पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/१९३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अधारः २७] चक्रदत्तव्याख्यानंवलिता। १५९ -- शशाना सक्तसूत्राणां ग्रहण्योंबिकारिणाम् । हर्पण प्राणन बल्यं भयशोकश्रमापहम् । तुरा प्रशस्ता बातमी स्तन्यरक्तक्षयेषु च ॥ १७ ॥ प्रागल्भ्यवीर्यप्रतिभातुष्टिपुष्टिबलप्रदम् ॥ १८९ ॥ हिवाश्यासप्रतिश्यायकासवाग्रहारचौ। सात्विकैर्विधिवद्युक्त्या पीतं यादमृतं यथा । वम्यानाहविधन्धेपु वातनी मदिरा हिता ॥ १७५॥ चाँऽयं सप्तमो मद्यमधिकृल्प प्रकीर्तितः ॥१९॥ शुलप्रवाहिकाटोपकफवातासां हितः। इति मद्यवर्गः1 जगलो ग्राहिमलोप्णः शोफनो भक्तपाचनः ॥१७६॥ धातक्याऽनिघुनो धातकीफलासवः, माध्वीकं मधुप्र- शोधाशीत्रहणीदोषपाण्डुरोगारुचिज्वरान् । धानम् , रोचनं दीपनमित्यादि वक्ष्यमाणं, तद्वन्मृदीकेचर- हन्त्यरिटः कफकतान्रोगान्रोचनदीपनैः ॥ १७७ ॥ ताभ्यां मिलिताभ्यां कृत आसवो ज्ञेयः । मध्विति मधुप्रधान मुखप्रियः सुम्समदः सुगन्धिर्वस्तिरोगनुत् । आसवः । मुरा समण्डेति यवतण्डुलकृता योद्धव्या, विष्ट- जरणीचः परिणतो हृयो वय॑श्च शार्करः ॥ १७८ ॥ भ्येति विच्छेदः । मधूलको गोधूमभेदः, तत्कृतं मयं मधू- रोचनो दीपनो हृद्यः शोपशोफार्शसां हितः। लकम् । अन्ये तु गेदकमाहुः । दीपनमित्यादि-सौवीरतु- नेहम्लेप्मविकारनो वर्ण्यः परसो मतः ॥ १७९ ॥ पोदकगुणः । अम्लकांजिकमिति कांजिकमेवाम्लगुणम् ॥ जरणीयो वियन्धतः स्वरवर्णविशोधनः। १८३-१९०॥ लेखनः शीतरतिको हितः शोफोदरार्शसाम् १८० जलमेझविधं सर्वं पतत्येन्द्रं नमस्तलात् । सृष्टभिन्नाक्षातो गौडस्तर्पणदीपनः । तत्पतत्पतितं चैव देशकालावपेक्षते ॥ १९१ ॥ पाण्डरोगराणहिता दीपनी चाक्षिकी मतो ॥१८॥ संप्रति पानप्रधानस्य जलस्य गुणमाह-जलमिलादि । सर्व- मुरासयस्तीनमदो वातघ्नो वदनप्रियः। मिति मुश्रुतप्रतिपादितधारकारहमतौपारमपि, एकविधमिति छेदी मध्वासबस्तीक्ष्णो मैरेयो मधुरो गुरुः ॥ १८२॥ - "शियाः सल्पापः” इत्यादिनोजगुणम् । तथा 'शीतं शुचि' मुरा अनुतमण्डा, मदिरा तु मुरामण्टः, जगलो भत्ता- इलादिवक्ष्यमाणगुणम्, ऐन्द्रमिति प्राण्यदृष्टचशेनेन्द्रप्रेरितम् । किण्वकता मुरा, अरिष्ट औपधक्काथसम्पादितो वनमाणो द- एकविधत्वेऽपि तस्य भेदमाह-तत्पतदित्यादि । पतद्देशमा- न्यभवारिष्टादिः । शार्करः शर्कराप्रकृतिक आसयः, पक्करसो काशगतभूतरूपम् , कालं च शीतोष्णादिरूम, तथा पतितं च यः सथितेनेचरसेन निन्यते । शीतरसिकस्तु शीतेथुरसन्तः। भूमिविशेषरूपं देशम् ,कालं च तथैवाऽपेक्षते। गुणदोपसम्बन्धे गाडी गुडप्रकृतिकः । मुरासबो यत्र मुरयैव तोयकार्य कि- इति शेषः ॥ १९१ ॥ यते । मधूकपुष्पकृतो मध्वासवः । मेरेयलक्षणम् , यथा--- खात्पतत्सोमवावेकः स्पृष्टं कालानुवर्तिभिः । "आसवत्स मुरायाश्च योरेकन भाजने । सन्धानं तद्विजा- शीतोष्णस्निग्धरूक्षाद्यैर्यथासन्नं महीगुणैः ।। १९२ ॥ नीयान्मैरेयमुभयाश्रयम्” इति ॥ १७४-१८२॥ शीतं शुचि शिवं दृष्टं विमलं लघु पइगुणम् । वातस्याभिपुतो हृद्यो रूक्षो रोचनदीपनः । प्रकृत्या दिव्यमुदकं भ्रष्टं पात्रमपेक्षते ॥ १९३ ॥ माध्वीकवन्न चात्युप्णो मृवीके रसासवः॥ १८३॥ कपिले क्षारसंसृष्टसूपरे लवणान्वितम् ॥ १९४ ॥ येते कपायं भवति पाण्डरे चैच तिक्तकम् । रोचनं दीपनं हृद्यं वल्यं पित्ताविरोधि च । चिवन्धनं कफघ्नं च मधु लध्वल्पमारुतम् ॥१८४॥ | कटु पर्वतविस्तारे मधुरं कृष्णमृत्तिके। सुरा समण्डा रूक्षोषणा यवानां वातपित्तला । एतत् पाइगुण्यमाख्यातं महीस्वस्य जलस्य हि १९५ गुर्वी जीयति विष्टभ्य न्लेष्मलस्तु मधूलकाः ॥१८५॥ तथाऽव्यक्तरसं विद्यादैन्द्र कारं हिमं च यत् । दीपनं ज़रणीयं च हृत्पाण्डुक्रिमिरोगनुत् । यदन्तरीक्षात्पत्ततीन्द्रसृष्टं चोक्तैश्च पात्रैः परिगृह्यतेऽभः ।। ग्रहण्य हितं भेदि सौवीरकतुपोदकम् ॥ १८६ ॥ दाहवरापहं स्पर्शात्पानाहातकफापहम् । १ मचं शोकमामहमिति पाठः. २ निस्तुपयवकृतं कामिक विवन्धनमविसंसि दीपनं चाम्लकालिकम् ॥१८७॥ सौवीरम् , सतुपयवतं तुपोदकमिति शिवदासः. ३ उत्पत्तत्पतित- प्रायशोऽभिनवं मधं गुरुदोपसमीरणम् । मिति पाठः. ४ ननु एकविभत्वे किंचिज्जलं सदोपं किंचिच्च स्रोतसां शोधनं जीर्ण दीपनं लघु रोचनम् ॥१८॥ सगुणमिति यो मेद उपलभ्यते, तस्य का गतिरित्याहतत्पतदित्यादीति शिवदास, ५ पनगव देशकालसम्बन्धविशेपं दर्शयति खात्पतदि- १ पाचन इति पाठः. २ वस्तिदोपनुदिति पाठः, ३ आशिकी त्यादि । सोमवाय्यरित्युपलक्षणं, तेन, वायुनीयमानानां गगनग- विभीतककृता सुरा बन्धनीति प्रसिद्धति शिवदासः, ४ जीर्ण इति । तधूलीनां तथा मेघसहचरितलतादीनां च ग्रहणं वोध्यमिति शि.। ६ कपिले कटुक तोयं ऊपरे लवणान्वितमिति पाठः । - पाठ:.