पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/१८२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४८ चरकसंहिता। [सूत्रस्थानम् यति । रसो मांसरसः । प्रीणयतीति क्षीणान्पुष्णाति नखति- पदूसस्यैव कथनमेतत् , त्रयेणेवाऽनुक्तानां लवणतितकपाया- वृद्धं करोति, तेन, मांसकर्मणा वृंहणेन समं नैक्यम्; जर्ज- णामपि पाकद्वारा ग्रहणात, यतः, लवणः पाकात् प्रायो रीकरोति ग्लथमांसाद्युपचयं करोति, यदुक्तम् हारीते "मुरा मधुरः, तिक्तकपायऱ्या कटुकी पाकतो भवतः । 'प्रायः सर्व ति- जर्जरीकरोत्यसृङ्मेदोबाहुल्या"दिति, तथा छत्रैवोक्तम् “सुरा क्त'मित्यादिस्तु ग्रन्थो हारीतीयः, इह केनाऽपि प्रमादालि- कृशादीनां पुटवर्धम्" इति । अवधलयतीति विलिखतीत्यर्थः। खितः ॥ ४ ॥ अनेकार्थलाद्धातूनाम् , वचनं हि "लेखनः शीतरसिक” इति, परमतो वर्गसंग्रहेणाहारद्रव्याण्यनुव्याख्यास्यामः । तथा हारीतेऽप्युक्तं "शीधुरवधमयति वाय्वग्निप्रबोधनादिति;" शूकधान्यशमीधान्यमांसशाकफलाश्रयान् । आचिनोति दोषानिति शेषः, तन्त्रान्तरवचनं हि “वातपित्त- वर्गान्हरितमद्यांबुगोरसेक्षुविकारिकान् ॥ ५ ॥ कफास्तस्मादाचिनोति च फाणित"मिति । पिण्याकस्तिलकल्कः, | दश द्वौ चापरी वर्गों कृतान्नाहारयोगिनाम् । निघण्टुकारस्वाह "पिण्याको हरितशि:" । ग्लपयति हर्प- रसवीर्यविपाकैच प्रभावैश्योपदेक्ष्यते ॥६॥ क्षयं करोति; अभूतान्तर्मलस्य पुरीपस्य कर्ता प्रभूतान्तर्मलः, वर्गेण शूकधान्यादीनां संग्रह आहारद्रव्याणां वर्गसंग्रहः । यद्यपि “मायो बहुमलः" इति वक्ष्यति, तथापि, मापविकृतेः रसवीर्यत्यादौ प्रभाचोऽल्पविषयतया पृथक्पठितः, रसादिनि- सूपस्येह गुणकथनम् , तेन न पुनरुक्तम् । न चावश्यं प्रकृति- देशश्च यथायोग्यतया ज्ञेयः, तेन न सर्वद्रव्ये सर्वरसाद्यभि- धर्मो विकृतिमनुगच्छति, यतः, सक्तूनां सिद्धपिण्डिकागुरवः धान भविष्यति । अत्र शूकधान्यमादायाहारप्रधानलात्', शूक- स्युः । तस्मान्मापविकृतावपि मलवृद्धिदर्शनार्थमेतदभिधानम्। वन्ति धान्यानि शूकधान्यानि ॥ ५॥ ६ ॥ क्षारस्य पाचनलगुणोऽभिहितः, इह तु, 'दृष्टिशुकन्नत्वं दोप' इति पृथगुच्यते । प्रायः पित्तलमिति विशेषणाऽन्येभ्यो | रक्तशालिमहाशालिः कलमः शकुनाहतः । लवणकर्तृकेभ्योऽम्लं पित्तलम् । एवमन्यत्रापि प्रायः' शब्दो तूर्णको दीर्घशूकंश्च गौरः पाण्डुकलाङ्गुलौ ॥७॥ विशेषार्थो वाच्यः, किंवा 'प्रायः' शब्दोऽम्लेन संवध्यते । अन| सुगन्धिकालोहवालाः शारिवाख्याः प्रमोदकाः । पित्तमादावम्लजन्यतयोक्तं दोपप्राधान्यस्याऽनियतसाद , उक्तं पतझास्तपनीयाश्च ये चान्ये शालयः शुभाः ॥८॥ हि “न ते पृथक् पित्तकफानिलेभ्य” इति, तथा, "सममित्त- शीता रसे विपाके च मधुराः खल्पमारुताः। कफानिला" इति, किंवा, पित्तोष्मा वहिः, सचेहान्नपानपचने वद्धाल्पवर्चसः स्निग्धा हणाः शुक्रमूत्रलाः ॥९॥ प्रधानम् , यदुतम् “यदन्नं देहधात्वोजोवलवर्णादिपोपकम् । रक्तशालिर्चरस्तेपां तृष्णानलिमलापहः । तत्राग्निर्हेतुराहाराब्रह्मपक्कान्सादयः" इति । तेनेह, यतिकार- | महांस्तस्यानुकलमस्तस्याप्यनु ततः परे ॥१०॥ णपित्तजनकमेवादावुच्यते, यतश्च पित्तजनकम वक्तव्यम् , इह च द्रव्यनामानि नानादेशप्रसिद्धानि, तेन, नामज्ञाने अतो रसप्रधानमपि मधुरो नादावुक्तः । मधुन इति विच्छेद- | सामर्थ्य तथाभूतं नास्त्येवाऽन्येपामपि टीकाकृताम् , तेन- पाठेन नवाऽनवस्य मधुनः कफाऽकर्तृत्वं दर्शयति । इह च देशान्तरेभ्यो नाम प्रायशो ज्ञेयम्, यत्तु प्रचरति गोडे, तल्ले- खिप्यामः अन्यदेशप्रसिद्धं च किंचित् । कलमो वेदाग्रहारेषु १ नत्वतिहणत्वं करोतीति पाठः । २ जर्जरीकरोतीति मांसादि खनामप्रसिद्धः, शकुनाहृतः अवन्त्यां धनान्ना प्रसिद्धः । रक्त- शिथिलीकरोतीत्यर्थ इति शिवदासः । ३ अवधमयतीति ऋशीकरो- शालिः प्रसिद्ध एव, महाशालिमंगधे प्रतिद्धः, अत्र शालिह- तीति शिवदासः१४ पिण्याकशाकमिति शाकविशपः । अन्ये तु तिल- कल्कसंस्कृतं शाकमाहुरिति शिवदासः। ५ प्राय इत्यादौ 'प्रायः' श- १ कलमोऽन्तयां कलविरिति ख्यात इति डल्लणः कलमी मग- ब्देन किंचिदम्लं न पित्तलमिति बोधयति, एतदेवाह अन्यत्र दाडि- धादिषु प्रसिद्धः, स एव महान्तण्डुल इति काश्मीरेखित्वरुणदत्तः । मामलकादिति किंवा, 'प्रायः' शब्दो विशेषार्थः, तेन, अन्येभ्यो शकुनाऽऽहृतः उत्तरकुरुभ्यो हंसैरानीतः,अवन्त्यां वनानाम्ना प्रसिद्धः, लवणादिभ्योऽम्लं विशेषेण पित्तलमित्यर्थः, अत भद्दारहरिश्चन्द्रेण मगधदेशे तु पाशक इति। वृद्धवैद्यास्तु-द्वीपान्तरात्सगानीतो गर- दाडिमग्रहणं निरस्थ "अन्यत्रामलकादि" त्येव पुरस्कृतम् । सुश्चते- | डेन महात्मना । शकुनाऽऽहतः, स शालिः स्याद्गरुडापरनामक नापि "नाति पित्तलं दाडिम"मित्युक्तं, तेन, ईपत्पित्तकर्तृत्व इत्याहुरिति सुश्रुतटीकायां डल्लणाचार्यः । अरुणदत्तस्तु अष्टाङ्गह- दाडिमस्यांयाति, अन्ये तु “अम्लं पित्तकरं प्रायो दाडिमामलकादते' | दयटीकायां शकुनाऽऽहृतो यो मगधेषु बुद्धोत्पादकाले उत्तरकुरुभ्यो इति वाग्भटदर्शनात् । “नाति पित्तलम्" इत्यत्र 'नापि पित्तलम् । हंसैरानीतो मृगारिमाला विशाखाख्यया वापितो विस्तारं गतः, इति पठित्वा अम्लं दाडिमं पित्तं न करोति न च शमयतीति अतएव शकुनाऽऽहत इत्यन्वर्थास्य संशेत्याह । तूर्णकश्च काश्मीरेषु ध्याचक्षते। किंतु, अत्रापि वक्ष्यमाणगुणे "कफपित्ताऽविरोधि | आजव इति प्रसिद्ध इत्यरुणदत्तः । दीर्घशूकः, दीर्घा शूका वत्य स दत्युक्तम्, तत्राम्ल पित्ताऽविरोधि मधुरन्तु कफाविरोधीति, तेनाs. | दीर्घशूक इति डल्लणः । सुगन्धिको गन्धशालिसंशया जालंधरमग- त्रापि दाडिमपाठो न प्रतिक्षेपमर्हति । प्रायः शेप्मलमित्यादावपि । धादिपु ख्यातो देवशालिरित्यपरनामेत्यरुणदत्तः । ये चान्ये तिरोहि- प्रायः' शब्दः पूर्ववदेव व्याख्येय इति शिवदासः । - तार्थाः गौरादयः ते नानादेशेषु कर्षकादिभ्योऽवधार्याः ।