पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/१९८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चरकसंहिता ! [सूत्रस्थानम् हेतुमाह----गुर्वित्यादि । गुरुत्यान्मध्वामकारकं भवति, रूक्षं क्षुत्पिपासासहः पथ्यः शुद्धानां च मलापहः । कषायं शैत्यन्तु महात्ययं वातकरमिति भावः॥२३९-२४२ ॥ तःपिप्पलिशुण्ठिभ्यांयुक्तो लाजाम्लदाडिमैः२५२ नातः कष्टतसं किंचिन्मध्वामान्तद्धि मानवम् । संप्रति शूकधान्यादिवगैर्यथासंभवं संपादितस्य कृतानस्य उपक्रमविरोधत्वात्सद्यो हन्याद्यथाविपम् ॥ २८३॥ | पेयादेर्गुणान् वक्तुं कृतान्नवर्ग उच्यते'। ते च पेयादीनां आमे सोणा क्रिया कार्या सा मध्वामे विरुध्यते । गुणाः केचित्संस्कारसंयोगादिजाः, केचित्प्राकृता अपि ज्ञेयाः मध्वामं दारुणं तस्मात्सबोहन्याद्यथाविपम् ॥२४॥ न च वाच्यम् , पेयादीनामेव गुणेन बाधितत्वात् शूकथा. नानाद्रव्यात्मकत्वाच्च योगवाहि परं मधु । न्यादीनां पृथग्गुणो न वाच्य इति, यतः, पेयादयो हि प्रकृ- इतीक्षुचिकृतिप्रायो वाँऽयं दशमो मतः ॥ २४५ ॥ | तिगुणानुविधायिनः सन्तः स्वगुणमावहन्ति, तेन; कृतान्नस्य इतीचवर्गः। गुण उच्यते, स यदि रकशाल्यादिप्रकृतावपि भवति, तदा मध्वामस्य महासयतामाह-नात इत्यादि । उपक्रमवि- वलवान्भवति, अथ प्रकृती विपरीतो गुणो भवति, तदा रोधित्वं मध्वामे यथा आमे तूष्णं पथ्यम्, तन्मधुनो विरु- | कृतानगुणस्याल्पत्वं भवतीति मन्तव्यम् । अत्र स्वस्थातुरहि- द्धम् , यत्तु मधुहितं शीतम्, तदामे विरुद्धम् । मधुनो | तत्वेनादौ पेयोच्यते, पेया बहुद्रवा यवागूः, विलेपी विरल- योगवाहिलमाह-नानेयादि । यस्मानानारसादिवीर्यादिभ्यः द्रवा यवागूः । पेयादिक्रमेणाने वक्तव्ये प्रथमोत्पद्यमानत्वेन पुष्पेभ्य उत्पन्नं तन्मधु, तेनानभिव्यक्तनानाशक्तिकमेव । मण्डगुणकथनम् । दीपनलधुत्वाभ्यामग्निं यस्मात्करोति, तत्मा- ततश्च, येन द्रव्येण वामनीयेनाऽस्थापनीयेन वा वृष्येण का- | लङ्घितादीनां प्राणधारण इति ज्ञेयम् । सुसंस्कृत इति धान्या- र्यान्तरकारकेण वा युज्यते, तस्यैव कर्म करोति समानानु- | कपिप्पल्यादिसुसंस्कृतः । शुद्धानां मलापह इति सम्यक् कारिद्रव्यप्रयोधितशक्तिखादिति भावः ! चकारोऽत्र हेत्वन्त- शुद्धानामपि कोप्टोपलेपकदोपापहरत्वेन, यदुच्यते शुद्धानामिति रसमुचये, तेन प्रभावाचेति वोद्धव्यम् । तेन, सत्यपि नानौ- | ईपच्छुद्धानाम् , तेन, ईपच्छुध्या शेपदोपसंवन्धान्मलापह वधिसंभवत्वे प्रभावान क्षीरमद्यादयो योगवाहिनः, तथा, इत्युपपन्नम्, तथा, सुश्रुतेऽपि, “लाजमण्डो विशुद्धानाम्" अनानात्मका अपि शिलाजतुतैलादयो योगवाहिनो भवन्ति । इत्यकरोत् , विशेपादीपच्छुद्धानामिति बोध्यम् । तन सत् , योगवाहित्वेऽपि मधु खेहने न प्रयुज्यते, वाते रूक्षादिगु- | ईपद्विशुद्धे पेया निषिद्धैव, वचनं हि “कफपिते विशुद्धेऽल्पे णयुक्तत्वात् । नानाद्रव्यात्मकत्वेऽपि मधु रूक्षकपायाभ्यां मद्यपे वातपैत्तिके । तर्पणादिक्रमः कार्यः ऐयाऽभिष्यन्दयेद्धि- द्वाभ्यामेवाऽविभूतं स्यात् , प्रायेण रूक्षकपायगुणाधिकानामेव | तान्" ॥ २४६–२५२ ॥ मधुमक्षिकाणां च करणादिति वोद्धव्यम् । अनेन न्यायेन, | मण्डः सन्दीपयत्यग्निं वातं चाप्यनुलोमयेत् । नानाद्रव्यात्मकत्वेन सर्वगुणता मधुनो निरस्ता भवति । सु- | सुधौतः प्रस्तुतः स्विन्नःसन्तप्तश्चोदनो लधुः ॥२५३॥ श्रुतेऽप्येवमेव योगवाहित्वं “तच नाना" इत्यादिना ग्रन्थेन | भृष्टतण्डुलमिच्छन्ति गरलेष्मामयप्वपि । मधुन उक्तम् । इक्षुविकृतिप्राय इति इक्षुविकृतिप्रधानः, अधौतः प्रसुतः खिन्नः शीतश्चाप्योदनो गुरुः॥२५४॥ तेन, वासशर्करादिकथनमप्यताविरुद्धमिति भावः । इतीक्षु- मांसशाकवसातैलघृतमजफलौदनाः । वर्गः ॥२४३--२४५ ॥ वल्याः सन्तर्पणा हृद्या गुरवो बृहयन्ति च ॥२५५॥ क्षुत्तृष्णाग्लानिदौर्बल्यकुक्षिरोगविनाशिनी । स्विन्न इत्युखिन्नधान्यतण्डुलकृतः, किंवा, सम्यक्ति- स्वेदान्निजननी पेया वातबचौऽनुलोमनी ॥ २४६॥ नत्वेन मृदुभूतः, सन्तप्त इति सहजेनोष्मणा, न तु पुन- तर्पणी ग्राहिणी लध्वी हृद्या चापि विलेपिका। स्तापनेन, बचनं हि "विवर्जयेत् स्थिरं शीतमन्नमुष्णीकृतं मण्डस्तु दीपयत्यन्निं वातं चाप्यनुलोमयेत् ॥२४७॥ | पुनः" इति । भृष्टतण्डुलकृतमोदनं भृष्टतण्डलम् । अधौ- मृदूकरोति स्रोतांसि स्वेदं संजनयत्यपि । तोऽधीततण्डुलकृतः । अन्न सुधौतवादिगुणविशिष्टस्यौदनस्य , लहितानां चिरिक्तानां जीणे नेहेच तृण्यतां ॥२४८॥ लघुलवचनेनं तद्विपरीतानामधौतादीनां गुरुखमर्थतः सि- दीपनत्वाल्लघुत्वाञ्च मण्डः स्यात्माणधारणः। द्धमपि यत्पुनरुच्यते, तत्स्पष्टार्थम् । सन्तर्पणा इति तदात्वेऽपि लाजपेया श्रमन्नी तु क्षामकण्ठस्य देहिनः ॥२४९ ॥ वलकरा मांसादिसंयोगसाधिताश्चौदना एव बोध्याः । अत्र तृष्णातीसारशमनो धातुसाम्यकरः शिवः । १ धान्यादीनां संस्कारविशेपाद्धितं गुणमभिधातुं कृतान्नवर्ग लाजमण्डोऽग्निजननो दाहसू.निवारणः ॥२५०॥ उच्यत इति शिवदासः । २ सुधौत इत्यादि। सुधौत इति कुण्डलेन मन्दाग्निविपमानीनां बालस्थविरयोषिताम् । देयश्च सुकुमाराणां लाजमण्डः सुसंस्कृतः ॥२५॥ शिवदासः ३ अन्नांतरे-तथा पर्युपितश्चैव खरः पिच्छिल एवचेति प्रक्षालनेन च निर्मलीकृतः, शत्रत इति प्राच्यावितद्रवभागः इति १ ग्राही दोषविपाचन इति पाठः - 1, पाठः