पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/१८०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४६ चरकसंहिता। [सूत्रस्थानम् Pramod मृदुकोष्टत्य गुरु च भेदनीयं तथा बहु । धुनो द्रव्यान्तरसंयोगेऽप्युष्णसंबन्धविरोधित्वेन, यतः, बिया- एतत्कोप्टविरुद्धं तु, विरुद्धं स्यादस्थिया ॥९७ ॥ न्वयं मधु, विपस्य चोणं विरोधि । लशुनादीनांतु द्रव्या- श्रमव्यवायव्यायामसक्तस्यानिलकोपनम् । न्तरा संयोगे सत्येव मेलको बिरुद्ध इति शास्त्रवचनादुन्नीयते । निद्रालसस्यालसस्य भोजनं श्लेष्मकोपनम् ॥ ९८ ॥ तद्विरोधिनामिति पांड्यादिहराणाम् । तथाविधैरिति विरुद्धाहार- यच्चानुत्सृज्य विषमूत्रं भुंक्ते यश्चाबुभुक्षितः। अन्यव्याधिविरुद्धैः । अभिसंस्कार इति सततोपयोगेन शरीर- तच क्रमविरुद्धं स्याद्यञ्चातिशुद्धशानुगः ॥ २९ ॥ भावनम् । किंवा, तथाविधैरिति रसायनप्रयोगः । एतचाना- परिहारविरुद्धंतु वराहादीन्निपेव्य यत् ! गतव्याधिचिकित्सितं शेयम् ॥ १०५-१०७ ।। सेवेतोष्णं घृतादींश्च पीत्वा शीतं निपेवते ॥ १०॥ भवति चान। विरुद्धं पाकतश्चापि दुष्टदुर्दालसाधितम् । विरुद्धाशनजान् रोगान् प्रतिहन्ति विरेचनम् । अपक्कतण्डुलात्यर्थपक्कदग्धं च यद्भवेत् । चमनं शमनं चैव पूर्व वा हितलेवनम् ॥ १०८ ॥ संयोगतो विरुद्धं तद्यथाम्लं पयसा सह ॥ १०१॥ मतिरासीन्महीणां या या रसविनिश्चये । अमनोरुचितं यच्च हृद्विरुद्धं तदुच्यते । द्रव्याणि गुणकर्मभ्यां द्रव्यसंख्या रसाश्रया ॥१०९॥ संपद्विरुद्धं तद्विद्यादसंजातरसं तु तत् ॥ १०२ ॥ कारणं रससंख्याया रसानुरसलक्षणम् । अतिक्रान्तरसं वापि विपन्नरसमेव वा। परादीनां गुणानांच लक्षणानि पृथक्पृथक् ॥ ११०॥ ज्ञेयं विधिविरुद्धंतु भुज्यते निवृतेन यत् ॥ १०३ ॥ पंचात्मकानां पट्त्वं च रसानां येन हेतुना । तदेवंविधमन्नं स्याद्विरुद्धमुपयोजितम् । सात्म्यतोऽल्पतया वापि दीप्ताग्नेस्तरुणस्य च ॥ १०४ पण्णा रसानां पढ़त्वे च सविभक्ता विभक्तयः । ऊर्धानुलोमभाजश्च यहुणातिशयानुसाः ॥ १११ ।। "यचापि देशकालानी"त्यादि ग्रन्थ केचित्पठन्ति तथ्यतामेव उद्देशश्चापवादश्च द्रव्याणां गुणकर्मणि ॥ ११२ ॥ ॥८८-१०४ ॥ प्रवरावरमध्यत्वं रसानां गौरवादिषु। स्नेहव्यायामवलिनो विरुद्धं वितथं भवेत् । पांड्यान्ध्यचीसपदकोदराणां पाकप्रभावयोलिङ्गं वीर्यसंख्याविनिश्चयः ॥ ११३ ॥ विस्फोटकोन्मादभगन्दराणाम् । पण्णामास्वाद्यमानानां रसानां यत्स्वलक्षणम् । भूमिदाधमानगलामयानां यद्यद्विरुध्यते यस्माद्येन यत्कारि चैव यत् ॥ ११४ ॥ पाण्ड्डामयस्यामविपस्य चैव ॥ १०५ ॥ वैरोधिकनिमित्तानां व्याधीनामोपधं च यत् । किलासकुष्टग्रहणीगदानां आत्रेयभद्रकाप्यीये तत्सर्वमवदन्मुनिः ॥ ११५ ॥ शोपात्रपित्तज्वरपीनसानाम् । इत्यग्निवेशकते तन्ने चरकप्रतिसंस्कृते श्लोकस्थाने सन्तानदोपस्य तथैव मृत्यो आत्रेयभद्रकाप्यीयो नाम पड्विंशोऽध्यायः समाप्तः । विरुद्धमन्नं प्रवदन्ति हेतुम् ॥ १०६ ॥ एषां च खलु परेपांच वैरोधिकनिमित्तानां व्या- संग्रहे द्रव्यसंख्या रसाश्रया इति "भेदश्चपामि"त्यादिना, विरचनं च तद्विरोधिनांच द्रव्याणां संशमनार्थमुप-यो भेदाः "तत्र मधुर' इत्यादिना । उद्देशो द्रव्याणां धीनामिमे भावाः प्रतिकारा भवन्ति । यथा वन रससंख्या हि परमार्थतो द्रव्यसंख्यैव निर्गुणत्वाद्रसानामित्यर्थः । कारणं रससंख्याया इति "रसानां तन योग्यता"दित्यादिना । योगस्तथाविधैश्च द्रव्यैः पूर्वमभिसंस्कारः शरीर- "शीतं वीर्येण" इत्यादिना, अपवादो नव्याणाम्, “मधुरं स्येति ॥ १०७॥ किंचि"दिल्या दिना ॥१०८-११५॥ पा पाट्यं नपुंसकता, संन्तानदोपो मृतवत्सत्वादि । एतच आत्रेयभद्रकाप्यीयः समाप्तः। स्पयधिककथनं विशेपवचनेन वाध्यते; तेन, लशुनस्य क्षीरेण महाश्किचिन विरोधि, यदुक्तं “साधयेच्छुद्धशुष्करय लशुनस्य त्वाच्छोम् । क्षीरोदकेऽष्टगुणिते क्षीरशेपं च पाययेत्"। १. विरुद्धाशनजानित्यादी प्रतिहन्तीति प्रतिपक्षं संहन्तीति, तेन, धाय च लकखरसं क्षीरम्" इत्यादिप्रयोगेन्नेयम् । किंवा, कुष्टादिप्रतिपक्षं विरेचनादिकुष्टादि हन्ति, एवं वमनशमनयोरपि तदनन्त योगादत्र विरोधिनामविरोधः, विरोधिमात्रसंयोग- | प्रत्यथों व्याख्येयः, पूर्व वा हितसेवनं पूर्व महाप्रभावरसायनादि- शमुवाच सभवति । यत्तु मधुन उप्णेन वमनेन संयुक्तस्य | सेवया न गवत्येवभूता व्याधय इति शिवदासः । २ रसानामिति कस्माञ्चिलिससंयोगेऽविरोधार्थमुक्तमपक्कगमनादि, तन्म भाव इति पाठः। ३ गुणकर्मणीति, गुणकर्मविषयकद्व्याणा- मुद्देशः, स च शीतं वीर्येणेत्यादिनोक्त इति शिवदासः । २ उक्तानि विरुद्धमानगलग्रहाणामिति पाठः।