पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/१८४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५० चरकसंहिता । [ सूत्रस्थोनमें लघुः पठितः, तेन, अत्राप्यगुरुरिति मन्तव्यम् , वल्वं च स्रोतः- वृप्य इत्यादिमापगुणे सिग्धोष्णः मधुरत्लादिगुणयोगादब बात- शुद्धिकरत्वात्प्रभावाद्वा । अस्य च शीतमधुरकपायत्वेनाऽनुक्त- हरत्वे लब्धे पुनस्तदभिधानं विशेषवातहन्तृत्वप्रतिपादनार्थम् । मपिं पित्तहन्तृत्वं लभ्यत एव, तेन, मुश्रुते “कफपित्तहन्ता" एवमन्यत्राप्येवंजातीये व्याख्येयम् , पुंस्त्वं शुक्रम् । शीघ्र- इत्युक्तमुपपन्नम् ॥ १८ ॥ १९॥ मितिवचनेन शुक्रसुतिकरवलक्षणमपि वृष्यत्वं मापस्य दर्शयति सन्धानद्धातहरो गोधूमः स्वादुशीतलः । शुक्रन्त्रुतिकरणं च वृष्यशब्देनोच्यत एव, वचनं हि “शुक्रसुति- जीवनो वृंहणो वृष्यः स्निग्धः स्थैर्यकरो गुरुः ॥२०॥ करं किंचित् किंचित् शुक्रयिवर्द्धनं । सुतिवृद्धिकरं किंचित् त्रि- नान्दीमुखी मधुली च मधुरस्निग्धशीतले । विधं वृप्यमुच्यते" । तदेवं संपूर्णवृप्यत्वं मापे वोद्धव्यम् इत्ययं शूकधान्यानां पूर्वी वर्गः समाप्यते ॥ २१॥ ॥ २२ ॥ २३ ॥ इति शूकधान्यवर्गः। गोधूमस्य खादशीतस्निग्धादिगुणोपयोगाच्लेष्मकर्तृत्वं भव- राजमापः सरो रुच्यः कफशुक्राम्लपित्तकृत्। येव, अतएव मुश्रुते "टेप्मकर” इत्युक्तम् । यत्तु वसन्ते तत्स्वादुईतलो रूक्षः कपायो विपदो गुरुः ॥ २४ ॥ कफप्रधाने यवगोधूमभोजनं इत्युक्तं तत्पुराणगोधूमाभिप्रायेण। | उप्णाः कपायाः पाकेऽम्लाः कफशुक्राऽनिलापहाः। पुराणश्च गोधूमः कर्फ न करोतीत्युक्तमेव " प्रायः श्लेष्मलं कुलस्था ग्राहिणः कासहिकाश्वासार्शसां हिताः२५॥ मधुरम् " इत्यादिना ग्रन्थेनाऽनवाऽध्याये । नान्दी राजमापगुणकथने तत्वादुरिति मायवत्स्वादुः, किंवा, मुखी यविका, मधुली गोधूमभेदः । इत्ययमत्र 'इति' | रूक्षश्चेत्यादि पाठान्तरम् उष्णइलादिना कुलत्थगुणः, कुल- प्रकारार्थः । समाप्त इति वक्तव्ये समाप्यत इति यत्करोति, स्थश्च शुक्लकृष्णचित्रलोहितभेदेन चतुर्विधो भवति, तथा ग्राम्य- तेन, ज्ञापयति यत् बहुद्रव्यत्वान्नायं समाप्तो गुणः, किंतु | बन्यभेदेन च द्विविधोऽपि, अतएव तन्त्रान्तरे “ बन्यकुलत्थ- यथाकथंचित् प्रसिद्धगुणकथनेन समाप्यते । एवमन्यत्रापि तद्वच विशेपान्नेत्ररोगनुदि"त्युक्तम् ॥ २४ ॥ २५ ॥ पष्टो वर्गः समाप्यत इत्यादी व्याख्येयम् ॥ २०-२१ ॥ कपायमधुरो रूक्षः शीतः पाके कटुर्लघुः। मधुरामधुराः पाके ग्राहिणो रूक्षशीतलाः। विपदः श्लेष्मपित्तघ्नो मुद्गः सूप्योत्तमो मतः ॥२२॥ मकुष्टकाः प्रशस्यन्ते रक्तपित्तज्वरादिषु ॥ २६ ॥ वृष्यः परं घातहरः स्निग्धोष्णमधुरो गुरुः । चणकाश्च मसूराश्च खण्डिकाः सहरेणवः। चल्यो बहुमलः पुंस्त्वं मापः शीघ्रं ददाति च ॥२३॥ लघवः शीतमधुराः सकपाया विरूक्षणाः । धान्यत्वेन शमीधान्यवर्गे निरूपयितव्ये प्रधानलाद् मुद्गो पित्तश्लेष्मणि शस्यन्ते सूपेग्वालेपनेषु च ॥ २७ ॥ निरुच्यते, सूप्यं सूपयोग्यं शमीधान्यं, तत्रोत्तमः सूप्योत्तमः तेषां मसूरः संग्राही कलायो वातलः परः । १ अत्र गोधूमस्य स्वादशीतस्निग्धादिगुणयोगाच्छ्रेष्मकर्तृत्वं शेयर स्निग्धोरणमधुरस्तीक्ष्णः कपायः कटुकस्तिलः ॥२८॥ अतएव सुश्रुते "श्लेष्मकरः" इत्युक्तम् । अन्ये तु“चन्दना गुरुदि- त्वच्यः केश्यश्च वल्यश्च वातघ्नः कफपित्तकृत् ॥ ग्धाको अवगोधूमभोजनः” इति वसन्ते गोधूमस्य विधानात् लेष्मका- गुोऽथ मधुराऽशीता वलन्यो रूक्षणात्मिकाः। रित्वमस्याऽयुक्तमिति मन्यमानाः, सुश्रुते “सेप्मकरः” इत्यत्य | सस्नेहा वलिभिर्भाज्या विविधाः शिविजातयः॥२९॥ स्थाने “ शोफहरः" इति पठन्ति । तत्तु न सम्यगू, गोधूमगुण- पर्यालोचनया कफकर्तृत्वस्यैव युक्तत्वात् , वसन्तस्यादानमध्यत्वेन १ रूक्षश्चैव कपायश्च वातलः रेष्मपित्तहा । विष्टम्भी चाप्य- घातपित्तानुबन्धात स्निग्धशीतस्याऽपि गोधूमस्य ततोपयोगोपि न ध्यश्च राजमापः प्रकीर्तित इति पाठन्तरम् । २ राजमापगुणमाह विरुध्यते । किंवा, गोधूमोऽत्र पुराणोऽभिहितः, स च न कफकरः, राजमाए शति, सरति जलक्षिप्ततलददाशयं व्यामोतीति सरः, यदुक्तं. “मधुरं श्लेष्मलं ,प्रायो जीर्णाच्छालियवादृते । मुगागोधूमतः सरत्वं हि स्थिरविपरीतगुणः, अयं च गुणो जलबहुलस्यैवं द्रव्यस्य क्षीदात सिताया जाङ्गलाईऽमिपादिति" अतएव वसन्तचर्यायां घाग्म. भवति, तदुक्तं "शीतलिग्धमृदुस्तिमितसरपिच्छिलमाप्यमिति । तत्- टेन 'पुराणयवगोधूमझौद्रजालशूल्यभु' गित्युक्तम् , अन्ये तु, आदान- | स्वादुरिति तयो रसपाकयोः स्वादुः, उक्तं हि सुश्रुते "कपायभावान मध्यत्वेन यथा चन्दनाऽगुरुभ्यां मिलित्वाऽनुलेपः, तथा यधगोधूम- पुरीपभेदो न मूत्रलो नैव काफस्य कर्ता। स्वादुर्विपाके मधुरोऽलसान्द्रः योर्यथायथं वातपित्तप्रत्यनीकत्वानिमलितयोरेवोपयोग इत्याहुरिति शिव- | सन्तर्पणः रतन्यशचिप्रदश्व" । अलसान्द्रो राजमाप इति चक्रादयः । २ श्लेष्मपित्तप्रशमैम इति पाठः । ३ सूप्यं सूपयोग्यं अस्य च विपाके मधुरस्यापि प्रभावादेव बद्धविण्मूत्रवत्त्वं कफहारित्वम- शमीधान्य तत्रोत्तमः थेठ इत्यर्थः, अस्य च कपायरूक्षत्वादिना | वृप्यत्वं चेति गयदासः । अन्ये तु तत्स्वादुरिति मायवत्स्वादुरित्याहुः, किंचिदातकोपकत्वं शेयम् , अत एव वाग्भटेऽपि "मुद्गोऽल्पचल" ये तु, सर इत्यस्य वचोंभेदार्थत्वं वर्णयन्ति, तन्मते सुश्रुतविरोधोऽ- इत्युक्त अल्पचलोऽल्पवात इत्यर्थः, सुश्रुतेऽपि नात्यथै वातल परिहार्य इति शिवदासः । ३ मुद्गष्टका इति पाठः । मनुष्टो श्त्युक्तमिति शिवदासः। वनमुद्गः स्यान्मकुष्टकमुकुष्टकाविति भावप्रकाशः । दासः।