पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/१९४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६० चरकसंहिता। [सूत्रस्थानम् तदैन्द्रमित्येव वदन्ति धीरा कल्याणकरत्वेन, मृष्टमिति वदननियत्वेन । वक्ष्यमाणगुणवि- नरेन्द्रपेयं सलिलं प्रधानम् ॥ १९६ ॥ शेपहेतुमाह-भ्रष्टमित्यादि । पात्रमपेक्षत इति नद्यादिपानचि- ऋतावृताविह ख्याताः सर्व एवाम्भसो गुणाः १९७ शेपसम्बन्धमपेक्ष्य गुणविशेपचद्भवति । एतथा, यद्यपि 'देश- ईपत्कषायमधुरं सुसूक्ष्म विशदं लघु । कालावपेक्षते' इलनेन पूर्वमेवोक्तम् , तथापि, कालाऽपेक्षया अरूक्षमनभिप्यन्दि सर्व पानीयमुत्तमम् ॥ १९८ ॥ देशविशेषस्य प्रकर्पण गुणविशेषे हेतुताप्रदर्शनार्थ पुनरुक्तम् । गुर्वभिष्यन्दि पानीयं वार्षिकं मधुरं नवम् । केचित्तु “श्वेते कपायं भवति" इत्यादिग्रन्थं पठन्ति, सतु- तनु लम्वनभिप्यन्दि प्रायः शरदि वर्षति ।। १९९ ॥ नातिप्रसिद्धः ॥ २०२-२०४ ॥ तत्तु ये सुकुमाराः स्युः स्निग्धभूयिष्ठभोजनाः । नद्यः पापाणविच्छिन्नविक्षुब्धाभिहतोदकाः । तेषां भोज्ये च भक्ष्ये च लेह्ये पेये च शस्यते ॥२०० हिमवत्प्रभवाः पथ्याः पुण्या देवर्पिसेविताः ॥२०५॥ हेसन्ते सलिलं स्निग्धं वृष्यं बलहितं गुरु । नद्यः पापाणसिकतावाहिन्यो त्रिमलोदकाः । किंचित्ततो लघुतरं शिशिरे कफवातजित् ॥२०१॥ मलयप्रभवा याश्च जलं ताखमृतोपमम् ॥ २०६ ।। एनमेव देशकालसम्वन्धमाह' खादित्यादि । सौम्यतात्म- पश्चिमाभिमुखा याश्च पथ्यास्ता निर्मलोदकाः । थिव्या अपि गगनागतधूलीरूपायास्तथा मेघसहचरितलूता-मायो मृदुधहा गुया याश्च पूर्वससुद्गाः ॥२०७॥ दिविपादिरूपायाश्च ग्रहणं वक्तव्यम् । किंवा, वायुग्रहणादेव पारियाजभवायाश्च विन्ध्यसह्यभवाश्च याः । वायुना नीयमानायाः पृथिव्या ग्रहणम् , स्पृष्टं भवतीतिशेपः । शिरोहद्रोगकुष्ठानां ता हेतुःश्लीपदस्य च ॥ २०८ ॥ कालानुवृत्तिमिरिति कालपराधीनैः कालग्नधानैरिति यावत् । आधारविशेपे गुणविशेषमाह-नय इत्यादि । पापाणैर्वि- एतेन, कालकृतसोमादिसंवन्धविशेषो जले विशेषं करोति, च्छिनं विक्षुब्धमभिहतं चोदकं यासां तास्तथा, एतेन,अधित्य- तेन न कालस्याकिंचित्करता । पतितजलस्य देशकालसम्ब- काप्रभवा एव हिमालये नद्यः पथ्या उक्ता भवन्ति, नोप- न्धमाह-शीतोष्णेत्यादि । यथासनमिति यस्मिन् काले यस्यां त्यकाप्रभवाः । यतः, अधित्यकाप्रभवाखेव पापाणविच्छिन्न- मयां ये गुणाः शीतादय उद्विक्ता भवन्ति, तैः स्पृष्टं जलं त्वादि, अतः, मुश्रुते यदुक्तम् "हिमवत्प्रभवा हद्रोगादीन भवति । एतेन, सुश्रुते प्रतिपादितगासामुद्रभेदो गुणदोषस- जनयन्ति," तदुपत्यकाप्रभवाभिप्रायेणेति न विरोधः । यत्तु, म्वन्धमात्रकृत एव दिव्यजलस्येति दर्शयति । तेन, यद्विपा- अत्रोक्तं "मलयप्रभवाः क्रिमीन् जनयन्ति" तदपापाणसिक- दिजुष्टं तत्सामुद्रसमानगुणखात् सामुद्रम् । यद्भूल्यादिना वि- तावाहिनद्यभिप्रायेण, इह “पापाणसिकतावाहिनदीप्यमृतो- षादिना च रहितं, तत्तद्गुणत्वाद्गाङ्गमित्युक्त सुश्रुते । आश्विने तु पम्" इति न विरोधः । यत्तु, पारियात्रभवानां शिरोरोगादि- भाति दिव्यजलस्य धूलीविपादिसम्बन्धो न भवलेव, काल- कर्तृत्वम् , तत् पारियात्रदरीभवनदीजलाभिप्रायेण, सुश्रुते तु महिम्ना, भवनपि वा न जलं तथा दूपयति, अत उक्तं सु- पारियात्रतडागभवनदीजलाभिप्रायेणोक्तम् “पारियात्रभवाः श्रुते-“सामुद्रं तन्न पातव्यं मासादश्वयुजाद्विना" इति । पथ्या" इति । तदुक्तम् विश्वामित्रेण "तडागज दरीजं च अतः, हारीतवचनात्कार्त्तिकाग्रहायणयोरप्यान्तरीक्षं जलं ग्रा- | तडागाद्यत्सरिजलम् । वलारोग्यकरं तत् स्याहीजं दोपलं रमेव भवति, यदाह "प्रवृत्तायां शरऽस्मात्पश्चाद्वाते प्रवा- मतम् । प्रायोग्रहणात् “पूर्वसमुद्रगा" इति पूर्वसमुद्रगम- त्यपि । हेमन्ते वापि गृह्णीयात्तज्जलं मन्मयैर्घटः" इति । नेऽपि गाझं पथ्यं भवति, किंवा, यथोक्तलक्षणहिमालयभव- तेन, "अश्वयुजाद्विना" इति बचनं अश्वयुजात्प्रभृति जलो- खादेव गार पथ्यम् । पारियात्रादयः पर्वताः खनामप्रसिद्धाः पादेयतोपदर्शनार्थम्, न खाश्विन एवोपादेयतोपदर्शनपरम् । अन्ये लाहुः "आश्विन एव परमान्तरीक्षं ग्राह्यम्” इति । वसुधाकीटसर्पाखुमलसंदूपितोदकाः । जतूकर्णवचनं तु "वसु चरन्ति धनैः सहोरगा वियति च वर्षाजलवहा नद्यः सर्वदोषसमीरणाः ॥ २०९ ॥ कीटलूताश्च । तद्विषजुष्टमयेयं खजलमगस्त्योदयात्पूर्वम्" वापीकूपतडागोत्ससरप्रस्रवणादिषु । ॥ १९२-२०१॥ | आनूपशैलधन्वानां गुणदोषैर्विभावयेत् ॥ २१० ॥ कपायमधुरं रूक्षं विद्याद्वासन्तिकं जलम् । पिच्छिलं क्रिमिलं क्लिन्नं पर्णशैवालकर्दमैः। मिकं त्वनभिष्यन्दिरूपमित्येप निश्चयः ॥ २०२॥ विवर्ण विरसं सान्द्रं दुर्गन्धि न हितं जलम् २११ विभ्रान्तेषु तु कालेषु यत्प्रयच्छन्ति तोयदाः। विसं त्रिदोषं लवणमम्बु यद्वरुणालयम् । सलिलं तत्तु दोषाय युज्यते नात्र संशयः॥२०३ ॥ इत्यम्वुवर्गः प्रोक्तोऽयमष्टमा सुविनिश्चितः ॥२१२॥ राजभीराजमात्रैश्च सुकुमारैश्च मानवैः । इत्यम्बुवर्गः। गृहीत्वा तु शरद्यापः प्रयोक्तव्या विशेषतः ॥२०४॥ वसु जलं वहन्तीति वर्षाजलबहाः, यदुक्तमय्याधिकारे दिव्यजलस्य प्राकृतगुणमाह-शीतमित्यादि । शिवमिति | "वर्षानादेयमुदकानाम्" इति । तस्येहाऽपथ्यत्वे उपपत्तिवर्ण- । २०५-२०८।।