पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/१९७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः २७] चक्रदत्तव्याख्यासंयलिता। १६३ तक्रपिण्डन्तम कूर्थिकाया एव खुतद्रवो घनो भागः । गोरसा- मत्स्यण्डिकायाच खण्डः शीततरः, ततश्च शर्करा शीततमे- नामित्यत्र 'आदि' शब्दो लुप्तनिर्दिष्टो द्रष्टव्यः, तेन, महि- बर्थः ॥ २३५ ॥ २३६ ॥ पीवीरादीनामपि ग्रहणम् , किंवा प्राधान्यागोरस निर्देशाहोर वृप्याः क्षीणक्षतहिताः सस्नेहा गुडशर्कराः। रमतया गोरसनिप्पन्नाः सर्व एव क्षीरदधितक्रादयो गृह्यन्ते, कपायमधुराः शीताः सतिक्तायासशर्कराः ॥२३७॥ लोके हि सर्वेप्यु गोरससंज्ञा माधुर्यसामान्यात् । इति | रूक्षा वम्यतिसारनी छेदनी मधुशर्करा। गोरसवर्गः ॥ २३१-२३२॥ | तृप्णासृष्पित्तदाहेपु प्रशस्ताः सर्वशर्कराः ॥२३८॥ वृष्यः शीतः सरः स्निग्धो बृंहणो मधुरो रसः । लेप्मलो भक्षितस्येक्षोर्यान्त्रिकस्तु विदह्यते ॥२३३॥ दुरालभाकाथकृता शर्करा । मधुशर्करा तु मधुमण्डेषु शर्करा गुदशर्करेति यासमधुशर्करयोर्व्यवच्छेदार्थम् । यासशर्करा शैत्यात्प्रसादान्माधुर्यात्पौण्ड्रकाद्वांशको वरः। भवति ॥ २३७-२३८॥ प्रभूतक्रिमिमजासृढमेदोमांसकरो गुडः ॥ २३४॥ माक्षिक भ्रामरं क्षौद्रं पौत्तिकं मधुजातयः। इक्षुविकृतिप्रायो वर्ग उच्यते । भक्षितस्येति दन्तपीडितस्य । माक्षिकं प्रवरं तेषां विशेपाझामरं गुरु ॥ २३९ ॥ यान्त्रिक इति यन्त्रपीडितः, विदाहश्चास्य प्रायशस्त्वग्रन्थि- माक्षिकं तेलवर्ण स्याद्धृतवर्णतु पौत्तिकम् । युक्तन्य यन्त्रेण पीडनात् , तथा, कालान्तरमवस्थानाच । । क्षौद्रं तु कपिलं विद्याच्छेतं भ्रामरमुच्यते ॥ २४०॥ वचनं हि "वग्रन्थिसंयोगाद्याान्त्रिकस्तु विदह्यते” उक्तंच वातलं गुरु शीतं च रक्तपित्तकफापहम् । हारीते "व्यापित्वात्सुकुमारो हि रसो यन्त्रनिपीडितः । सौ-सन्धातृ च्छेदन रूक्षं कपायमधुरं मधु ॥ २४१ ॥ म्यास्पृष्टोऽनिलार्काभ्यां भृशं काये विदयते” । तत्र | हन्यान्मधृष्णमुष्णार्तमथवा सविपान्वयात् । व्यापित्वादिति त्वगादियुक्तेक्षुकाण्डभवत्वाद् । यदुच्यते | गुरुरूक्षकवायत्वाच्छैत्याचाल्पं हितं मधु ॥ २४२ ॥ विदाहित्य यान्त्रिकस्य रक्तपित्तहन्तृत्वमुक्तं विरुध्यते, यथा "मधूदकत्येक्षुरसस्य चैव पानाच्छमं गच्छति रक्तपित्तम्" । मधुशर्करामसझेन मध्वभिधानम् । मक्षिका पिझलाः, तन, यतः, दन्तनिप्पीडितस्यवाविदाहिनो रक्तपित्ते ग्रहणं | तद्भवं माक्षिकम् । भ्रमरः प्रसिद्धः । क्षुद्रमक्षिकाभवं क्षौद्रम् । भविष्यति । किंचा, यान्त्रिकोऽपि विदाहकारकलादिसंयोगस्य | पिडलामक्षिका महत्यः पुत्तकाः, तद्भवं पौत्तिकम् । छत्रा- चथा कालान्तरावस्थानस्य च त्यागं कृत्वोपयोगः कर्तव्यः । दयश्चत्वारो मधुमेदाः मुश्रुतोक्ताः सामान्यमधुगुणा एव “याबिकतु विदह्यते” इति वचनं प्रायोवादमाश्रित्य बोध्यम्। ज्ञेयाः, किंवा, अप्रशस्तत्वादिह नोक्ताः । 'फेचिन्माक्षिक अन्ये तद्दोपभयाद्विदह्यत इति शीघ्र पच्यत इति व्याख्या- | तैलवर्ण स्यादित्यादि श्लोकं पठन्ति । उष्णातमथवेति भापया, नयन्ति ॥ २३३ ॥ २३४ ।। यथा उणं मधु हन्यान्न तथा उष्णात्तमिति सूचयति । तत्रैव हेतुमाह-विषान्वयादिति । सविपप्रायाणि नानापुष्पाणि, क्षुद्रो गुडश्चतुभांगत्रिभागा वशेपितः । किंवा, सचिपा एव मक्षिकादयोऽन्वया उत्पत्तिस्थानानि यस्य रसो गुरुर्यथापूर्व धौतः स्वल्पमलो गुडः ॥ २३५ ॥ तत्सविपान्वयं मधु, तेन, सविपान्वयाद्विपानुगतस्योष्णविरो- ततो मत्स्यण्डिक्राखण्डशर्करा विमलाः परम् । विखस्यैव मधुनोऽनुगमो भवति, न तु सविपखस्य । तथा यथा यथैपां चैमल्यं भवेच्छैत्यं तथा तथा ॥२३६॥ सत्युष्णमपि मारकं स्यात् , किंचा, “अथवा" इति सविषा- प्रभूतक्रिम्यादिकारणत्वात्मभूतक्रिम्यादिकरो गुड उच्यते । न्वयादित्यनेन संवध्यते, तेन सविषान्वयादन्यतश्च शैत्या- क्षुद्रगुडस्तथा चतुर्भागत्रिभागाविशेपितः । रस इत्यत्र | त्सौकुमार्याच उष्णेन मधु विरुध्यत इत्यर्थों भवति । उक्तं बकारलौपो द्रष्टव्यः, तेन, क्षुद्रगुडश्चतुर्भागावशेषिताद्रसाद्गुरु- | हि हारीते "नानापुष्पप्रकाराणां रससारात्मकं मधु । तच्छे- स्तथा त्रिभागाचतुर्भागावशेषितो गुरुरित्यादि ज्ञेयम् । अत्र | स्यात्सीकुमार्याच सर्वैरुष्णविरुध्यते" । सुश्रुतेऽप्युक्तम् "त- क्षुद्रगुडोऽसितगुड इत्युच्यते। फाणितं च तण्डुलीभावाद्भवति । | सौकुमार्याच्च तथैव शैत्यादित्यादि । अल्पस्य मधुनो हितत्वे धौतः खल्पमल इति मलावशेषेण धौतेऽल्पमलो भवति, तेनाल्पनिम्यादि भवतीति भावः । तत इति धौतगुडात् । १ मध्विति पाठः। २ वातलमित्यादि मधुसामान्यस्य गुणः । मत्स्याण्डका खण्डमध्ये पाकाद्धनीभूता मत्स्याण्डनिभा भवति। ननु सुश्रुते मधुनरूिदोषशमनत्वं लघुत्वं चोक्कम , अत्र च यातलं विमलाः परमित्युत्तरोत्तर विमलाः । भवेच्छैत्यं तथा तथेति । गुरुत्वं चोच्यते इति विरोधः, सत्यम्, सुश्रुते त्रिदोपशमनत्वं यदस्योक्तम्, तत्प्रभावाम्मिलितत्रिदोषारब्धज्वरहरतया शेयम् , १ शैल्यमित्युपलक्षणम् , तेन, मधुरत्वाविकमपि बोध्यम् , उक्तंच | अत्र तु पृथग्यातजनकनुक्तमिति न विरोधः । तथा सुश्रुते यल्लपुत्वभु- सुश्रुते “यथायथेषां वैमल्यं मधुरत्वं तथा तथा । स्नेहगौरवशैयानि तम्, तत्पुराणाभिप्रायेग, अत्र पुरा प्रादिविषमनःदृय शुरुत्वमुक्तम्, रस्यत्वं च तथा भवेदिति" इति शिवदासः । चक्रस्तु लध्विति व्याख्यानेन विरोधं परिहरतीति शिवदासः ।..