पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/१७८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४४ चरकसंहिताः। [सूत्रस्थानम् वैरोधिकानां लक्षणमनतिसंक्षेपेणोपदिश्यमानं शु-लोहितरजिलॊहितप्रकारः प्रायो भूमौ चरति, तं. भूपामह इति ॥ ८२॥ चेत्पयसा सहाभ्यवहरेनिःसंशयं शोणितजानां वि: संप्रति विरुद्धाहारं वक्तुमाह-एवमित्यादि । शरीरधातुवि. बन्धजानां च व्याधीनामन्यतममथवा मरणं प्रामु. रोध कुर्वन्तीति वैरोधिकाः, लक्ष्यते वैरोधिक्रमनेनेति लक्षणं यादिति ॥ ८५ ॥ वैरोधिकाभिधायको ग्रन्थ एव । “यत् किंचिद्दोयमस्राव्यमि-" वरोधिकमधिकृत्येति रोधिकमुद्दिदय, शीतोष्णलादिति त्यादि वैरोधिकलक्षणं ज्ञेयम् ॥ ८२॥ पयः शीतं उष्णवीर्याश्च मत्स्याः, शेपं मधुरत्वादि समानम् । तमुवाच भगवानात्रेयः देहधातुप्रत्यनीकभूतानि एतमा द्रव्यप्रभावादेव विरोधि । “स पुनः शकली" इला- द्रव्याणि देहधातुभिर्विरोधमापद्यन्ते परस्परगुण- दिगा नान्दिनिरिति ख्यातो मत्स्य उच्यते ॥ ८४ ॥ ४५ ॥ विरुद्धानि कानिचित्कानिचित्संयोगात्संस्काराद नेति भगवानात्रेयः-सर्वानेव मत्स्यान्न पयसा- पराणि देशकालमात्रादिभिश्चापराणि तथा स्वभा. भ्यवहरेहिशेषतस्तु चिलिचिमम् ,. स हि महामि- चादपराणि ॥ ८३॥ प्यन्दितमत्वात्स्थूललक्षणतरानेतान् व्याधीनुपज- देहधातुप्रत्यनीकभूतानीति देहधातूनां रसादीनां वाता- नथत्यामविषमुदीरयति चेति । ग्राम्यानूपौदकपि- दीनां च प्रकृतिस्थानां प्रत्यनीकस्वरूपाणि, विरोधमापद्यन्त शितानि च मधुतिलगुडपयोमापमूलकविसर्विरू- इति देहधातूनां विरोधमाचरन्ति दूपयन्तीति यावत् : यथा- ढधान्यैश्च नैकधाऽद्यात् , तन्मूलंच बाधिर्यान्ध्य- भूतानि द्रव्याणि देहधातुभिर्विरोधमापद्यन्ते तदाह परस्परविरु- वेपथुजाड्यकलमूकतामैण्मिण्यमथवा मरणमा- द्वानि कानिचिदित्यादि । तत्र परस्परविरुद्धानि, यथा “न प्नोति । न पौष्कर रोहिणीकं वा शाकं न कपोतान्न मत्स्यान्पयसाभ्यवहरेदुभयं खेतदि"त्यादिनोत्तानि । संयोग- सार्पपतैलभ्रष्टान्मधुपयोभ्यां सहाभ्यवहरेत् । तन्मूलं विरुद्धं यथा "तदेव निकुर्च पकं न माप" इत्यादिनोत्तम् , हि शोणिताभिष्यन्दधमनीप्रविचयापस्मारशंखक- यसंस्कारादिविरुद्वगुणकथनं विना साहित्यमात्रेण विरुद्धमु- गलगण्डरोहिणीकानामन्यतमं प्राप्नोत्यथवा मरण- च्यते, तत्संयोगविरुद्धम् । मत्स्यपयसोस्तु यद्यपि सहोपयोगो ; मिति । न भूलकलशुनकृष्णगन्धार्जकसुमुखसुर- विरुद्धत्वेनोक्तः, तथाप्यसौ गुणविरुद्धत्वेन कथित इति गुण- सादीनि भक्षयित्वा पयः सेव्यं कुष्ठावाधभयात् । विरोधकस्यैवोदाहरणम् । विरोधश्च विरुद्धगुणत्वे सत्यपि न जातु शाकं न निकुचं पक्षं मधुपयोभ्यां सहो- कचिदेव द्रव्यप्रभावात्स्यात, तेन पडूंसाहारोपयोगे मधुरा. पयोज्यम्, पतद्धि मरणायाथवा बलवर्णतेजोवी. म्लयोर्विरुद्धशीतोष्णवीर्ययोर्विरोधो न भावनीयः । संस्कार : विरुद्ध यथा “न कपोतान्सर्पपतैलभृष्टानि"त्यादि । देशो द्वि- १ मत्स्यपयसोः कथं विरोध इत्याए-उभयं हीलादि । शी. विधः भूमिः शरीरं च । तत्र भूमिविरुद्धं,यथा-"तदेव भस्म- तोणत्यादिति, पयः शीतम् , उष्णा मत्स्याः, शेपं मधुरत्यादि समा. पांशुपरिवस्तम्” किंवा, “यत् किंचिदगोचरभूतम्" तद्देश- ! नम् । नन्वेवं पइसाहारोपयोगे मधुराम्लयोविरुद्धवीर्ययोविरोध: विरुद्धम् । शरीरविरुद्धं यथा "उष्णार्तस्य मधु मरणाय" ।। कथं न स्यात्, अथ ध्यप्रभावान्मत्स्यपयसोविरोधो नान्यति कालविरुद्धं, यथा “पर्युपिता काक्रमाची मरणाय" । मा- चेत् । तहिं कथं गुणविरोधोदाहरणमेतदिति प्रागुक्तव्यभिचारण नाविरुद्धं यथा-"समईते मधुसपिपी मरणाय" । आदिन- शीतोष्णयोविरोधं प्रत्यहेतुमात्रम् । अबोच्यते । मत्त्वपयसोविरो- हणाहोपप्रकृत्यादिविरुद्धानां ग्रहणम् । स्वभावविरुद्धं यथा पित्यं तायभयवादिसिद्धम् , स च विरोधः शीतोष्णकृतो वा प्रभा- विपम् ।। ८३॥ वकृतो वति विप्रतिपत्तौ शीतोष्णकृत एव करप्यते दृष्टत्वात् , शी- तत्र यान्याहारमधिकृत्य भूयिष्ठमुपयुज्यन्ते ते. तोष्णयोर्टि विरोधः स्वभावसिद्ध इति । यत्र च मधुराम्लगते शी- पामेकदेशं वैरोधिकमधिकृत्योपदेक्ष्यामः न मत्स्या- तोष्णनीथे अपि न स्वकार्य जनयतः, तत्रानन्यगतिकतया प्रभाव स्पयसा सहाभ्यवहरेदुभयं ह्येतन्मधुर मधुरविपाक एव प्रतिबन्धकावेन कल्प्यत इति युक्तम् । एतेन प्रभावान्मत्स्य- महाभिष्यन्दि शीतोष्णत्वाद्विरुद्धवीर्य विरुद्धवीर्य- पयसोरेव विरोधित्वमिति यत्केनचिदुक्ती, तदपास्तम् उक्तरीत्या त्वाच्छोणितप्रदूषणाय महाभिष्यन्दित्वान्मार्गोपेरो- विरोध प्रति प्रभावस्य हेतुत्वात् , ऐतुत्वे च प्रभावेनैव विरुद्धयोमत्स्य- धायच॥४॥ पयसोः शीतोष्णगुणद्वारकविरोधकाथनमसमतं स्यादिति शिवदासः । तदनन्तरमात्रेयवचनमनुमन्य भद्रकाप्योऽग्निवे. २ किमाकारश्चिलचिम पत्याह-~स पुनरित्यादि । शकलं वल्फल- शमुवाच सर्वानेव मत्स्यान्पयसा सहाभ्यवहरेदन्य- मस्यास्तीति प्रकर्षे मतुम् , लोहितराजी रेखा यस्य स तथा, भूमौ कस्साञ्चिलिचिमात्, स पुनः शकली सर्वतो चरतीति प्रायःकर्दममध्येतिष्ठति, तादृशश्च मत्स्योऽनूपदेशे नान्दिनि- रीत्युच्यते इति शिवदासः। ३ स्थूललक्षणतरानिति महत इत्यर्थ. १ उक्तानि विरुद्धगुणान्युदाहर्तुं प्रतिजानीते-तत्रेत्यादि । इति शिवदासः। ४ मैग्मिण्यं सानुनासिकवचनमिति शिवदासः।