पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/१९५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः २७] चक्रदत्तव्याख्यासंवलिता। १६१ नामिति न पौनरुत्यम् । प्रस्रवणादिग्विति जलमिति शेषः। वा- हाऽन्यूनम्" इति पाठः । तेन, नेहादधिकमित्यर्थः, किंवा, नादयोऽनुपदेशधन्वदेशहिमालयादिपर्वतादिषु भवन्यतवा- 'मेहाऽन्यूनम्' शति स्नेहपूर्णमित्यर्थः' ।। २१५॥ नपादिजलगुणैरेय तद्गुणनिर्देशः कर्तव्यः। पश्चिमाभिमुखनदीज- रूक्षोणं क्षीरमुष्ट्रीणामीपत्सलवणं लघु । लपूर्वाभिमुखनदीजलाऽनुपजलसधन्वजलपर्वतजलगुणायोक्ता शस्तं चातकफानाहक्रिमिशोफोदरार्शसाम् ॥२१६॥ एब, तेन तणातिदेशो वाप्यादिपु बोद्धव्यः। उक्तंत्र हारीतेन "आनुपदेशे यद्वारि गुरु तत् भलेमवर्द्धनम् । विपरीतमतो वल्यं स्थैर्यकरं सर्वमुप्णं चैकशफं पयः । मुन्ध जाजलं लघु चोच्यते" । सुथुतेऽपि वाप्यादीनां पृथ- | साम्लं सलवणं रूक्षं शाखावातहरं लघु ॥ २१७ ॥ गेयोका गुणाः । स चेह कूपादीनां संस्कारादिः' प्रलक्षदृष्टो छागं कपायमधुरं शीतं ग्राहि पयो लघु। अन्यविस्तरभयानोक्त एवेति मन्तव्यम् । वापी इष्टकादिबद्ध- रक्तपित्तातिसारघ्नं क्षयकासज्वरापहम् ॥ २१८ ॥ तर्धा दीर्घिका, कूपः प्रसिद्धः, तटादागो गतिर्यस्य स तडागः। स पुनरुपदेशादागच्छबलयन्धनाद्भवति, अन्ये तु पुष्करि- हिक्काश्यासकर तूष्णं पित्तश्लेष्मलमाविकम् । गी तडागमाहुः । उत्सा निनादुत्तिष्ठबलस्थानम् । सरो हस्तिनीनां पयो बल्यं गुरु स्थैर्यकरं परम् ॥२१९ ॥ दिव्यखातं पुरुपव्यापार विना, तत्पुनः पम्पादि । प्रस्रवणी- निर्बरः । अन्ये तु हृदधाराजलानीति पठन्ति, तत्रदो जीवनं श्रृंहणं सात्म्यं स्नेहनं मानुपं पयः । नीस्थजलप्रदेशो गम्भीरो जलाशयः । धारा तु पर्वतादेव नावनं रक्तपित्ते च तर्पणं चाक्षिशूलिनाम् ॥२२० ॥ जलधाराल्पा पतन्ती । आदिग्रहणात् केदारचण्टादीनां उष्ट्रीक्षीरादीनां सलवणखादि मधुरानुरसत्वेन योद्धव्यम् । ग्रहणम् । छिन्नं पर्णादिभियुतं सदित्यर्थः । वरुणालये समुद्रे मधुरस्तु रसः प्रधान एव, दीर्घजीवितीये "प्रायशो मधुरम्" विसमामगन्धि । सुविनिश्चित इति सर्वजलगुणकथनात् । इत्युक्तम् , न तु सर्वथा मधुरमेव । ऐकशफमिति वडवायाः । इलम्वुवर्गः ॥ २०९-२१२ ॥ केचित्तु सर्वशब्देन खरवेगसरयोरपि क्षीरसायं गुण इत्यपि स्वादु शीतं स्मृटु स्निग्धं वहलं लक्ष्णपिच्छिलम् । वदन्ति । उष्णमिति क्षीरान्तरापेक्षया तेन, सामान्यगुणे शीतलमुक्तमविरुद्धं भवति, यतः लघूत्तमात्तिक्करसाद्गुरुरपि गुरु मन्दं प्रसन्नं च गव्यं दशगुणं पयः ॥२१३॥ कटुर्लधुरेवोच्यते मधुरापेक्षया, एवं शीततमादितरक्षीरादु- तदेवंगुणमेवौजः सामान्यादभिवर्द्धयेत् । प्णमिति । वडवायाः क्षीरं शीतमेव मूत्राद्यपेक्षया भवति । प्रवरं जीवनीयानां क्षीरमुक्तं रसायनम् ॥ २१४ ॥ एवं रूक्षमित्येतदपि व्याख्येयम् । यद्यपि च हस्तिक्षीरादीनि शास्त्र प्रयोगेपु नोक्तानि तथापि कथितगुणं बुद्धा तत्र तत्र जीवनीयसामान्याजलमनु क्षीरमुच्यते । क्षीरजलाध्या- प्रयोज्यानि ॥ २१६-२२० । दय उच्यन्ते। प्रसन्नमिति निर्दोपम्, निर्दोषता तु प्रश- स्तत्वेन, गुण इत्युच्यते, किंवा, गुणानामसंख्येयत्वेन प्रसन्नत्वं गुर्वाशपठितमपि गुण एवेति ज्ञेयम् । एवंगुणमेवेति खाद्वादि- येन गुरु तथा शीततरं च, लेहात्पुनरून हीनमित्यर्थः । इदं न १ महिपीक्षीरं गत्यात् क्षीरात गध्यक्षीरमपेक्ष्य गुरुतरमसिश- दशगुणम् । सामान्यादिति सामान्यखात् ॥ २१३॥२१४ ॥ सगच्छते प्रत्यक्षविरोधात् , प्रत्यक्षमेव माहिपक्षीरादधिकमेय घुर्त महिपीणां गुरुतरं गव्याच्छीततरं पयः। दृश्यते, तथा जतूकर्णेऽप्युक्तम्, "गुमशीतलिग्धतरं माहिषमति- स्नेहाऽन्यूनमनिद्राय हितमत्यग्नये च तत् ॥ २१५॥ यस्यं हणंचाग्यम्” इति, सुश्रुतेऽप्युक्तम्,-'गव्यात् निग्धत- रम्" इति तस्मादव गव्यस्लेहादूनमिति योज्यम् , तेन महिपीक्षीरं महीपीक्षीरगुणे स्नेहोनमिति महिपीक्षीरं गव्यक्षीरानेहोनम् | गव्यलेहादूनं हीनम् , गव्यक्षीरात्पुनः स्नेहाधिकमेवेत्यर्थ इति च- गौरवशत्याभ्यां तु तदधिकमिति केचिट्ठवते, तन्न, प्रत्यक्षमेव न्द्रिका । अन्ये तु, "होहान्यूनम्" इति पठित्वा स्नेहाधिकमित्यर्थ हि महीपीक्षीरादविकमेव घृतं दृश्यते, तथा, जतूकर्णेऽप्यु- कुर्वन्तीति शिवदासः । २ एकः शफः खुरो यासां ता एकशफाः, कम् , “गुरु शीतं स्निग्धतरं माहिषमतिवल्यं बृहणं चा अत्राश्वाया इति वक्तव्ये यंदैकशफमिति सामान्यशब्दप्रयोगं करोति, ग्र्यम्" सुश्रुतेऽप्युक्तं "गव्यात् स्निग्धतरम्" इति, तेन "ले- | तदेगसरीप्रभृतीनामप्येकशफानां अहणार्थम् , शाखावातहरमित्यत्र केचिच्छाखाशब्देन वाहू सस्थिनी चाहुः । अन्ये तु वक्त्रादीनाहुः । १ संस्कारः कथनरूपः कार्य इत्यर्थः । २ पयः क्षीरसंज्ञासा-धान्याम्लस्यैवोभयत्राधारशक्तिप्रभावेन परस्परविरक्षकार्यद्वयं भवंति, मान्यात् पयसव जीवनीयादिगुणयोगाच तोयवर्गानन्तरं क्षीरवर्गः | तद्यथा वहिरन्तःपित्तहरस्वम्, एवं शाखागतवातहरत्वम् , प्रस्तूयते, तत्र श्रेष्ठत्वात् प्रधर्म गध्यक्षीरगुणमाह-स्वादित्यादीति | कुक्षिगतवातहरत्वं चास्याधारशक्तिप्रभावेण मन्तव्यमित्याहुरिति. शिवदासः। ३ लेहादूनगनिद्रायतिपाठान्तरम् । शिवदासः। २१