पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/१९६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६२ चरकसंहिता। [सूत्रस्थानम् Arrrac रोचनं दीपनं वृष्यं स्नेहनं बलवर्द्धनम् । नवोवृतमिति वचनादभिनवस्व नवनीतस्य यथोक्तगुणाः पाकेऽम्लमुष्णं वातघ्नं मङ्गलं बृंहणं दधि ॥ २२१ ॥ | प्रकर्षवन्तो भवन्तीति, पुराणस्य तु नैते बलवन्तो गुणा भव- पीनले चातिसारेच शीतके विपमज्वरे। न्तीति ॥ २२५ ॥ २२६ ॥ अरुचौ मूत्रकृच्छ्रे च काय च दधि शस्यते॥२२२॥ स्मृतिवुझ्य ग्निशुक्रौजाकफमेदोविवर्द्धनम् । शरीष्मवसन्तेषु प्रायशो दधि गर्हितम् । वातपित्तविपोन्मादशोपालक्ष्मीज्वरापहम् ॥२२७॥ रक्तपित्तकफोत्थेषु विकारप्वहितं च तत् ।। २२३.॥ | सर्वस्नेहोत्तमं शीतं मधुरं रसपाकयोः। दधिगुणमाह-रोचनमित्यादि । अत्र रोचनमित्युक्लाऽपि सहस्रवीर्य विधिभिघृतं कर्मसहनकृत् ॥ २२८ ।। "अरुचि" इति वचनमरुचिहरत्वेन, रोचनता तूपयोगकालएव मदापस्मारमृ यशोफोन्मादगरज्यरान् । वास्तवरुचिकरत्वेनोक्ता । वृंहणमिति रोगादिकृशस्य हणम् , | योनिकर्णशिरःशुलं घृतं जीर्णमपोहति ॥ २२९ ॥ कार्ये चेति सहजकार्ये शस्यते इति योद्धव्यम्, तेन न पौन- | सीप्यजाविमहिषीक्षीरवत्स्वानि निर्दिशेत् । रुत्यम् । पीनसे चतुर्विधेऽपि प्रभावाद्धितम् , किंवा, पीनस- | पीयूपो मोरटं चैव किलाटा विविधाश्च ये ॥२३०॥ पाचकत्वात् सर्वत्र हितम् । यच्च वृष्यशीतकरसहितलादि उत्पादक्रमागतस्य धृतस्य गुणमाह-स्मृतीलादि । सहल- दधिगुणपर्यालोचनयाऽनुपपद्यमानमिह दृश्यते, तत्प्रभावा- | वीर्यमिति भूरिशक्तिकम् । कथं सहस्रवीर्यमिलाह---विधिव- बोद्धव्यम् । यच्च, गुणान्तरादेवाम्लत्वोप्णललिग्धखाल्लभ्यमा- | दिति । विधिवद् विधियुक्त सदित्यर्थः, विधिश्च नानाकर्मका- नमपि वातघ्नत्वं पुनरुच्यते, तत्प्रकर्षार्थ, तथा, अम्लत्या- रिभिव्यैः संस्कारः संयोगश्च, अतएवोत्तम् "नान्यः स्नेह- दियुक्तस्यापि वातहन्तृतादिव्यभिचारदर्शनादिति बोद्धव्यम् । स्तथा कश्चित्संस्कारमनुवर्तते", तथा तन्त्रान्तरे “घृतं यो- व्यभिचारोदाहरणानि च मन्दकमन्दजातमण्डादीन्यनुसत- | गवाहि" इति, तन्मात्सहखवीर्यतः कर्मसहस्रकृदिति योज्यम् । व्यानि । न्यायश्चायं सर्वानपानगुणकथने यथासंभवं वर्णनीयः। | यत्तु सुश्रुतटीकाकृतः मुश्रुतोक्तघृतगुणेषु त्रिदोपापकर्षण- ग्रन्थप्रचुरतरताभीला सर्व वस्तु वयं नोद्भाययामः । प्रायश | मिति पठन्ति, तत्संस्कारेण कफहरणादिति ज्ञेयम् । मदे- इति वचनात्कालान्तरेऽपि गर्हितत्वं शरदादावपि प्रकृत्या- त्यादि । जीर्ण तु दशवर्षातीतम् , वचनं हि “पुराणं दशवर्ष दिवशागर्हितत्वं दर्शयति ॥ २२१-~~२२३ ॥ स्यात्प्रपुराणमतःपरम्" इति । यथा यथा च जीर्णत्वाकर्ष- त्रिदोष मन्दकं जातं वातघ्नं दधि, शुक्रलः । | स्तथातथा गुणोत्को ज्ञेयः । उक्तं हि हारीते "यथा यथा सरः, श्लेष्मानिलमस्तु मण्डः स्रोतोविशोधनः२२४ जरां याति गुणवत्स्यात्तथा तथा" इति । अनुक्तसर्पिर्गुणा- मन्दकं यदा क्षीरं विक्रियामापन्नं घनत्वं याति, तदा नतिदिशति--सपीपीत्यादि । सपीपि स्वानीति संबंधः, तेन, तन्मन्दकम् । जातं वातघ्नमिति यदा तु मन्दकावस्थामु- अजाक्षीरवदजासपिनिर्दिशेदिति । एवं शेपयोरपि वाच्यम् । त्सृज्य धनतया जात सन् मधुरमीपदम्लं च भवति, तदा अनेन च न्यायेन हस्त्यादिसर्पिरपि योद्धव्यम् , हत्यादिसर्पि- वातघ्नं विशेषेण भवतीत्यर्थः । पूर्वे तु दधिगुणाः सुजातस्य | र्व्यवहाराभावात्साक्षानोक्तम् ॥ २२७-२३० ॥ व्यक्ताम्लस्य योद्धव्याः । शुक्रलः सर इति च्छेदः । सरो दध्यु- | दीप्ताग्नीनामनिद्राणां सर्व एते सुखप्रदाः । परिस्नेहः, शुक्रलः शुक्र तिवृद्धिकरः, अतएव सुश्रुते सरगुणे | गुरवस्तर्पणा वृप्या वृंहणाः पवनापहाः ॥ २३१ ॥ "वृष्यः शुकविवर्द्धनः” इति पदद्वयोपादानं कृतम् । मण्ड | बिपदा गुरवो रूक्षा ग्राहिणस्तकपिण्डकाः। इति प्रकरणाद्दधिमण्डो भस्वित्यर्थः ॥ २२४ ॥ गोरसानामयं वौ नवमः परिकीर्तितः ॥ २३२ ॥ शोफार्थीग्रहणीदोषमूत्रमहोदारुचौ। इति गोरसवर्गः। स्नेहव्यापदि पाण्डत्वे तक्र याद्गरेषु च ॥ २२५ ॥ पीयूपः सद्यः प्रसूतायाः क्षीरम् । तदेव यावन परतोऽप्र- संग्राहि दीपनं हृद्यं नवनीतं नवोद्धृतम् । सन्नतां याति, तावन्मौरट इत्युच्यते । किलाटो नष्टक्षीरभागः, ग्रहण्य विकारप्रमर्दितारचिनाशनम् ।। २२६ ॥ यं लोकाः क्षीरसामित्याहुः । विशद इत्यादि तऋपिण्डगुणः, शोफेत्यादि तक्रगुणः, मूत्रग्रहो मूत्रकृच्छ्राणि गरोऽकृत्रि- मविपम् । संग्राहीलादि नवनीतगुणः नवोद्धृतं सद्यस्कम्, पर्यालोचनयाऽनुपपद्यमानं प्रभावादेव शेयम्, एवमन्यत्रापि गुण- १ अन्न धृतस्य स्मृत्यादिकत्वं तथाऽलक्ष्मीप्रशमकत्वं च गुण- १ शुक्रालमितिपाठे शुक्रलं दधि मन्तव्यम् । २ त्रिदोषं मन्दकमिति द्वाराऽनुपपद्यमानकार्यस्य प्रभावजनकत्वं व्याख्येयमिति शिवदासः। क्षीरावस्थामतिकम्य संप्राप्तध्यवस्थं मन्दकमुच्यते, तत्पुनस्त्रिदोष २ पीयूपमोरटयोलक्षणं यथा "क्षीरं संघःप्रसूतायाः पीयूपमिति दोपकोपर्क; जातं. वातघ्नमिति यदा तु तदेव मन्दकं मन्दकावस्था- संशितम् । सप्तरात्रात्परं क्षीरमप्रसन्नं च मोरटम्" इति । जेज्जटस्तु मुत्सृज्य कालवशाद् घनतया जातं सन्मधुरमीपदम्लं भवति, तदा मोरटस्थाने मोरणमिति पठित्वा मोरणी नष्टक्षीरद्रवभाग इति च्याचष्टे । वातप्तं विशेषेण भवतीत्यर्थ इति शिवदासः। किलाटो नष्टक्षीरपिण्डं यमाहुलोकाः क्षीरसा इतीति शिवदासः ।