पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/१९१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः २७] चक्रदत्तव्याख्यासंवलिता । १५७ मधुरं बदरं स्निग्धं भेदन वातपित्तजित् । वृक्षाम्लं नाहि रूक्षोणं बातम्लेष्मणि शस्यते। तच्छुष्कं कफवातघ्नं पित्ते न च विरुध्यते ॥ १३७॥ अम्लिकायाः फलं पक्कं तस्मादपान्तरं गुणैः १४७ कपायमधुरं शीतं ग्राहि सिस्थितिकाफलम् । गुणैस्तैरेव संयुक्तं भेदनं त्वम्लवेतसम् । गाल्की करीरं चं बिम्बीतोदनधन्वनम् ॥ १३८ ॥ शूले रुचौ विवन्धे च मन्देऽग्नौ मद्यविल्क १४८ मधुरं सकपायं च शीतं पित्तकफापहम् । हिकाकासे च श्वासे च वम्यां वोंगदेषु च । संपकं पनसं मोचं राजादनफलानि च ॥ १३९ ॥ वातश्लेष्मसमुत्थेषु सर्वेष्वेतेषु दिश्यते ॥ १४ ॥ स्वादूनि सकपायाणि स्निग्धशीतगुरूणि च । केसरं मातुलुङ्गस्य लघु शेषमतोऽन्यथा। रूपायविशदत्वाच्च सौगन्ध्याक्ष रुचिप्रदम् ॥१४०।- रोचनो दीपनो हृद्यः सुगन्धिस्त्वग्विवर्जितः। तूदं भौत्तरापथिकफलम् । टकं काश्मीरप्रसिद्धम् । सिद्ध- कचुरः कफवातघ्नः श्वासहिकार्शसां हितः ॥१५०॥ निति कालवशात्पक्षम् । कपित्थविल्वाम्राणासवस्थाभेदेन गुण- मधुरं किंचिदम्लं च हृद्यं भक्तप्ररोचनम् । कथनं सर्वावस्थानु तेपामुपयोचलात् । बदरं मध्यप्रमाण | दुर्जरं वातशमनं नागरक्षाफलं गुरु ॥ १५१.॥ तद्धि मधुरमेव स्यात् । गाझेरुकं नागवलाफलम् , करीरो म- वातामाभिषुकाक्षोटमकूलकनिकोचकोः । नो इमः, तोदनं धन्वनभेदः । राजादनं क्षोरि, अवदंशक्ष- | गुरूणस्निग्धमधुराः सोरुमाणा चलप्रदाः ॥ १५२॥ ममिति लपलीफलं प्राश्य द्रव्यान्तरे रुचिर्भवति ॥१३१- वातघ्ना धृहणा वृप्याः कफपित्ताभिवर्द्धनाः। १४०॥ पियालमेषां सदृशं विद्यादौप्ण्यं विना गुणैः ॥१५३ अवदंशक्षम रूक्षं वातलं लवलीफलम् । श्लेष्मलं मधुरं शीतं श्लेष्मातकफलं गुरु । नीपं शताहकं पीलु तृणशून्यं विककृतम् ॥ १४१॥ श्लेष्मलं गुरु विष्टंभि चासोटफलमग्निजित् ॥१५॥ प्राचीनामलकं चैव दोपघ्नं गरहारि च । गुरूप्णमधुरं शीतं केशप्नं च शमीफलम् । इंदं तिक्तमधुरं स्निग्धोष्णं कफवातजित् ॥१४२॥ | विष्टम्भयति कारंजं वातन्लेप्माविरोधि च ॥१५५॥ तिन्दुकं कफपित्तघ्नं कपायमधुरं लघु । वृक्षाम्लं महाईकम् , अम्लिका तिन्तिडी । शेषमिति खङ्- विद्यादामलके सर्वान् रसान् लवणवर्जितान् १४३ मांसम् , अतोऽन्यथेति गुरु, किंवा, शूले रुचावित्युचकेशर- खेदोदाकफोक्लेपित्तरोगविनाशनम् । रुक्षं स्वादु कपायारलं कफपित्तहरं परम् । गुणविपरीतम् । वातामादय औत्तारापथिकाः । पियालोऽयं मगधप्रसिद्धः ॥ १४७-१५५ ॥ रलासृङ्मांसदोजान्दोपान् हन्ति विभीतकम् १४४ अम्लं कपायमधुरं चातनं पाहि दीपनम् । आनातकं दन्तशठमम्लं सकरमर्दकम् । स्निग्धोणं दाडिम हृद्यं कफपित्ताविरोधि च १४५ रक्तपित्तकर विद्यादैरावतकमेव च ॥ १५६ ॥ रुक्षाम्लं दाडिमं यत्तु तत्पित्तानिलकोपनम् । दन्तशठो जम्बीर, केचिदम्लोटं वदन्ति । इहाऽऽम्रात- मधुरं पिचनुत्तेपां पूर्व दाडिममुत्तमम् ॥ १४६ ॥ कमम्लं ग्राह्यम् । पूर्व तु मधुरमाम्रातकमुक्तम् । करमर्द नीपं कदम्वकम्, शताहकफलं शरका इति ख्यातम् । द्विविधं ग्रामजं वनज ऐरावतमम्लांतकम् . किंवा नागर- पीलु औत्तरापथिकम् , तृणशून्यं केतकीफलम् । प्राचीना- ग ॥ १५६ ॥ मलकं पानीयामलकम् । इदं पुत्रजीवकफलम् । तिन्दुकं | वातघ्नं दीपनं चैव वार्ताक का । केन्दुः । दाडिमगुणे कफपित्ताविरोधीयम्लदाडिम, पित्ताऽवि- | वातलं कफपित्तनं विद्यात्पर्पटकीफलम् ॥ १५७ ।। रोधि, मधुरं तु कफाविरोधि, तेन, त्रिदोषहरसमस्योपप- पित्तश्लेप्मन्नमम्लं च वातलं चाक्षिकीफम् । त्रम् , यदुक्तम् सुश्रुते "द्विविधं तत्तु विज्ञेयं मधुरं चाम्लमेव मधुराण्यनुपाकीनि वातपित्तहराणि च ॥ १५८ ॥ च। विदोपन्नं तु मधुरमम्लं वातकफापहम्" इति ॥१४१- १४६॥ १ मधविश्ववो मदात्यय इति शिवदास:. २ सुगन्धि मधुरं साल विशदं भक्तारोचनम् । गुरु वातप्रशमनं विद्यान्नारिज फलम् ॥ १ तोदनमप्रसिद्धम् , धन्वनभेद इत्यन्ये, अन्ये तु तोदनं वा- इति पाठः, ३ मकूलकनिकोठका इति.पाठः, ४ मगधप्रतिष्ठ मपियफलमाहुः, वारणात्मिकेवि दाक्षिणात्येपु ख्यातमित्याहुः । इति पाठः, ५ करमर्द कण्टफिफल इति चन्द्रिका, तद्विविधं महदल्पं सुश्रुते तु पित्ताग्निवर्द्धनमित्युक्तम् , तदागावस्थस्य, अत्र तु, प्राप्त-च, तत्र महत्प्रायशो ग्रामभवमम्लं च, अल्पा तु करमंदी वनजा मधुरभावत्य 'पास्य पित्तहरत्वमिति ग बाध इति शिवदास. मधुराम्लफलेल्यांहुरिति शिवदास: ६ ऐरावतं ऐरावणिका २ सभांगकमिति शताक्षकमिति द्वौ पाठी.' ३ सरतस इति | कृष्णलोहिताल्पफलेति सुंधुतटीकायां डल्लणः. '७ चाक्षकीफलमिति ख्यातमिति पाठः पाठः,