पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/१८५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५१ अध्यावः २७] चक्रदत्तव्याख्यासंवलिता। शिवी रुक्षा कपाया च कोष्टे वातप्रकोपिनी। सूयानन्तरं मांसस्य व्यंजनत्वे प्राधान्यात् मांसवर्गाभि- न च वृष्या न चक्षुप्या विष्टभ्य च विपच्यते ॥३०॥ धानम् । सरो गर्दगः, अवतरी वेगसरः, स चाऽवायां खरा- मुफुटको भोट इति ख्यानः । वणकः प्रसिद्धः । खण्डिका | जातः । दीपिश्चितच्यामः, प्रक्षो भास्कः, वृकः कुक्कुरानकारी त्रिपुटकलायः, हरेणवर्तुलकलस्यः । कलायो वातल इति निपु- पशुशत्रुः, तरक्षुर्व्याघ्रभेदः तरच्छ इति ख्यातः 1 वभ्ररतिलो- टकलायः । तिलगुणो यद्यपि विशेषेण नोक्तः, तथापि प्रधाने मशः कुकुरः पर्वतोपकण्ठे भवति, केचिदृहनकुलमाहुः । फुमातिले शेयः, उक्तं हि शुथुते "तिलेयु सर्वेप्वसितः प्रधानः, लोपाकः खल्पशृगालो महालाकूलः, इयेनः, पक्षी प्रसिद्धः, मयः तितो हीनतरास्ततोऽन्ये" इति' विविधाः शिम्बोजातय, वान्तादः कुमुरः, चासः ( चापः ) कनकवायस इति इति, कृष्णपीतरत्तश्चेतकुशिम्बीभेदा इयर्थः । शिम्धी क्षेत्यादि यातः शाशनी पाजिरिति ख्याता, भासो भस्मवर्णपक्षी । केनित्पन्ति ।। २६-१०॥ शिखावान् प्रसदादः कुलिङ्गः कालचटकः ॥३३-३४ ॥ आढकी कफपित्तनी वातला, कफवातनुत् । धूमीका कुररश्चेति प्रसहा मृगपक्षिणः । अवल्गुजः सैडगजो निप्पावा वातपित्तलाः॥ ३१ ॥ श्वेतः श्यामश्चित्रपृष्टः काकलः काकुली मृगः॥३५॥ काकाण्डोमात्मगुप्तानां मापयत्फलमादिशेत् । द्वितीयोऽयं शमीधान्यवर्गः प्रोक्तो महापणा॥३२॥ कुर्चीका चिल्लटो भेको गोधा शल्लकगांडकौ । कदली नकुलः श्वाचिदिति भूमिशयोंः स्मृताः ॥३६ आटकी तुवरी, वातरेतिच्छेदः । कफवातनुदिखवल्गु- जगजन्योबीजन्य गुणः । निप्पावो यदः । काकाण्डः शुक- काकुलीमृगो भालुयासर्प इति ख्यातः, तस्य श्वेत इत्यादयश्च- रशिम्विः, उमा अतसी, ऊर्णापाठे तस्यैवोणी । शमीधान्य- यारो भेदाः । कुचीका राहुचः । चिटश्चियारः, शाहको महा- वर्ग इति शनी शिम्बिस्तदन्तर्गतं धान्यम् ॥ ३१ ॥ ३२ ॥ शकः, शल इति ख्यातः। गाण्डको गोधाभेदः कदली कद- लोहा इति ख्यातः नायित्सेजक इति ख्यातः ॥३५॥३६॥ इति शमीधान्यवर्गः। गोखराश्वतरोश्वाश्वीपिसिंहक्षवानराः। समरश्चमरः खद्गो महिपो नवयो गजः। वृको व्यानस्तरशुध्ध धभुमार्जारमूपिकाः ॥ ३३ ॥ न्यंकुराहश्चानू मृगाः सर्वे रुरुस्तथा ॥ ३७॥ लोपाको जम्बुका श्येनो वान्तादश्वास(प) वायसौ। समरो महाशकरः, चमरः केशमृत्युः, खो गण्टकः, गवयो शशनी मधुहा भासो गृध्रोलककुलिङ्गकाः ॥ ३४॥ गवाकारः, न्यहरिणः, रुरुवहुको हरिणः ॥ ३७ ॥ १ शिन्ध इत्यादि तिलगुणः मधुरः इति रसेन पनि च शेयः, उक्त कूर्मः कर्कटको मत्स्यः शिशुमारस्तिमिशिलः । हि 'ईपकपायो मधुरः सतिक्तः संग्रहाकः पित्तकारस्तथोष्णः। तिलो शुक्तिश्शलोद्रकुंभीरचुलुकीमकरादयः॥ ३८ ॥ विपाके गधुरो बलिष्ठः स्निग्धो प्रणालेपनण्य पथ्य" इति । यद्यपि तन्त्रा- इति वारिशयाः प्रोक्ता वक्ष्यन्ते वारिचारिणः । न्तरे माधुर्याच तथवाष्ण्यात् लेहाचानिलनाशमः । क़पायभावान्मा शिशुमारो गोतुण्डनकः, तिमिशिलः, सामुद्रो महामत्स्यः धुर्यात्तिक्तत्वाश्यापि पित्तनुत् । ओप्प्यात्कपायभावाच तिक्तत्वाध कफे शुक्तिमुक्ताप्रभवो जन्तुः, ऊद्रो जलविदालः, कुम्भीरो हित" इत्यनेन तिलस्य निदोपहरत्वमेवोक्तम् , तथापि व्रणविषय- घटिकावान्', चुलकी शुशु इति ख्यातः, शिशुमारादीनां मत्स्येन प्रलेपाभिप्रायेण तद्वचनं व्याख्येवम् , अतएव सुश्रुते "नणलेप एव । ग्रहणे प्राप्त विशेपव्यवहारार्थ पुनरभिधानम् ॥ ३८ पथ्यः" इत्यत्र एवकारण व्रणे तिलानामालेपन एवं पथ्यत्वं, अभ्यव- हारेण पुनः कफपिराकरत्वेनापथ्यत्वमेवेति बोधयति । अत्तएव तत्र, चासो नीलपक्षः याक्षणा इति राढदेशे ख्यात इति शिवदासः । जणविरुवर्ग नवधान्यादौ तिला पठितः । सेयं स्वभावोपजनितवा- | करटाशन इति लोके इति सुः टी डा। २ भासो गोठकुकुट धारशक्तिरस्य । यदुक्तं सुश्रुते 'यत्र कुर्वन्ति तदधिचरणम्' इति, इति शिवदासः । भासो गोकुलचारी गृभविशेषः श्वेतशिखावानिति धान्याम्लस्य बहिरन्तःप्रयोगे दाहहरणकरणत्ववदितीति शिवदासः ।। सुः टीः डः १३ गवादयः प्रसखाहत्य भक्षणात्मसहाः, मृगाश्च पक्षि- २ शिम्बीगुणे मधुराश्चाऽशीतलाश्चेति मधुराऽशीतलाः, सविसर्गपाठश्न | णश्च मृगपक्षिणः केचिन्मृगाः केचित्पक्षिण इत्यर्थः । वभ्राहकः, न युज्यते सुश्रुते, शिम्बीनामुप्णत्वेनोक्तत्वादिति शिः। ३ निधायो नकुल इत्यन्येा लोपाकः लोमशः श्येनो गरुडामतिः, चास: किकी- राजशिम्वीरित्यरुणः । निष्पावो राजशिम्पीः स्यादयः तशिम्बिक दिविः, उलूकः काकारिः, कुलिङ्गकः कृष्णचटक एयरुणः। ४ भूमि- इति. भावप्रकाशः। ४ शूकशिम्बीसदृशशिखः काकाण्डः शूकर शया विलशया इत्यर्थ इति शिवदासः। ५ बोदली च्याप्राकृति- शिम्पीतिलोके, उमा अतसी, आत्मगुप्ता शूकशिम्बी, अन्येतु | मौजीरः, गन्य सर्पविशेपा इत्याहुरिति शिवदासः । "पलपनि मापयद्वियात्कावाटोलात्मगुप्तयोरिति" वाग्भेट द्विवचनं श्वाविच सेजकभेद शति शिवदासः । ७ आनूपा नद्यादिवालचारिण दृष्टा काकाण्डोला कटभीति व्याचक्षत इति शिवदासः । ति शिवदासः। tu ?