पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/१८७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः २७] चक्रदत्तव्याख्यासंवलिता। १५३ --- प्रसहा भूशबानूपवारिजा वारिचारिणः ॥ मांसं मधुरशीतत्वागुरु हणमाविकम् ।। गुरुप्णस्निग्धमधुरा वलोपचयवर्धनाः ॥ ५४॥ योनावजाषिके मिश्चगोचरत्वादनिश्चिते ॥ ६०॥ वृप्याः परं वातहराः कफपित्ताभिवधिनः। सामान्येनोपदिष्टानां मांसानां स्वगुणः पृथक् । हिता व्यायामनित्येभ्यो नरादीप्तानयश्च ये॥५५ ।। | केपांचिहुणवशेष्याद्विशेष उपदेक्ष्यते ॥ ११ ॥ असहादिसंशानिरुत्या लक्षणमाह-प्रसह्येति हठात् । आनू शरीरधातुसामान्यादिति मनुष्यमांससमानत्वात् । एतेन पानूपनंश्रयादिति “पूर्वलासिद्धविधेरनिलत्वादानूपानूप" इत्यत्र | शीतगुरुस्निग्धत्वेन युक्तमप्याजमांसं शरीरधातुसाम्यात्कफं. लोपस्य सिद्धत्वेनैव संहिता ज्ञेया, जलेवर्यादिति जलवासिनामेव न करोतीत्युक्तं स्यात् । आविकं मांसं मधुरशीतत्वेन पित्तह- इंसाशनां जले चरणमात्रत्वं योद्धव्यम् । स्थलजा इत्युक्तर्गजादि- रमपि वोद्धव्यम् , अतएव शरद्विधावप्युक्तम् “उरभ्रशरभान्" प्यपि स्थलजातेपु प्रसत्तिः स्यादित्याह-जाइलचारिण इति ।। इति । रक्तपित्तनिदाने तु “वराहमहिष" इत्यादिना द्रव्यान्त- विकीर्येचन भक्षयन्तीति शेपः । एवं प्रतुद्येत्यतापि, प्रतुयेति रसंयुक्तस्यैवाविकमांसस्य रक्तपित्तकर्तृत्वं ज्ञेयम् । योनाविति' पहुधाऽभिहल ।। ५१-५५ ॥ प्रसहाद्यविधजाती। मिश्रगोचरत्वादिति कदाचिदानूपसेवना- प्रसहानां विशेषेण मांसं मांसाशिनां भिषक् । त्, कदाचिद्धन्वसेवनात् , कदाचिदुभयसेवनात् , अजान्योर- जीर्णाशांग्रहणीदोपशोपार्तानां प्रयोजयेत् ॥५६॥ निश्चितयोनित्यमित्यर्थः । अत्र, अनिश्चिते' इति योनि- लावाद्यो वैष्किरो वर्ग:प्रतुदा जाङ्गला मृगाः। विशेपणम्, किंधा, अजा च अवी च एते अनि- लघवः शीतमधुराः सकपाया हिता नृणाम् ॥ ५७॥ श्विते । ननु यद्येवं, तदा तित्तिरिरपि धन्वानूपसे- पित्तोत्तरे वातमध्ये सन्निपाते कफानुगे। वनान विकिरगणे पठनीयः । नैवं, तित्तिरिजातिविशेपस्य विष्किरावर्तकाद्यास्तु प्रसहाल्पान्तरागुणैः ।। ५८॥ धन्वानूपयोनियमेन निषेवणाद्गुणनियमः पार्यते कर्तुम् । प्रसहा द्विविधा मांसादा व्याघ्रदयेनादयः, तथा अमांसा- अव्यजयोस्तु नियमोऽयं नास्ति, यतः केचिदजावी धन्वमात्र- दाच गवादयः । तेन, मांसादानां विशेपमाह-असहानामि- चरे, केचिचाऽनूपमात्रचरे, केचिचोभयमात्रचरे । तेन, तयो- लादि । जीर्णत्वनाशःप्रभृतीनां चिरानुवन्धं दर्शयति । प्रतुदा | नियमघरकृतो योनिभेदः कर्तुं न पार्यते । केपांचिदिति वक्ष्य- इलन, तथा, जाइला इत्यत्र चकारो लुप्तनिर्दिष्टः । कफानुगे | माणमयूरादीनाम् । गुणवैशेष्यादिति विशिष्टगुणशालित्वात् ॥' इतिच्छेदः ।।५६-५८॥ ॥५९-६१॥ नौतिशीतगुरुन्निग्धं मांसमाजमदोपलम् । दर्शनश्रोत्रमेधाग्निवयोवर्णस्वरायुपाम् । शरीरधातुसामान्यादनभिप्यन्दि हणम् ॥ ५९ ॥ वहीं हिततमो बल्यो वातघ्नो मांसशुक्रलः ॥६२ ॥ गुरूप्णस्निग्धमधुराः स्वरवर्णवलमदाः। १ ये दीप्तानयो नरास्तेभ्यो व्यायामनित्येभ्यश्च हिता इति योजना। बृहणाः शुक्रलाश्चोक्ता हंसा मारुतनाशनाः ॥ ३३॥ २ नातिशीतेत्यादि अदोपलमिति, यद्यपि सुश्रुते “अतिशीतगुरु-स्निग्धाश्चोष्णाश्च वृष्याश्च श्रृंहणाः स्वरबोधनाः। सिग्धो मन्दपित्तकफः स्मृतः। छागलरत्वनमिष्यन्दी तेषां पोनसनाश- न" इति कथितत्तथाप्यव्यपदेश्य पित्तकफजनकत्वाददोपलमित्युक्तः । वल्याः परं वातहराः स्वेदनाश्चरणायुधाः ॥ ६४ ॥ यत्तु हारीते "त्रिदोपमलनुदेहधातुसामान्याच्छागलं लघु" इत्युक्तम्, गुरूष्णमधुरो नातिधन्वानूपनिपेवणात् । तदपि ग्राम्यत्वेन कफजननयोग्यस्यापि छागलस्य तदजनकल्यास- तित्तिरिस्तुजयेच्छीघ्रं त्रीन्दोपाननिलोवणान् ६५. माधेयम् , यथा मधुरस्य दाडिमस्य मधुरद्रव्यान्तरवत्कफाजनक- | पित्तश्लेष्मविकारेषु सरक्तेपु कपिजलाः। स्वेन त्रिदोपहरस्त्वम् , यथा वा, सहकारतलत्य रूक्षत्वं सजातीया- | मन्दवातेषु शस्यन्ते शैत्यमाधुर्यलाघवात् ॥ ६६ ॥ पेक्षया तथाविध स्नेहनकतत्वात् । यथा वा, "चतुर्भागावशिएन्तु . लावाः कपायमधुरा लघवोऽग्निविवर्धनाः । तोयं कफहरं स्मृतम्" इत्यत्र कर्फ प्रतीतरपानीयवदजनकत्वेन | सन्निपातप्रशमनाः कटुकाश्च विपाकतः ॥ ६७ ॥ कफहस्यमुच्यते । अन्यत्राप्येवंजातीये प्रतुदयिष्किररसामजादौ हमारवादि व्याख्येयम् । शरीरसामान्यादितिमनुप्यमांसस्यापि १ यत्त रक्तपित्तनिवाने मराहमाहिपेत्यादिना आविकमांसस्य नातिशीतगुरुखिग्धत्वादित्यर्थः । अयंच Jहणत्वे हेतुः । एतेन, रक्तपित्तनिदानत्वमुक्तम्, तदपि द्रव्यान्तरसंयुक्तस्यैवाविकमांसस्य, यपि मांसान्तरमपि मांसत्वेन शरीरमांसतुल्यम् , तथापि, तत्र, गुणसामान्यांभावायजमांसवन्न सर्वरूपण हणमित्यर्थः । एतेन, नसु केवलस्यति । अतएव सुश्रुतेऽपि "हणं मांसमोरनं पित्तश्लेष्मा- भद्धा नृमांसस्यापि गुणा आचार्येणोक्ता इत्यभिधयन् 1 अन्येतु, पहं गुरु” इत्युक्तम् । वाप्यचन्द्रस्तु, "पित्तलेमावहम्" इति पठति दारीरधातुसामान्यादित्यनभिष्यन्दत्वे हेतुमाहुः, तन्न, अप्रयोजक- व्याचष्टेच, यद्यपि, और_ मांसं पित्तश्लेष्मकरमत्रोक्तं तथापि, सातिशयं त्यात् , स्वमते तु, ग्राम्यस्य, मुंहणस्याप्यजमांसस्यानभिष्यन्दित्वं पित्तंश्लेष्माणंच न करोति, तदप्यनादरणीयंसूक्तयुक्तेरेव इति शिवदासः, प्रभायादेव वक्तव्यम् । यदेव हि द्रव्यगुणद्वारा नोपपयते, तत्रैव | २ ननु छागमेपयोः . प्रायुक्तायविधयोनिध्यपठितत्वात्कुत्रान्तर्मावो प्रभावकल्पनत्योचितत्वादिति शिवदासः. | भविष्यतीत्यत आह योनाविल्यादि. ३ स्वरवर्द्धना इति पाठ २०