पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/१८१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः २७] चक्रदत्तव्याख्यासंबलिता। १४७ सप्तविंशोऽध्यायः। "चलमारोग्यमायुक्ष प्राणायामी प्रतिष्टिताः" । किंवा, पूर्वम- अथातोऽन्नपानविधिमध्यायं व्याख्यास्यामः ॥१॥ नपानस्य प्राणहेतुलमुत्तम् । 'तदिन्धना हि' इत्यादिनानि- हेतुन्वं वर्ण्यते । सत्त्वमूर्जयतीति मनोबलं करोति । धातुव्यूहो इति ह साह भगवानात्रेयः॥२॥ धातुसाझातः । विपरीतं अविधिस्थितम् ॥३॥ संप्रति सामान्येनोक्तानां गुणकर्मभ्यां प्रतिव्यक्त्यनुक्तानां प्रतिव्यक्यिायोपयोनिद्रव्यस्य विशिष्टगुणकर्मकथनार्थमनपान- तस्माद्धिताहितावबोधनार्थमन्नपानविधिमखि- विधिरध्यायोऽभिधीयते । अत्रोत्पन्नस्य उप्रत्ययस्य लह। लेनोपदेक्ष्यामः,अग्निवेश तत्स्वभावाददुकं क्लेदयति, अत्राग्ने काठिन्यसामान्यात्साद्यम्, पाने च द्रवलसामान्याहा- लवणं विष्यन्दयति, क्षारः पाचयति, मधु सन्द- मवरुद्धं शेयम् । अन्नपानं विधीयते विशिष्टगुणकर्मयोगितया धाति, सर्पिः स्नेहयति, क्षीरं जीवयति, मांसं वृंह- प्रतिपाद्यतेऽनेनेलनपानविधिः, द्रव्याणां गुणकर्मकथनमेव यति, रसः प्रीणयति, सुरा जर्जरीकरोति, शीधुर- चामपानविधिः, यतः, तद्धि ज्ञाखाऽनपानं विधीयते ॥१॥२॥ वधमयति, द्राक्षासयो दीपयति, फाणितमाचिनो- इष्टवर्णगन्धरसस्पर्श विधिविहितमन्नंपानं प्राणिनां ति, दधि शोफ जन पिण्याकशाकं ग्लपयति, प्राणिसंज्ञकानां प्राणमाचक्षते कुशलाः, प्रत्यक्षफ- प्रभूतान्तमलो मापसूपः, दृष्टिशुक्रघ्नः क्षारः, प्रायः लदर्शनात्तदिन्धना ह्यन्तराग्नेः स्थितिस्तत्सत्त्वमूर्ज- पित्तलमम्लमन्यत्र दाडिमामलकात्, प्रायः श्लेप्मलं यति, तच्छरीरधातुव्यूहवलवणेन्द्रियप्रसादकर य- मधुरमन्यत्र मधुनः पुराणाञ्च शालियवगोधूमात् । थोक्तमुपसेव्यमानं विपरीतमहिताय संपद्यते ॥३॥ प्रायः सर्व तिक्तं वातलमवृष्यं चान्यत्र चेत्राग्रपटो- किंतदन्नपानं करोतीत्याह-इष्टेयादि । इष्टमभिमत लात्, प्रायः कटुकं वातलमवृष्यं चान्यत्र पिप्पली- हितं च, किंवा, इष्टमिति प्रिंयं हितं च, विरोधि हाप्रियम् । विश्वभेपजात् ॥४॥ हितं तु विधिविहितशब्देनैव प्राप्यते । विधिक्ष्यमाणरसबिमाने अन्नपानं विधीयते येन ज्ञानेन तं विधि द्रव्यगुणकर्मरूपम्, "तदेतदाहार विधानम्" इलादिग्रन्थवाच्यः । तथेन्द्रियोपक- तथा, चरशरीरावयवादिरूपं चाखिलेन कात्स्न्यनोपदेक्ष्यामः । मणीये च “नारत्नपाणिः" इत्यादिनोक्तं विधानं, तेन विधिना यद्यपि चेह द्रव्यं प्रतिगुणकर्मभ्यां न निर्देक्ष्यति, वक्ष्यति हि विहितं विधिविहितम् । अत्र वर्णादिषु शब्दाग्रहणमन्नपाने "अन्नपानकदेशोऽयमुक्तः प्रायोपयोगिक" इति, तथाप्यनु- प्रायः शब्दस्याऽविद्यमानवात् । वर्णादिपु यद्यत् प्रथममनपा- फानां द्रव्याणामपि चरशरीरावयवाद्युपदेशेन, तथा, पूर्वाध्या- ने गृसते, तत्तत्पूर्वमुक्तम् । रसस्तु स्पर्शस्य पश्चाद्गृह्यमाणोऽपि योक्तपार्थिवादिद्रव्यगुणकथनेन च तद्विधानामप्युक्तं स्यादि- प्राधान्यख्यापनार्थ स्पर्शस्याग्रे कृतःप्राणिनामिलनेनैव लब्धेड- | खत उक्त 'अखिलेन' इति, वक्ष्यति हि “यथा नानौपर्व पि'प्राणिसंज्ञकानाम्' इति वचनं स्थावरमाणिप्रतिषेधार्थम् ,वृक्षा- | किंचिद्देशजानां वचो यथा । द्रव्यं तु तत्तथा वाच्यमनुत्तमिह दयो हि वनस्पतिवर्गानुकारोपदेशाच्छाने प्राणिन उत्ताः, नतु यद्भवेत्" तथा, "चरः शरीरावयव” इत्यादि । किंवा, विधि- लोके प्राणिसंज्ञकाः, किंतर्हि, जामा एव । इह च मनुष्यस्यैवाऽ- | शब्दोऽशितपीतलीढवादितप्रकारबाची, तेन चाशितादयः धिकृतत्वेऽपि सामान्येन सकलग्राणिनाणहेतुतयाऽऽहारकथनं सर्वएवाऽसिलेन वाच्याः, तत्कारणभूतानि तु द्रव्याणि रक्ता- मनुष्यव्यतिरिक्तेऽपि प्राणिन्याहारस्य प्राणजनकत्वोपदर्शनार्थम्। | शाल्यादीन्येकदेशेनोक्कानि, अतो वक्ष्यति "अन्नपानकदेशोऽय- प्राणमिति प्राणहेतुखात् यथा “आयुर्घतम्" । अथ कथं तत् मुक्त'इति । अन्नपाने च वराव्ये यद्व्यं प्राय उपयुज्यते, तम्य प्राणमाचक्षत इलाह-प्रत्यक्षफलदर्शनादिति । प्रत्यक्षेणैव ह्या- सामान्यगुणमभिधाय वर्ग-संग्रहेण गुणमुपदेक्ष्यति । उदका- हार विधिना कुर्वतां प्राणा अनुवर्तन्त इति तथा निराहाराणां मिधानं चाग्रे कृतमुदकस्याने पाने च व्याप्रियमाणसात् । तदि- प्राणा नावतिष्ठन्त इति, दृश्यत इत्यर्थः, प्रत्यक्षशब्दवेह स्फुट-त्युदाहरणम् , किंवा स स्वभावो यस्य स तत्स्वभावस्तस्मात् क्ले- प्रमाणे वर्तते, यतः प्राणानामन्नकार्यलमनुमानगम्यमेव । दनस्वभावादित्यर्थः । यद्यपि"जलमाश्वासकराणाम्" "जलं स्त- अन्नकार्यल एव प्राणानां हेतुमाह तदिन्धना इत्यादिना । भनानाम्" इत्युक्तम् , तथापि इहानुक्तक्लेदकर्माद्यभिधानार्थ अग्निहेतुश्च प्राणहेतुः, ततोऽनं प्राणा इति भावः, उक्तं हि | पुनरुच्यते । इह जललवणादीनां यत्कर्मोच्यते तत्तेपामितरक- 2. अन्नपानकथने उपपत्तिमभिधातुं तत्स्वरूपमाह इष्टयणेत्या- प्रशस्तता ज्ञेया 1 क्षारः पचन्तमग्निं पाचयति, तेन पाचय- मेभ्यः प्रधानं ज्ञेयम् , अय्याधिकारे तु तत्कर्मकर्तृवद्रव्यान्त- दीति शिवदासः । २.वनस्पतिप्रकारोपदेशादिति पाठः । ३ प्राण- तीति 'हेतौ णिच्' । स्नेहयतीत्यादौ तु “तत्करोति तदाचष्टे" हेतुत्वे हेतुमाह" प्रत्यक्षफलदर्शनादिति, अन्वयव्यतिरेकसहकृतेन इति णिच् । सन्दधातीति विश्लिष्टानि खङ्मांसादीनि संश्लेष- प्रत्यक्षेण विधिविहिताहाररय प्राणरूपफलदर्शनात् प्रांणहेतुत्यमित्यर्थ इति शिवयासः। ४ हेत्वन्तरमा तदिन्धना ह्यन्तरारोः स्थितिरिति १ विधिमिति तत्तद्विशिष्टकर्मनिवन्धनं प्रकारमिति शिवदासः । शिवदासः। २ वर्गसंश्रयेणेति पाठः।