पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/१८८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५: चरकसंहिता। [ सूत्रस्थानम् मयूरस्य गुरुलस्निग्धत्वं वर्तकादिगणपटितत्वेनैव लब्धं | धार्तराष्ट्रचकोराणां दक्षाणां रिखिनागपि। सत्पुनरुच्यते विशेपार्थम् । एवमन्यत्रापि गणोक्तगुणकथनेन | चटकानां च यानि स्युरण्डानि च हितानि च ॥८२|| लव्धस्य पुन. कथने व्याख्येयम् । चरणायुध. फुफुटः । रेताक्षीणेपु कासेपु हृद्रोगेपु क्षतेषु च । धन्वानूपनिपेवणादिति हेतुकथनेन य एव धन्वा पनिपेवी ति- मधुराण्यविपाकीनि सद्योवलकराणि च ॥ ८३॥ त्तिरि. स एन यथोत्तगुण इति यः । एवमन्येऽपि ये गवा. शरीरहणे नान्यत्वाचं मांसाहिशिष्यते । दयो धन्यानूपनिविणस्तेऽपि तित्तिारेसमानगुणा. स्युः। इति वर्गस्तृतीयोऽयं मांसानां परिकीर्तितः ॥ ८ ॥ तित्तिरिस्तु विरोपेणेति तित्तिारे- साक्षाटुक्त । किवा, तित्ति- दति मांसवर्गः। रेरेव एवंगुणत्वे धन्वानूपनिपेवणं हेतुः, नान्यन गवादेर- कपोता गृहवासिन इति पारावता । चटका मधुरा इति नूपदेशादेरिति ज्ञेयम् ॥ ६२-६७ ॥ केचित्पठन्त्येव, ये नु न पठन्ति, तेपा चटकस्य प्रतुद- कपायविशदः शीता रक्तपित्तनिवर्हणाः। सामान्यगुणरब्ध वृप्यत्वं "तृप्ति चटकमासाना गला योऽनु- विपाके मधुराश्चैव कपोता गृहवासिनः ॥ ६८ ॥ पिवेत् पयः" इस पृष्यप्रयोगादेव लभ्यते । मबूरादीनानु तेभ्यो लघुतराः किंचित्कपोता वनवासिनः । वहयो गुणा गणोतगुणाधिका इति पृथक्पाट कृत.1 "मास शीताः संत्राहिणश्चैव स्वल्पमूत्रकराञ्च ते ॥ ६९.॥ | हणानाम" इलने वाघ्याऽधिकारवचनेन मानस्य हणत्वे शुकमांसं वपायाम् विपाके रूक्ष नीतलम् । लब्धे "शरीरवृंहणे नान्यत्" इलादिवचनं नकरणग्राप्तत्वेन शोपकासक्षयहितं संग्राहि लघु दीपनम् ॥ ७० ॥ तथा तस्यैवार्थस्य दाार्थ च नेयम् ॥ ८-८८ ॥ कपायविशदो लक्षः शीतः पाके कटुर्लघुः। पाठा शुपा शटीशाकं वास्तुकं सुनिपण्णकम् । शशः खाटुः प्रशस्तश्च सन्निपातेऽनिलाऽवरे ॥७१॥ विद्यानाहि त्रिदोषनं भिनवर्चस्तु वास्तुकम् ।।८५॥ चटकामधुराः निग्धा बलशुनविवर्धनाः। | त्रिटोपशमनी वृष्या कमाची रसायनी । सन्निपातप्रशमनाः शमना मारुतस्य च ॥७२॥ नायुष्णशीतवीर्या च भेदिनी अष्टनागनी ॥ ८६॥ मधुरामधुराः पाके त्रिदोपशमनाः शिवाः। राजक्षवकशाकं तु त्रिदोपशमनं लघु । लघवोवद्धविणमूत्राः शीताश्चैणाः प्रकीर्तिताः ॥७३॥ ग्राहि शतं विशेपेण जहण्याविकारिणाम् ॥८७॥ गोधा विपाकिमधुराः कपायकटुका रसे। कालगाकंतु कटुकं दीपनं गरशोफजित् । वातपित्तप्रशमनी वृंहणी बलवर्धनी ॥ ७ ॥ | लघूष्णं वातलं रुक्ष कालाख्यं शाकमुच्यते ॥ ८८॥ शल्लको मधुरास्लस्तु विपाके कटुकः स्मृतः । दीपनी चोष्णवीर्या च माहिणी कफमारुते । वातपित्तकफाश्च कासश्वासहरस्तथा ॥७५॥ प्रशस्यतेऽम्लचाहेरी ग्रहण्यशीहिता च सा ॥८९॥ गुरूपणमधुरा वल्या हणाः पवनापहाः। मधुरामधुरा पाके भेदिनी श्लेष्मवर्धनी। मत्स्याः स्निग्धाश्च वृष्याश्च वहुदोपाः प्रकीर्तिताः ७६ वृष्या सिधा च शीता च मदनी चाप्युपोदिका९० शैवलाहारभोजित्वात्स्वप्नस्य च विवर्जनात्। रूक्षो मदविपन्नश्च प्रशस्तो रक्तपित्तिनाम् । रोहितो दीपीयश्च लघुपाको महाबलः ॥ ७७ ॥ | मधुरोऽमधुरः पाके शीतलस्तंडलीयकः ॥ ९१ ॥ स्नेहनं वृंहणं वृष्यं श्रमन्नमनिलापहम् । मण्डूकपर्णी क्षेत्रानं कुचेला वनतिक्तकम् । वराहपिशितं वल्यं रोचनं स्वेदनं गुरु ॥ ७८ ॥ कर्कोटकावल्गुजको पटोलं शकुलादनी ॥ ९२ ॥ वल्यो वातहरो वृष्यश्चक्षुप्योवलवर्धनः। वृपपुष्पाणि शाईटा केवुकं सकठिल्लकम् । मेधास्मृतिकरः पथ्यः शोपन्नः कर्म उच्यते ॥ ७९ ॥ नाडीकरायं गोजिता वार्ताकं तिल पर्णिका ॥९३ ॥ गव्यं केवलवातेषु पीनसे विषमज्वरे । | कुलकं कार्कशं निवं शाकं पार्पटिकं च यत् । शुष्ककासश्रमात्यग्निमांतक्षयहितं च तत् ॥ ८० ॥ | कफपित्तहरं तिक्तं शीतं कटु विपच्यते ॥ १४ ॥ स्निग्धोष्णमधुरं वृष्यं माहिपंगुरु बृंहणम् । दाय बृहत्त्वमुत्साहं स्वप्नं च जनयत्यपि ॥ ८१ ॥ शाकानामपि व्यंजनत्वेनानन्तरमुपदेशः । शुपा कास- मर्द., शटी खनामप्रसिद्धा, वास्तुकं टकनास्तुकम् । नात्यु- १ कपायमपुरा ति पाठ. २ कपोता वनवामिन इति वनना- णगीतवीर्यति नोष्णत्वं प्रर्पप्राप्तमस्या नापि गीतलाम- सिनो पारावता इत्यर्थः, न तु वनवासिपाण्डुकपोता, तेपा काण- | त्यर्थः । यत्तु सुथुते "तिक्ता काकमाची चांतं गमयत्युग्ण- कपोतस्येनाऽपथ्यत्वादित्यातुरिति शिः.३ कफशुक्रषिवर्धना शतप । | वीर्यलादित्युक्तं, तवीर्यवादिमतेन, अतएव, द्रव्यगुणे सुश्रु- ४ हस्तिमासं तु गवरमुष्ण च गुरु निर्दिदशेत् । गजमासगुणैस्तुत्यं | तेऽपि नात्युष्णगीतमेव पटितम् । राजक्षवको दुरिधका, गाचय मासमुच्यते इत्यधिकम् . ५ तर्पणमिति पाठः, कालशाकं कालिया इख्यातम् , कालास्यामिति कालशाक-