पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/१८९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अयापः २७]] चक्रदत्तच्याख्यानचलित।। १५५ मेबोच्यते पुन , अन्ये तु "कालायम्' इति पटन्ति । म- | भंडी शतावरी शाकं वला जीवन्तिकं च यत् । पटकपणां मणिमणिन्याता, कुंचेला आणरिदिफाभेद । पर्वण्याः पर्षपुप्प्याश्च वातपित्तहरं स्मृतम् ॥१०॥ वनतितकं पथ्यमुन्दर, अवगुजो वागुजी, शकुत्तादनी | लघु मिन्नतरिक्त लागलक्युरवृकयोः। पटुरोहिणी, नागि वाकनिका, कठिीक, पुन- | तिल्चेतसार्क च शाकं पंचागलस्य वा ॥ १०५॥ नना, नाली नारीब , फ्राय वर्तुरकलायम्, तिलपर्णिका | वातलं कटुतिकाम्लमयोमार्गप्रवर्तकम् । दुलहालेमा, गोविदा डार्विपत्रिका, कुलक कारवेरक , | सनाम्लमुणं कोसुंभ कफनं पित्तवर्द्धनम् ॥१०॥ नेत्रित्तु फुल्क पटल्भेदमाहु, कांग खत्परकोटक | धपुसैारुकं स्वादु गुरु विष्टस्भि शीतलम् । मुखप्रियं च रूक्षं च मूत्रलं नपुसं त्वति ॥९०७॥ नाणि सप्यशाकानि फंजी चिल्ली कुतंचकः। पारुकं च संपकं दाहगृष्णासमात्तिनुत्। आलुकानि च सर्वाणि सपत्राणि कुटिजरम् ॥१५॥ वर्षोभेटीन्यलावूनि सक्षशीतगुरुणि च ॥ १०८ ॥ मणमामलिपुप्पाणि कर्बुदारः सवर्चला। चिर्भटे रुके तहबाँभेदहिते तु ते । निप्पाव' कोविदारश्च पत्तुरस्युचुपर्णिका ॥ ९ ॥ कृमांडमुक्तं सक्षारं अधरास्लं तथा रघु ॥ १०९॥ कुमारजीचो लोक्षक-पाल्पयो मारिपस्तथा । सृष्टमूत्रपुरीपं च सर्वदोपनिवर्हणम् । कलंचनालिकाऽऽसूर्यः कुसुंभचकमको ॥ ९७ ॥ | केल्लुदं च कदवं च नंदीमापकमैन्दुकम् ॥ १० ॥ गण्डीर समठ , बिल्वपर्णी वित्चार्जक्म् । भण्डी खना- लक्ष्मणा प्रपुनाडी च नलिनीका कुठेरकः। लोणिका यवनाकं च कृष्माण्डकसवल्गुजम् ॥९८॥ | मख्याता, पर्वणी पर्यशाक, पर्वपुप्पी कुक्कुटी । पचालश्चि- त्रैरण्ड । एनरिक राजकर्कटी । पूष्मानक मुश्रुते वाल्या- यातुकः शालकल्याणी निपत्री पीलुपर्णिक। यवस्थाभेटेन पठित तदायविरुद्धमेव, यतः, बालमध्ययोस्तत्र शाकं गुर व स्वं च प्रायो विएश्य जीर्यति ॥१९॥ मधुरं तवीर्य च पुरीपस्य च भेटनस् । पित्तहरत्य कफकरत्वं चोतं, तदपीह पित्तोत्तरे कफोत्तरे स- निपाते योदयम् ॥१०-११०॥ खिन्नं निप्पीडितरसं स्नेहाब्यं तत्प्रास्यते ॥१०॥ शणस्य कोचिटारस्य कर्बुदारस्य पाल्ग्ले। विशदं गर शीतं च समभिप्यन्दि चोच्यते। पुप्पं पाहि प्रास्त च रक्तपित्त विशेषतः ॥ १०२॥ | उत्पलानि कपायाणि रक्तपित्तहराणि च ॥ १९ ॥ तथा तालप्रलंच च उरतरुजापहम् । न्यग्रोधोडंबरा'वत्थाहापद्मादिपरवाः । कपायाः स्तंभनाः शीता हिताः पित्तातिसारिणाम्॥ उर्जूर तालास्यं च रक्तपित्तक्षयापहम् ॥ १२ ॥ तरुटचिसशालूकक्रोचादनकशेस्कम् । सूप्यनाकानि मापपादीनि, फजी त्रा टिका, सिल्ली हाटमलालोऽयं च गुरु विटंभि शीतलम् ॥११३॥ गोटवास्तुक, कुतुम्बयो द्रोणपुष्पिका, आलकादीनि पिण्णा- कुमुदोत्पलनालास्तु सपुष्पाः सफलाः स्मृताः। कादीनि, कर्बुदार काचन, सुवर्चला सूर्यभत्तिका, केचिन्न शीताः स्याटुकायास्तु कफमारुतकोपनाः ॥११॥ फलक्माहु, पत्तर पालिच , चुचुपर्णिका नाडीचभेद, कपायमीपद्विभि रक्तपित्तहरं स्मृतम् । कुमारनीयी जीवशाक, लोटाको लोटामारिप , मालिका गो-| पौष्करं तु भवेद्वीजं मधुरं रसपाकयोः ॥ १५ ॥ मार्गच , आसरी राजिका मण्डको वा, वृपधूमको भूमिशि- यल्यः शीतो गुरः स्निग्धस्तर्पणो शृंहणात्मकः । गए, लक्ष्मणा खनामख्याता, नलिनी पद्ममृणाल, नीलिनी- | वातपित्तहरः स्वादुर्वृष्यो युजातमः स्मृतः ॥११॥ पाठपक्षे यहा, यवशाक क्षेत्रवास्तुक, कृष्माण्ट सत्र, | जीवनो णो वृप्यः कण्ठ्यः शस्त रसायने । अवल्गुजमित्लव गुजभेद, यातुक शुसा गालपणी शालय- विदारिकन्दो बल्यश्च मूत्रलः स्वादशीतलः ॥१९७॥ ल्याणी गालिचीभेद, त्रिपर्णी हसपादिका, पीलपा मोर- टा ॥९५-१०२।। १ सुप्रियापित्याटो पुपमिति पुरुस्लम, एल्कि लोमशव- घायुं वत्सादनी हन्यात्कर्फ गंडारचित्रको। बोटीत्युपण , राजकर्कटीत्यन्मे, सुटिसञया गोटे प्रतिक्षमिति श्रेयसी पिल्लपणीच विल्वपत्रं त्रिविक्रम इति शिवदाम २ चिमट गोरक्षपी, रिकमै- तुवातनुत्॥१०॥ चारासामरहिम दास . ३ जाण्यनित्य दि पकण्या- १ मण्डकापणी धानकुनीति ग्यात्तति पाठः २ सर्वाणि शुरु | ण्गुण , वाटाध्ययो क्षारत्याभावान, अतएव तत्रान्तरे वित्तान झापानीतिपाठ . ३ कुटिदार सानमूलकनित्यएणदत्त . मालम्व | नेषु मार- बालागव्य करानह । पफ रपृष्ण तक्षार दीपन - कदम्बर, नाटिका दीपनालरूपायलम्मुतशेयरणदत्त . ५ोगियोपनम् । सर्वदोपहर रूप पथ्य येतोनिकारिणाग" इति शिव- रोणार त्यरुणदत्त. ६ नुवर्चला यावतभेद, अन्ये तु | दात . नन्दी गापकमेन्दवमिति पाठे नन्दी तुप्लेरिका, पाप- नारिपमानालमातगरमापन सम्परमपति शिवदाम . कर वास्तुप' स्परुणदत्तोक्तानुमरणीयम् .