पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/१८३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः २७] चक्रदत्तव्याख्यासंवलिता। १४९ मन्तं धान्यम् , पटिकादयश्च प्रेमिकाः, बीहयः शारदा इति । रिति बोद्धव्यम् , मात्राशितीये पष्टिको लघुः पठितः । ततोऽनु- व्यस्था रक्तशाल्यादीनां मधुरपारित्वे ववर्चस्त्वं प्रभावादेवा चेति गौरषष्टिकादल्पान्तरगुणः । वरकोद्दालकादयः षष्ठिक- महांस्तस्याऽन्विति रक्तशालेरनु, तेन, रकशालिगुणान्महाशा- विशेपाः । केचित्कुधान्यानि वरकादीनि बदन्ति । ब्रीहिरिति लेमनागल्पाः, एवं तस्याऽनुकलम इत्यत्रापि वाच्यम् , तस्येति शारदाशुधान्यस्य संज्ञा । पाटलो त्रीहिविशेपः तन्त्रान्तरे कहाशालेः, ततः पर इति शकुनाहृतादयः, इत्युत्तरोत्तरमल्प- पठ्यते "विदोपस्त्येव पाटलः" इति, सुश्रुते पाटलशब्द गुणा इत्यर्थः ॥ ७-१०॥ नैतव्यतिरिक्तो धान्यविशेषो ज्ञेयः, तेन, तद्गुणकथनेन नेह यचका हायनाः पांसुवाप्यो नैपधकादयः। विरोधः।। ११-१४ ।। शालीनां शालयः कुर्वन्त्यनुकारं गुणागुणैः॥ ११॥ सकोरदूषः श्यामाकः कपायमधुरो लघुः । शीतः निग्धोऽगुरुः खादुत्रिदोषघ्नः स्थिरात्मकः । वातला कफपित्तघ्नः शीतसंग्राहिशोपणः ॥ १५ ॥ पष्टिकः प्रवरो गौरः कृष्णगौरस्ततोऽनु च ॥१२॥ कोरदूपादयः कुधान्यविशेपाः, कोरदूपः कोद्भवः, कोरदू- वरकोदालको चीनशारदोज्ज्वलदर्द्धराः। पस्य केवलस्य श्लेष्मपित्तनत्वं, तेन, यदुक्तं रक्तपित्तनिदाने गन्धनाः कुरुबिन्दाश्च पष्टिकाल्पान्तरां गुणैः ॥१३॥ | "यदा जन्तुर्यवकोदालककोरदूषप्रायाण्यन्नानि भुङ्क्ते” इत्या- मधुरश्वाम्लापाकश्च त्रीहिः पित्तकरो गुरुः। दिना पित्तकत्तलम् कोरदूपस्य, तत्तत्रैवोक्तानिप्पावकालिकादि- बहुमूत्रपुरीपोप्णस्त्रिदोपस्त्वेव पाटलः ॥ १४ ॥ युक्तस्य संयोगमहिना योद्धव्यम् । श्यामाकादयोऽपि तृण- गुणागुणैरिति शालीनां, रक्तशाल्यादीनां ये गुणास्तृष्णान-धान्यविशेपाः ।। १५ ॥ वत्रिमलापहवादयः, तेषामगुणस्तद्गुणविपरीतपिर्यवकाद- हस्तिश्यामाकनीधारतोयपींगवेधुकाः । योऽनुकारं कुर्वन्ति, ततश्च ययकास्तृष्णात्रिमलादिकरा इति प्रशातिकभिःश्यामाकलौहित्याणुप्रियझ्वः ॥ १६ ॥ स्युः । गुणशब्दश्वेह प्रशंसायाम् । पष्टिकगुणेऽकारप्रश्लेपागुरु- मुकुन्दो झिंटिगर्मुटी चारुकवरकास्तथा। १ व्यवस्थिता इति पाठः । २ यवका इत्यादि । गुणाऽगुणरिति | शिविरोत्कटजूर्णाताः श्यामाकसदृशा गुणैः ॥१७॥ गुणदोपः, तेन, यवयादयः शालयः गुणाऽगुणैः शालीनां रक्त हस्तिदयामाकादयामाकभेद एव,नीवार ओडिका, गवेधुको शाल्यादीनामनुकारं कुर्वति, तेन शालीनां ये गुणा दोपाश्च ते घुलंचः स ग्राम्यारण्यभेदेन द्विविधः, प्रशातिका ओडिकैच यवकादीनामपीत्यर्थः । इदंतु न मनोरमम् वाग्भटे ययकादीनां स्थलजा रक्तशका, अम्भःश्यामाका जलजा ओडिका लोके. दोपलत्येनाम्लपायात्वेन चोक्तत्वात् तस्मात् शालीनां ये गुणा-भरा इत्युच्यते, प्रियनुः कायनीति प्रसिद्धा, मुकुन्दो वाकस- लिमलापहत्त्वतृष्णामस्वादयस्तेषामगुणस्तद्विपरीतैदीपैर्ययकादयोऽनु- तृण इति, चारुकः शाणवीज, वरकैः सामग्रीजम्, शिविरस्ती- कारं कुर्वन्ति, ततश्च यवकादयस्तृष्णाविमलादिकारका भवन्तीत्यर्थः। रभुक्तो सिद्धक इत्युच्यते, जूर्णाहो जोनार इति ख्यातः ननु शास्यादीनामुपयोगस्तण्डुलभक्तपेयादिप्रकारेण परं भवति, ते ॥ १६ ॥ १७ ॥ च प्रकाराः पृथगेव गुणतो निर्देष्टव्यारतत्प्रकृतिगुणसहिता एवं रूक्षः शीतो गुरुः खादुर्यहुवातशकृयवः । विकृतिगुणाः कार्यकराः, यतः, तण्डुलभक्तपेयादयो रक्तशाल्यादि- स्थैर्यकृत्सकपायश्च वल्यः श्लेप्मविकारनुत् ॥ १८ ॥ प्रकृतिगुणानुगता एव, नदि, रक्तशालिभक्तपेयालाजादयो यथा रूक्षः कपायानुरसो मधुरः कफपित्तहा। लम्बादिगुणास्तथा ब्रीहिकृतभक्तपेयादयः, किंतु प्रकृतिगुणानुगत- मेदाक्रिमिविपन्नश्च चल्यो वेणुयवो मतः ॥ १९ ॥ रक्तशालिकृतभत्त्याचपेक्षया गुरव एव, तेन, यत्र प्रकृतिसमानो यवस्य गुरोरपि बहुवातत्वं रुक्षवात् , किंवा, सुश्रुते यवो विकृतिगुणन्तत्र गुणोत्कर्षः यत्र प्रकृतिगुणविपरीतो विकृतिगुण- सत्र गुणाऽपर्यः यथा नोहेगुरोलघयो लाजाः,अत्र लाजकरणेना १ अणुश्चीनः, चिना इति लोके । २ मुद्गन्ध इति पाठः। ल्पमेव लघुत्वं क्रियते । यत्र तु प्रकृतिगुणैर्न समानो नापि विपरीतो ३ वरकः वरु इति लोके इति मु. टी. डाः । ४ तीरभुक्तौ विदेहदेशे विकृतेर्गुणः यथा दनोऽम्लत्वं मण्डस्य वा दीपनत्वम् , तत्र द्वयोरपि इति शिवदासः। ५ सकपायाश्चेति कपायस्य स्वादुत्वापेक्षया हीनता- प्रकृतिविकृतिगुणयोः पृथगेव कार्यकारित्वमुत्सर्गतः । कचित्तु यद्विक- ऽवयोधार्थ उपसर्जनार्थ सहशब्दः प्रयुक्त इति शेयम् । ६ किंवा, सुश्रुते तेलीयरत्नेन प्रकृतिगुणाभिभवकत्वम् , यथा शुक्ताऽऽसुताऽऽक- ययोलघुः पठितः तेन, अत्राप्यकारप्ररूपेणाऽगुरुरिति पाठोमन्तव्यः करीरादिपु, तत्, तदानुतं तद्वदिति विशेषागमादेव प्रतीयते, तेन, गुरुत्वप्रतिझानार्थमीपदर्थे न प्रश्लेषयन्ति, अतएव लघुरित्यसन्दि. रात्र प्रकृतिगुणानां दुर्बलवन् । यदपि प्रकृति गुणोपमर्दैन तद्विरुद्धका- धमपि न पठितम् , तथाप्येतदर्थमेवाऽसन्दिग्धार्थमेवाऽसन्दिग्धमपि र्यकर्तृत्वं विकृतेर्यथा कांस्यभाजने दशरात्रस्थितस्य सर्पिपो मारकत्व " लघुपाकः" इति न कृतम् । अन्येतु गुरुगुणस्याऽपि यवस्य मित्यादि, तदंपवादरूपागमवेद्यमेव,तेन यत्रोत्सर्गभूतशास्त्रार्थापवादः, कविपाकित्वं द्रव्यप्रभावादेव समर्थनीयमित्याहुः । सकपाय ईप- तत्रोपदेशं करोत्येव शास्त्रकार इति प्रकृतिविकृतिपृथगभिधानं युक्त- कपायः, बल्यत्वंच स्रोतोविशुद्धिकरत्वेन सम्यग्रससंचारेणेष्टम् , मेव, अयं च न्याय एवंजातीये सर्वत्र मांसादिषु शेय इति शिवदासः। न तु देहस्योपचयकारकत्वेनरौक्ष्यादिधर्मयोगाद्यवस्येति शिवदासः।