पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/१९२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५८ चरकसंहिता। [ सूत्रस्थानम् . अश्वत्थोदुम्बरप्लक्षन्यग्रोधानां फलानि च । गण्डीरो जलपिप्पल्यस्तुम्बुरुः वेरिका । कपायमधुराम्लानि वातलानि गुरुणि च ॥ १५९ ॥ तीक्ष्णोप्यकटुरूक्षाणि कफवातहराणि च ॥ १६६ ॥ भल्लातकास्थ्यग्निसमं त्वांसं स्वादु शीतलम् । पुंस्त्वनः कटुरूक्षोपणो भूस्तृणो वकशोधनः । पंचमः फलवर्गोऽयमुक्तः प्रायोपयोगिकः ॥ १६०॥ : खराश्वा कफवातघ्नी वस्तिरोगरजापहा ॥१६७ ।। इति फलवर्गः। गण्डीरो द्विविधो रतः शुक्लच, तत्र यो रक्तः स कटुत्वेन वार्ताकं दक्षिणापथे फलवत्खाद्यते, यगोष्टवात्तीकसंज्ञक, नकरण वर्गद्वये पाठः । जलपिप्पली जले पिप्पल्याकारा हरितवर्गे पट्यते, यन्तु शुक्लो जलजः स शाकवर्ने पठित इति तस्येह गुणः । किंवा फलवदसिद्धस्यैव वार्ताकस्योपयोज्यस्यायं गुणः । आक्षिकीलता तस्याः फलमाक्षिकम् । अनुपाकि यदुक्तं "वेरवदाकृत्या शावेरीति भापिता । कुस्तुम्बु- । स्यात् । झवेरी गोजितिका, किंवा आईकाकृतिः शीवेरी, अनुया इति ख्याता । अग्निसममिति स्फोटादिजनकलात् 1 रुसमाकृत्या तुम्बुहाणि वदन्ति व” । भुस्तृणो गन्धतृणः, फलवर्गः ॥ १५७-१६० ।। सराश्वा कृप्णजीरकम् ।। १६६॥ १७ ॥ रोचनं दीपनं वृष्यमाकं विश्वोपजम् । धान्यकं चाजगन्धा च सुमुखाश्चेति रोचनाः । वातश्लमविचन्धेषु रसस्तस्योपदिश्यते ॥ १६१ ॥ सुगन्धा नातिकटुका दोपानुलेशयन्ति च ॥१६८॥ रोचनो दीपनस्तीक्ष्णः सुगन्धिर्मुखशोधनः । ग्राही गूंजनकस्तीक्ष्णो वातन्लेप्मार्शसां हितः। जम्बीरः कफवातघ्नः क्रिमिष्टो भुक्तपाचनः ॥१६२॥ स्वेदनेऽश्यवहार्य च योजयेत्तमपित्तिनाम् ॥ १६९ ॥ चालं दोपहरं वृद्धं त्रिदोपं मारुतापहम् । ग्लेप्सलो मारुतघ्नश्च पलाण्डुन च पित्तनुत्। स्निग्धसिद्धं विशुष्कं तु मूलकं कफवातजित् १६३ आहारयोगी वल्यश्च गुरुङ्घष्योऽथ रोचनः ॥ १७० ॥ क्रिमिकुष्टकिलासप्नो वातघ्नो गुल्मनाशनः । हरितानामप्याकादीनां फलबदग्निपाकमन्तरेण भोज- लिग्धश्चोप्णश्च वृप्यश्च लशुनः कटुको गुरुः॥१७॥ नस्य प्राक् पश्चाचोपयोगात्फलमनु हरितकथनं, फलेषु पश्चा- दभिधानं हरितस्य तृप्त्यनाधायकलात् । आईकमिति विशे- शुष्काणि कफवातघ्नान्येतान्येपां फलानि च। पणं शुण्ठीव्यावृत्त्यर्थम्, शुण्ठीगुणश्वाहारसंयोगवनें भविष्यति। हरितानामयं चैपां पष्ठो वर्गः समाप्यते ॥ १७ ॥ जम्बीरः पर्णासभेदः, जम्बीरफलं सुगन्धि । बालं दोपहर- इति हरितवर्गः। मिति तरुणाऽवस्थायामव्यक्तरसायां निंदोपहरम् । तन्ना अजगन्धा यमानी, सुमुखः पर्णासभेदः, अयं च धान्य- न्तरवचनं हि थावद्धि चाव्यक्तरसान्वितानि नवप्ररूढानि | कादीनां आर्द्राणां गुणः, शुष्काणां साहारयोगिगणे "कार- च मूलकानि । भवन्ति तावल्लघुदीपनानि पित्तानिल श्लेष्मह- | व्योपकुंचिका" इलादिना गुणं निर्देश्यति । मुंजनकः खल्म- राणि चैव" । वृद्धं त्रिदोपमिति, तदेव प्रबुद्ध , एनामेव नालपत्रः पलाण्डुरेव । एतानीति हरितवर्गोकानि । शुष्का- मूलकावस्थामभिप्रेत्य चोक्तं, "भूलकं कन्दानामपथ्यत्वे प्रकृ- गीत्यादिना यद्यपि शुष्काणामपि शुण्ठीप्रभृतीनां गुण उत्तो टतमम्" इति । मारुतापहं स्निग्धसिद्धमिति सामान्येन वालं भवति, तथापि विशेषगुणकथनार्थ पुनस्तदभिधानमाहार- वृद्धं च । “शुष्काणि कफवातनान्येतानि" इति वक्ष्यमाणन- संयोगिवर्ग भविष्यतीति न पौनरुक्त्यम् । इति हरितवर्ग: न्थेनैव शुष्कमूलकस्य कफवातहन्तृत्वे लब्धे पुनर्वचनं प्रक- ॥ १६८-१७२ ॥ टप्राप्त्यर्थम् ॥ १६१-१६३ ॥ प्रकृत्या मद्यमम्लोष्णमस्तं चोक्तं विपाकतः । हिकाकासविषश्वासपार्श्वशूलविनाशनः । सर्व सामान्यतस्तस्य विशेप उपदेक्ष्यते ॥ १७३॥ पित्तकृत्कफवातघ्नः सुरसः पूतिगन्धहा ॥ १६४ ॥ अन्नमभिधाय पानं वक्तव्यम् , अनापि पानप्रधानमपि यमानी चार्जकश्चैव शिग्रुशालेयमृष्टकम् । पानीयमुलामय हर्षादिकर्तृलाजनानां मुख्यपेयवाच मद्यमाह । ': हृद्यान्याखादनीयानि पित्तमुत्केशयन्ति च ॥१६५॥ प्रकृत्येति स्वभावात् । यद्यपि च मद्ये पीयमाने नाम्लरसता पूतिगन्धहेति शरीरस्य तथा व्यंजनान्न मांसस्य पूतिग- | प्रतीयते व्यक्ता, तथापि, दन्तहर्पमुखस्रावाद्यम्लकार्यकर्तृ- न्धतां हन्ति । अर्जकः श्वेतपर्णासः, शिविटपं शोभाजनम् । लादम्लमेव । वचनं हि “अम्लानि चाम्लप्रभावानि वाम्ल- शालेयश्चाणक्यमूलं मरौ प्रसिद्धम् , किंवा, शालेयमिति मि. मेव कृत्वोपदेक्ष्यामः" इति । तेन, अम्लप्रभावस्याम्लरसव- स्तेयं पाटकम्मसिद्धम् , वचनं हि "चाणक्यमूलमिस्तेये शाले. | मेव, अतएवोत्तम् , “सर्वेषां मद्यमम्लानामुपर्युपरि वर्तते" याभिख्यया जगुः" इति । भृष्टकं राजिका ॥१६४-१६५ ।। इति । विपाकत इति तृतीयायां तसिः ।। १७३ ॥ १ प्रवृद्ध प्रव्यक्तरसमित्यर्थः । १नच पित्तनुदिति नातिपित्तलः किंचित्पित्तं करोलेव । -