पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/१९०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५६ चरकसंहिता। [सूत्रस्थानम् अ कायाः स्मृतः कंदो ग्रहण्यशौंहितो लघुः । शास्यमुच्यते । सिद्धानि पचानि, तेन पकतारस्य ग्रहणम् अत्युष्णः कफवातघ्नो ग्राही गस्तो मदात्यये ॥१९८॥ ॥ १२१-१०६ ॥ त्रिदोपं यद्धविणमूत्रं साप्पं शाकमुच्यते । तद्वत्पिण्डालुकं विद्यात्कन्दत्वाञ्च मुखप्रियम्॥११९॥ पित्तलेष्मकरं भव्यं ग्राहि चक्रविशोधनम्॥२२७॥ मधुराम्ल कपायं च विष्टभि गुरु शीतलम् । सर्पच्छनकवास्त वयोऽन्याश्छत्रजातयः । अम्लं परूपकं द्राक्षा बदाण्यारुकाणि च । शीताः पीनसकय॑श्च मधुरा गुळ एव च । पित्तन्लेमप्रकोपीनि कर्कन्धूनिकुचान्यपि ॥ १२८ ॥ चतुर्थः शाकवर्गोऽयं पत्रकन्दफलाश्रयः ॥ १२०॥ नात्युप्णं गुरु संपकं स्वादुप्रायं मुखप्रियम् । इति शाकवर्गः। बृंहण जीर्यति क्षिप्रं नातिदोपलमारकम् ॥ १२९ ॥ केलुटे हारीतवचनं “केलुटं खादु विटपं तत्कन्द. खादु- | द्विविधं शीतमुष्णं च मधुरं चाम्लमेव च। शीतलः" इति । कदम्ब कदम्विका वदन्ति, केचित्तु खल्प- गुरु पारावतं यमरुच्यत्यग्निनाशनम् ॥ १३०॥ कदम्बकमाहु., नंदीमापक. उन्दीमानबक इति ख्यातः, ऐन्दुकं निक्षारः । तालप्रलम्बस्तालाकुरः, स्याब्देनेह मस्तकमजा आरकंकार्तिकपुरे प्रसिद्धम् । कर्कन्धः ऋगालवदरी, ककन्थू- भव्यं कमरझं फलं, केचित्त्वक्संहतिफलं वदन्ति । गृह्यते । तरुटः कहारकन्दः, के वादनं घिचुलिका, कशेरुक- शब्देन चिंचोडका राजकशेरुकश्च गृह्यते, अझालो हो- निकुचयोर्विच्छिय पाठे न निल पित्तरेमकर्तृत्वं तयोर्दर्श- त्पलकन्दः । युजातक औत्तरापथिककन्दः । अम्लिका | यति । परुपकादीनां तु मधुराम्लभेदेन द्विरूपाणां य व खत्पपिटपा प्रायः कामरुपादौ भवति । सर्पच्छनं सर्पफ- परपकादयोऽम्लास्त एव पित्तलप्मकरा" इति । पारावतः णाकार छत्रकम् । अन्याइछनजातय. करीपपलालादिजा व- | कामरूपप्रसिद्ध । अत्र यो मधुरः सशीतः, यश्चाम्लः स प्ण हुला नेयाः । पत्रकन्दफलाश्रय इति प्राधान्येन, तेन पु पा- | इति ज्ञेयम् । एवं रसनिर्देशेनैव वीर्ये लब्धेऽपि पुनः वीर्या- श्रयलमपि गाफनर्गस्य ज्ञेयम् ॥ १११-१२० ॥ ख्यानं अम्लस्याऽऽमलकस्य शीततादर्शनाद्वोच्यम् ॥ १२७- १३०॥ तृष्णादाहस्वरश्वासरक्तपित्तक्षतक्षयान् । वातपित्तमुदावर्त स्त्रर दें मदात्ययम् ॥ १२१ ॥ | भव्यादल्पान्तरगुणं काश्मर्यफलमुच्यते । तिक्तास्यतामात्यगोपं कासं चाशु व्यपोहति। तथैवाल्पान्तरगुणं तूम्लपरूपकात् ॥ १३१ ॥ मृद्वीका बृहणी वृप्या मधुरस्निग्धशीतला ॥१-२॥ कषायमधुरं टङ्कं वातलं गुरुशीतलम् । कपित्थं विषकण्ठघ्नमामं संग्राहि वातलम् ॥१३२॥ क्षयेऽभिघाते दाहे चवातपित्ते च तद्धितम् ॥१२३॥ | मधुरामलकपायत्वात्सौगन्ध्याञ्च रुचिप्रदम् । तर्पणं वृंहणं फल्गु गुरु विष्टम्भि शीतलम् । तदेव सिद्धं दोषनं विपन्नं पाहि गुर्वपि ॥ १३३ ॥ परूपकं मधूकं च वातपित्ते च शस्यते ॥ २२४ ॥ विल्वं तु दुर्जरं सिद्धं दोपलं पूतिमारुतम् । मधुरं बृहणं वल्यमानातं तर्पणं गुरु । स्निग्धो क्ष्णं तद्वालं दीपनं कफवातजित् १३४ सोहं श्लेप्मलं शीतं वृष्यं विष्टभ्य जीर्यति ॥१२५॥ | वातपित्तफरं वालमापूर्ण पित्तवनम् । तालशस्यानि सिद्धानि नारिकेलफलानि च । पक्वमानं जयेहायुं मांसावलप्रदम् ॥ १३५॥ हस्निग्धशीतानि वल्यानि मधुराणि च ॥ १२६॥ कपायमधुरप्रायं गुरु विष्टम्भि शीतलम् । फलानामपि फेपांचिच्छाकवदुपयोगात्फलवर्गमाह । मृही- | जाम्बवं कफपित्तनं त्राहि वातकरं परम् ॥१३६ ॥ काऽऽभिधीयते श्रेष्टगुणत्वात् । फल्गु औडुम्वरम् । मधूक- १ पित्तरेमहरमिति पाठरसायंवा मदनपालनिपटो मरण शब्देन समानगुणलात्फलं कुसुमं च नेयम्। परूपकं चेह मधुर- नागफलं भव्य पिच्छिवीजकन् । कर्मरग हिमं ग्रारि स्वादम्रं कफ- परूपकं नेयम् । आम्रात आमडा इति ख्यातम ,आम्रफलस- पित्तजित् ॥ १३६ शेवः. २ भानस्यावस्थाभेदेन गुणभेदमाह दशमिति चन्द्रिका, एतय द्विविध मधुरमम्लं च, अत्र मधुर-सत्तारमित्यादि । अत्र वातपित्तकरमित्यत्र रक्तपित्तयारमिति स्यैव गुणः, अम्लस्य पत्यमाणवात्। तालरास्थानीति ता- वे.चित्पठन्ति, तन सुनुते पित्तमारतकवालम्" इत्युक्तमात्, अत्र उफलानि, यथा “हरीतक्यादीनां शस्या." इति फल भट्टारहरिश्चन्द्रणावि परकपित्तकार वालन्' इत्येद पाट निरस्य १ "तदस्याद्रतनारस्य स्खनन्हें विशेषत" प्रति पार | वातपित्तकर चालम्' इत्पेन पाठ. पुरस्कृतः चणापि नवतविरोप २ परपकमिद पक, भामरय पित्तजनकलाव, उक्त चला रक्तपित्तकर पालन पति पाठश्चरोणेभ्यते इति भानुमस्यामुक्तन्। बाग्भटे-नातन पित्तजननमाम विपापल्पक । नटेन पर्व मधुर | भन्ये ,.. नातपित्ताम्रपदालन्' इति वाग्गदर्शनाद्तपित्तवरं वातपित्तनिरिणनितीतिभिः बचो न पिसम इत्या: