तम् पावित्वादिलक्षणेऽपि वाच्यम् ॥ ७२ ॥ "प्रभावोऽचिन्य उच्यते"। रसवीर्यविपाकतयाऽचिन्ल इ. त्यैधः ॥ ६९॥ सम्यग्विपाकवीर्याणि प्रभावश्चाप्युदाहृतः । किंचिद्रसेन कुरुते कर्म वीर्येण चापरम् ॥ ७३॥ कटुकः कटुकः पाके वीयोपणश्चित्रको मतः। गव्यं गुणेन पाकेन प्रभावेण च किंचन । तंवदन्ती प्रभावात्तु विरेचयति मानवम् ॥ ७० ॥ रसं विपाकस्तो वीर्य प्रसाचस्तानपोहति ॥ ७४ ॥ विपं विपन्नमुक्तं यत्प्रभावस्तत्र कारणम् । वलसाम्ये रसादीनामिति नैसर्गिकं बलम् । ऊर्ध्वानुलोमिकं यच्च तत्प्रभावप्रभावितम् ॥ ७१ ॥ पण्णां रसानां विज्ञानमुपदेक्ष्याम्यतः परम् ॥ ७५ ॥ अस्यैव दुरंभिगमत्वादुदाहरणानि वहुन्याह-कटुक इला- मेहनप्रीणनाहादमार्दवैरुपलभ्यते । दिना । तद्वदन्ती चित्रकसमानगुणा, विएनमुक्तमिति "तस्मा- मुखस्थो मधुरश्चास्यं व्यानुबल्लिंपतीव च ॥ ७६ ॥ इंष्ट्राविषं मौलम्" इत्यादिना । ऊर्ध्वानुलोमिकमिति युगपदुभ- दन्तहर्षान्मुखस्रावात्स्वेदनान्मुखबोधनात् । यभागहर, । किंवा ऊर्ध्वहरं तथाऽनुलोमकरं च ॥७०-७१॥ विदाहाच्चास्य कण्ठस्य प्राश्यैवाम्लरसं वदेत् ॥ ७७॥ • मणीनां धारणीयानां कर्म यद्विविधात्मकम् । प्रलीयन्क्लेदचिप्यन्दमार्दवं कुरुते मुखे। तत्प्रभावकृतं तेषां प्रभावोऽचिन्त्य उच्यते ॥७२॥ यः शीघ्रं लवणो शेयः स चिदाहान्मुखस्य च ॥७॥ कर्म यद्विविधात्मकमिति विपहरणशूलहरणादि । एतच्चो- संजयेद्यो रसनां निपाते तुदतीव च । दाहरणमात्रम्, तेन जीवनभेध्यादिद्रव्यस्य रसाद्यचिन्त्यं सर्व विदहन्मुखनासाक्षि संस्रावी स कटुः स्मृतः ॥७९॥ 'प्रभाव' इति ज्ञेयम् । प्रभावश्चेह प्रव्यशक्तिरभिप्रेता, सा च । प्रतिहन्ति निपाते यो रसनं स्वदते न च । द्व्याणां सामान्यविशेषः दन्तीत्वादियुक्ता व्यक्तिरेव, यतः स तिक्तो मुखवैशयशोपप्रह्लादकारकः ॥ ८ ॥ वैशद्यस्तंभजाड्यैर्यो रसनं योजयेद्रसः। • १ एतच्च वीर्य सहज कृत्रिमं च शेयम्, तत्राचं मापाणां गौरवं यक्षातीव च यः कण्ठं कपायः स चिकास्यपि इति८१ मुद्दाना लाघवमित्यादि, कृत्रिमन्तु लाजादीनां लघुत्वमित्यर्थ इति विज्ञायतेऽनेनेति विज्ञानं लक्षणमित्यर्थः । प्रलीयनिति शिवदासः । २ सामान्य तुल्यता । कर्मणां पुनर्विशेषः, न तु तुल्यते- त्यर्थः । एतेन द्रव्ययो रसादिसमान्ये सत्यपि, एकस्मिन् द्रव्ये जायते विलीनो भव , संस्रावयतीति संस्रावी । विकासीति हृदयवि. कार्यविशेषः, अन्यस्मिन्न जायते इत्यत्र यत्कारणतया वाच्यम् , तत् कसनशीलः, उक्तं हि सुश्रुते "हृदयं पीडयति" इति ५३-८१ प्रभाव इत्यर्थ इति शिवदासः । ३ सा नरमिति या पाठः । एवंवादिन भगवन्तमात्रेयमग्निवेश उवाच भग- ४ ऊर्वानुलोमनमिति - पाठस्तु न चक्रसंमतः। . ५ तद्वदंति वन् श्रुतमेतदवितथमर्थसंपद्युक्तं भगवतो यथाव- चित्रकतुल्यरसवीर्यविपाका । एतेन, चित्रकस्य रसायैस्तुल्यायामपि द्रव्यगुणकर्माधिकारे बचः, परंत्वाहारविकाराणां दन्त्यां यदिरेकात्वरूपं विशिष्टकर्म, तत् स्वकारणं प्रभावमनुमापयतीति भाव इति शिवदासः। - ६ विपन्न मिति स्थावरजङ्गमविषयोः १ अन्तर्भागविदिति करविशेपान्तर्भूतत्वादित्यर्थः । परस्परहन्तृत्वमिति शिवदासः । ७-युगपदुभयतो भागवहमिति वा मुखस्य प्रहादकारकोऽरुचिहन्तृत्वादिति शिवदासः। पायः । ८ ननु विपमण्यादी रसवीर्यादिनिश्चयो दुर्घटस्तत्कथमत्र प्रभाव धातूनां हिंसकः, तदुत्तम् "विकासी विकसन् धातू निति, अन्ये तु उच्यते, उक्तप्रभावलक्षणस्यासंभवादित्याह-मायोऽचिन्त्य उच्यते । हृत्पीडाजनंक इत्याहुरिति शिवदासः। ४ प्रलीयन्निति रसने- इति । रसवीर्यविपाकाजन्यतयाऽचिन्त्य - इत्यर्थः। एतेन रसादि.द्रियसंबन्धादेव विलीनो भवतीत्यर्थ इति शिवदासः । ५-विकार! जन्यत्वेन यत्कार्य ‘नावधारयितुं शक्यते तदपि प्रभावकृतमिति | पञ्चभूतप्रकृतिकानि द्रव्याणि, तेन आहारद्रव्याणामित्यर्थ इति मन्तव्यमित्यर्थ इति शिः। शिवदासः ।। २.तिक्तो ३ विकासी