पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/१८६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५२ चरकसंहिता । [मृत्रस्थानम् हंसः क्रौंचो वलाका च चकः कारंडवः वः ॥३९॥ कथशारपदेन्द्राभगोनर्दगिरिवर्तकाः। शरारिः पुष्कराहश्च केशरी मानतुण्डकः । करो वृकरश्चैव वारटश्चेति विकिराः ॥४७॥ मृणालकण्ठो महुश्च कादंयः काकतुण्डकः ॥४०॥ वर्तक- बही ख्याता, वर्तिका खरपप्रमाणजालन्तरमेव । उत्क्रोशः पुंडरीकाक्षो मेघरावोंऽबुकुकुटी। केचित्तु वर्तकस्त्रियं वर्तिका बदन्ति, अम्याच ग्रहणं स्त्रीलिङ्गः आरा नन्दीमुखी वाटी सुमुखाः सहचारिणः ॥२॥ भेदोऽपि विरोपलाघवप्रतिषेधार्थ, अन्यथा, स्त्रीत्वेन चर्तिका- रोहिणी कशिवानी च सारसो रक्तगीर्षकः । द्वत्तिकाया लाघवं स्याद् । वहाँ मयूरः । मारपदेन्द्राभो माह- चक्रवाकस्तथान्ये च खगाः सन्त्यंबुचारिणः ॥४२॥ | कः, गोनों घोटापा इतिख्यात । कैकर प्रतिद्धः । लाधा- हंसश्चतुर्विधोऽपि राजहंसादिग्राह्य', फ्रोम कोच इति | दिवर्तिकादिगणयकथन गुणभेदार्थम् ॥ ४७ ॥ ख्यात., वकः पाण्डुरपक्षः, वलाका शुला, कारण्डच काकन- | शतपत्रो भृङ्गराजः कोयष्टिर्जीवजीवकः । फ., श्व. वनामप्रसिद्धः, शरारि गरालीतिलोके, मनु कैरातः कोकिरोऽत्यूहो गोपापुनः प्रियात्मजः ॥४८॥ पानीयकार , कादम्ब. कलहेस., काकतुण्टक स्खेतकारण्डव उकोश कुरल'इति ख्यात , पुण्डरीकाक्षः पुण्डरः । मेपरावी ला लटूपको बभ्रुवटहा डिडिमानकः । जटी दुन्दुभिपाझारलोहपृष्टकुलिङ्गकाः ॥४९॥ मेघनाद , मेघरावश्चातक इत्लन्ये, तन्न, तम्य चारिचरनाभा- वात् । अम्वुवुटी जलकुटी, गारा खनामव्याता, नन्दी-| कपोतशुकशारअॅश्चिरिटीकंकुष्टिकाः । मुखी पत्राटी (गन्नटी), मारस प्रतिद्ध, रत्तशीपंक सारस- | सारिका कलविवश्व चटकोऽगारचूडकः ॥५०॥ भेदो लोहितशिराः । अम्बुचारिण इति जले छवन्त इत्यर्थः ॥ तिपक्ष. काठकाटक., राज. प्रतिद्धो भ्रमरवर्णः, को-- यष्टि , कोडा इति ख्यात. 1 जीनजीवको विपदर्शनमृत्युः । पृपतः शरभो रामः श्वदंष्ट्रा मृगमातृकाः। अत्युहो डाहकः, दात्यूह इति प्रतिद्धः पाठः । लदा फेशाको शशोरणौ कुरङ्गश्च गोर्णः कोहकारकः॥४३॥ रकपुच्छायोभागः, लट्पकोऽपि तद्भेदः । डिण्ठिमानकः डि- चारुको हरिणेणौ च शंवरः कारपुच्छकः। ण्डिमवदुत्कटम्वनिः । कुलिक इति बनबटकाकारः पीतमस्त- ऋप्यश्च वरपोतश्च विज्ञेया जाइला मृगाः॥४॥ क. वाऐ इति लोके । कलविशो ग्राम्यचटकः, चटकस्तु देव- कुलचटकः खल्पप्रमाणः । यान्यतानुक्तान्यप्रतिक्षानि तानि पृपतश्चित्रहरिणः । परमेऽष्टापद उप्रमाणो महाशक | तदिद्योपदेशान्तरिभ्य ज्ञेयानि ॥ ४८-५० ॥ पृष्ठगतचतुष्पाद. काश्मीरे प्रसिद्ध , राम. निमालये महामृगः, श्वदंला चतुर्दष्ट्रा कार्तिकपुरे प्रसिद्ध., मृगमातृका खल्पा पृथ- पारावतः पानविक इत्युक्ताः प्रतुदा द्विजाः । दरा हारेणजाति., कुरको हारणभेदः, गोकर्णो गोमुसहारणवि- प्रसहा भक्षयन्तीतिप्रसहास्तेन संगिताः ॥५१॥ शेपः, हरिणस्ताम्रवर्ण., एणः कृष्णसार. ऋष्यो नीलाण्डो हरिणः, जले निवासाजलजा जलचर्याज्जलेचराः ॥५२॥ भूशया चिलवासित्वादानूपानूपसंथयात् । चारुप्कादयोऽपि हरिणभेदा एव । शशस्तु मुश्रुते बिलेशयेषु स्थलजा जाङ्गला प्रोक्ता मृगाजाङ्गलचारिणः । पठित., तद्गुणान्तरार्थम् ॥ ४३-४४ ॥ विकीर्य विष्किराश्चेति प्रतुद्य प्रतुदाः स्मृताः। लाबो वर्ती वकश्चैव वातीकः सपिंजलः। योनिरएविधा त्वेपां मांसानां परिकीर्तिता ॥५३॥ चकोरश्चोपचक्रश्च कुछभो रक्तवर्णकः ॥४५॥ लावाद्या विकिरास्त्वेते वक्ष्यन्ते वर्तकादयः। १ वराहाश्चेति पाठ।२तित्तिरिः कृष्णतित्तिरिचित्रपक्षः,शारपदेन्द्रामी वर्त्तको वर्तिका चैव वहीं तित्तिरिकुकुटौ ॥ ४६॥ | मलकामभेदौ, गोनों घोडाका इति ख्यातः । तेन, ठावादिभिः लाव. प्रसिद्धवत्तार. कपिजलभेद., कपिजलो गौरतित्तिरिः | सदैकाविंशत्तितिष्किारा उक्ताः । ये च रक्तवर्णक इति कुछभविशेषण तथा वातीचटकभेद. सवातवारी, उपचक्रश्चकोरभेदः, कुकुभः, शारपदेन्द्राभ इति चैवमेव नाम कुर्नन्ति। तन्मते विकिरभेटेन सिद्धी प्रसिद्धः, र इति कुकुभविशेषणम् , तेन स्थूलकुखुटो | वक्ष्यमाणाना यस्तीना सख्यापूरण न स्यादितीति शिवदासः । ३ क्रक- गृह्यते ॥ ४५-४६॥ रोलावान्तकः कपिलालात्स्थूलः कय इति लोके इति सुः टी: दः। vना लडुपको द्रु ठभा हिण्दिमानक इति पाठरतु न स- १ चारुप्पश्चारगरीरः । स्वल्पतनु गभेद एव, मुः टी: डः। मीचीनतया प्रतिभाति । ५ भारतश्चात्तकः अन्य कृष्णकरचातका- २ चकोरथ्योपचक्रश्च कुकुभो रक्तवर्मक इति पाठेतु लानयतींक- फारो विष्किर इति सुः टीः ठः । ६ शतपत्रो राजशकः भृगराजो वतीररक्तरमेवफुमाः इत्यादिवाग्भटोक्तस्य व्याख्याने-"रक्ते वर्मनी | श्रमरको धूम्याटसदृशः पक्षिराज इति लोके, कोयष्टिः कोपानका दी- यस्य स रक्तवर्गव " इत्यरुणदत्तोक्तमनुमरणीयम् । ३ वक्ष्यन्ते | पंजहा कोपान इति रोफे, दिण्डिमानको डिण्डिमोल्लटध्वनिरिति वर्तमादय इति वर्तकादयो विफिरावस्यन्त प्रत्यन्त्रय इति शिवदासः। सु टीः दः।