पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/१७९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पध्यायः २६] चक्रदत्तव्याख्यासबालिता। ११५ घोपरोधायालगुन्याधये पांट्याय चेति । तदेव-नि- | दियुत्तास्यैव विगेधितोपदर्शनार्पम् , तेन, अम्लपय सयोगे, झुंचपर्क न मापसूपगुटसर्पिभिः सहोपयोज्यं वैरो- | गुहादिसये सति पिरदन न दुग्धाम्रादीनाम् । धनको वन- पिकत्वात् । तथाऽम्लानातकमातुलुदनिकुचकर- | कोद्रव , पद्मोत्तरित युमुम्भ , गार्कर इति मैरेयविशेपणम् । मर्दमोचदन्तशवदकोशनभन्यजाम्बवकपित्थ अति तात कोपयतीति सचनेन पित्तरूपावर कोपयतीति तिन्तिडीकपागवतामोडपनसनालिकेरदाडिमाम- | वो एवं पित्त चातिकोपयति कप चातिकोपयतीत्ये- लवान्येवंप्रकाराणि चान्यानि द्रव्याणि सर्व चाम्लं | तयोरपि वाच्यम् । हाखिको हारताल इति स्यातः । द्रवपद्रवंच पयसासह विरुद्धम्।तथा कडवनलम- | पक्षी वलाका पारुण्या सह विरद्धा, तथा कुल्मापै कुष्ट कुलत्थमापनिप्पाचाः पयसा सह विरुद्धाः। चलाया घिरदा । एरण्डसीसकावसमिति, सीसको पद्मोतरिकाशाकं शार्करो मैरेयो मधु च सहोपयुक्तं | हि भटिनकरणकाष्ठमुच्यते । तदेवेति हादिरमासम् । विद्धं वातं चातिकोपयति । हारिखका सर्पपतैल-मत्स्या निस्तात्यन्ते पच्यन्ते यस्सिन् तन्मत्स्यनिस्तासनम्, भृ. विरुद्धः पित्तं चातिकोपयति । पायलोमन्था- | किना, निस्तातन वसा, जातकर्णेऽप्युकम् “मत्स्सरसासिद्धाः नुपानोविरद्धाप्माणं चातिकोपयति । उपोदिका | पिप्पत्य." इति । काक्रमाची मधु चेति सयोगविरुद्धम् । भा- तिलफल्कसिद्धा हेतुरतीसारस्य । वलाका वारुण्या | सो गोप्टकुपुटः ॥ ८६ ॥ सह कुल्मापैरपि विरहा, सैव शूकरवसापरिभृष्टा भवन्ति चात्र ग्लोकाः। सद्यो व्यापादयति । मयूरमांसमेरण्डसीतकावस- | यत्किंचिद्दोपमास्त्राव्य न निर्हरति कायतः। कमेरण्डाग्निप्तुष्टमेरण्डतैलयुक्तं सद्योव्यापाट्यति! आहारजातं तत्सर्वमहितायोपपद्यते ॥ ८ ॥ हारिद्रकमांस हारिदसीसकावसकं हारिद्राग्निप्लुष्टं सद्योन्यापादयति तदेवभस्मपांशुपरिम्चस्तं सक्षौद्रं अनुकवरोधिकसग्रहाधमाह-यत् किञ्चिदित्यादि।हियत मरणाय । मत्यनिस्तालनलिहाः पिप्पल्यस्तथा का-न निर्हरतीति । अनेन वमनविरेचनद्रव्याणि निराक- इलाहारो भेषजमपि, दोपमानाव्यति दोपानुदिष्टरुपान् कमाचीमधु च मरणाय मधुचोप्णमुष्णार्जस्य मधु रोति, तानि हि दोपामाखान्य निर्हरन्ति ॥ ८७ ॥ मरणाय । मधुसर्पिपी समधृते, मधु वारि चान्त- रिसमधृतं, मधु पुष्करवीजं, मधुप त्वोष्णोदक, यचापि देशकालाग्निसाल्यासारस्यानिलादिभिः। भल्लातकोष्णोदकं, तक्रसिद्ध कंपिल्लकः, पर्युपिता | संस्कारतो चोर्यतच कोप्टावस्याकमैरपि ॥ ८ ॥ काकमाची, अद्वारशूल्यो भासम्मेति विरुद्धानीत्य- परिहारोपचाराभ्यां पाकात्संयोगतोऽपि च । तद्यथा प्रन्नमभिनिर्दिष्टं भवत विरुद्ध तय न हितं हसंपद्विधिभिश्च यत् ॥ ८९ ॥ पाम्यपिगितादीनि मभ्वादीनामन्यतरेणापि विरुद्धानि। विरुद्ध देशातस्तावद्रूक्षतीपणादि धन्वनि । कलमूकतोते कठमूकताऽव्यवचनता । पौष्फरादीनाम- | भानूप निग्धशीतादि भेषजं यन्निपेव्यते ॥९०॥ पयोभ्या सहाव्यवहारो विरुद्ध, पुफ्फरपत्ररूप रतोऽपि विरुद्ध यच्छीतरुक्षादिसेवनम् । भा, रोहिणी कटुरोहिणी, धमनीप्रतिपय सिराजमन्यि । शीत काले तथोणे च कटुकोष्णादिनम् ॥९॥ जातुमाक वगपत्रिका । रोधिक्त्वादिस विरुद्धमनले तहदम्भपानं चतुर्विधे । ग्यापि वैरोधितत्त्वम्य पुनरभिधानं सामान्योक्ते पात्यादिन्या- | मधुसर्पिः समधृतं मात्रया.तद्विरुध्यते ॥ ९२ ॥ विकर्तृतोपदर्शनार्थम्, एवमन्यत्रापि सामान्येऽपि रोधि | कटुझोष्णादिसात्म्यत्य स्वादुगीतादिसेवनम् । त्पमात्राभिधाने वक्तव्यम् । तथाम्लेलादी अम्लग्रहणेन यत्तत्सात्म्यविरदं तु विरद्धं त्वनिरादिभिः ॥१३॥ लव्वस्याप्यम्लादीनामभिधानं विशेपविरोधसूचनार्थम् । सर्य या समानगुणाभ्यासविरुद्धानोपशक्रिया । ग्रहणेनैव द्रवाऽदनाम्ले प्राप्ते पुनवादनवनन 'सर्व' गन्दरस | संस्कारतो विन्दं तद्यद्भोज्यं विपवद्भवेत् ॥ ९४ त चाचाम्सकारार्थताप्रतिपादनार्थ, मनति हि प्रकरणाडे | ऐरंडसीसकास शिखिमांस तथैव हि। स्टेशेऽपि मर्तव्यपदेश , यथा “सर्वान् भोजये"दिति, किना, विरुद्ध वीर्यतो शेय वीर्यतः गीतात्मकम् ॥ तरक- सर्वग्रहणमम्लपाकानामपि त्रीवादीना ग्रहणम् । तत्संयोज्योष्णवीर्येण हव्येण सह सेव्यते। तृतीययैव सहाय लब्धे पुन 'स' इत्यभिधान केनलाम्ला- | क्रूरकोष्ठस्य चात्यल्पं मन्दवीर्यमभेदनम् ॥ तदाचटे" पृष्टये ति पाठ । • हारीतकामाममिति पाठ । ३ ण्यम- “१ पवपिटगुणोदय सिकाशीपरिलनमपीकृत्त कुदीनि मलेप- न्यवाऽप्ये जातीयेशु म्याग्येषगिति शिनदास । प्रतिपेपार्थ- शिवदास । २ मावासाल्यानिलादिभिरिति पति बिदाल । निति पाठरतु न मनोरम । पचलस्तरदानुरूप चतुर्विधमिति पाठ.। प्रकरणरब्ध- नार्थ च्यान्त- पाचय- १५