पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/१९९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ध्यायः २७] चक्रदत्तव्याख्यासंघालिता। १६५ आभ्यो शाकमफुटकाभ्नामपि संयुक्तन्यौदनस्य चल्यत्वादि-: एव सदसंबानः सिवानातकपूरितः । मातुलनात्वचा चैव संयोगमहिना तथा पुनायिसंस्काराग लोकव्यवहारमियमाण- | वैटितो मधुशीर्षकः" इति । मधुशीर्षक एव मधुकोडः । स्वासोद्धव्यम् ॥ २५३-२५५ ।। पूपाः पिटिकोः । पूपलिका चापटिकेति ख्याता ॥२६१-२६३॥ तद्वन्मापतिलक्षीरमुद्गसंयोगसाधिताः। फलमांसवसाशाकपललक्षौसंस्कृताः । कुल्माग गुरबो रक्षा चातला भिन्नवर्चसः ॥२५६॥ भक्ष्या वृप्याश्च वल्याश्च गुरवोहणात्मकाः॥२६॥ स्विन्नमध्यास्तु ये केचित्सोप्यगोधूमयायकाः । वेशवारो गुरुः स्निग्धो बलोपचयवर्धनः । मिपक तपां यथाद्रव्यमादिशेगुरुलाघवम् ॥२५७॥ गुरवस्तर्पणा वृप्याः क्षीरेक्षुरसपूपकोः ॥ २६५ ॥ अतं कृतयूपं च तनुं संस्कारिक रसम् । सगुडाः सतिलाश्चैव सक्षीरक्षौद्रशर्कराः । सपनालमनम्लं च गुरुं विद्याद्यथोत्तरम् ॥ २५८ ॥ वृप्या बल्याश्च भक्ष्यास्तु ते परं गुरवःस्मृताः॥२६६॥ अपिष्टमः गोदकनिसनीपत्खिन्नमपूपीगतं कुल्मापमाहुः। पललं तिलचूर्णम् । वेशधारः सूदशाने "मांसं निरस्थि स्बिमभक्ष्या इत्युत्स्येदेन भक्ष्यकृता हण्टरिकादयः। यथाद- नुखिनं पुनशदि पेषितम् । पिप्पलीखण्टमरिचगुटसर्पिः व्यमिति बदमन्यन प्रकृतिगुणोपमर्दनलाजादाविव न गुणा- समन्वितम् । ऐकव्यं विपचेत्सम्यग्वेशवार इति स्मृतम्"। नरोदय इति दर्शयति । अकृतकृतयूषलक्षणम् “अन्नेहलवणं क्षीरप्रधानाः पूपाः क्षीरपूपाः । सगुडा इत्यादौ 'सक्षीराः' सर्वनकृतं कविना । विज्ञेयं लबणमेहकः संस्कृतं कृ. इति क्षीरयोगमालम् , न क्षीरमधानतेति न पौनरुक्त्यम् । तम्" इति । ननुमिति स्वल्पमांसत्वेनाऽयनम् , संस्कारिक- ।। २६४--२६६।। मिति बहुमांसादिसंस्कृतत्यानम् ॥ २५६-२५.८ । सस्नेहाः स्नेहसिद्धाश्च भक्ष्या विविधलक्षणाः । सक्तवो घातला तक्षा बहुवचाऽनुलोमिनः । गुरवस्तर्पणा वृप्या हृद्या गोधूमिका मताः ॥२६७॥ तर्पयन्ति नरं सद्यः पीताः सद्योबलाश्च ते ॥२५९॥ संस्काराल्लघवः सन्ति भक्ष्या गोधूमपैष्टिकाः। मधुरा लघवः शीताः सक्तयः शालिसंभवाः। धानापर्पटपूपाद्यास्तान् बुवा निर्दिशेत्तथा ॥२६८|| ग्राहिणो रक्तपित्तनास्तृप्णाछर्दिज्वरापहाः॥ २६०॥ सम्नेहा इति पिष्टावस्थायामेव स्नेहयोगाद्गुरुत्वेनोक्तानामपि सन्तूनां नक्षत्वेऽपि वातलस्वाभिधानं तकस्य सक्षम्यापि भूमिसंयोगादिना संस्काराधय इति । बुखा निदिशेदिति बातहारित्वदर्शनात् । पीता इत्यनेन सक्तुना पिण्टोपयोगे संस्कारगुणं तथा प्रकृतिगुणं च बुद्धा यथोचितं गुणं निर्दि- निषेधं दर्शयति । तर्पयन्ति तृप्तिं जनयन्ति, सद्योबला-शेत् ॥ २६७ ॥ १६८ ॥ तदात्वेनैव वाजीकरणवद्वलकराः । एतन, परिणामेन वलाप- पृथुका गुरवो भृष्टान् भक्षयेदल्पशस्तु तान् । हत्वमप्युक्तं भवति ॥ २५९ ॥ २० ॥ यावा विष्टभ्य जीर्यन्ति सरसा भिन्नवर्चसः ॥२६॥ हन्यायाधीन यवापूपो यावकोवाट्य एव च । उदावर्तप्रतिश्यायकासमेहगलग्रहान् ॥ २६१ ॥ सुप्यान्नविकृता भक्ष्या वातला रूक्षशीतलाः। धानासंसास्तु ये भक्ष्याः प्रायस्ते लेखनात्मकाः। सकटुस्नेहलवणानल्पशो भक्षयेत्तु तान् ।। २७० ॥ शुष्कत्वात्तर्पणाश्चैव विष्टभित्वाञ्च दुर्जराः ॥ २६२॥ मृदुपाकाश्च ये भक्ष्याः स्थूलाश्च कठिनाश्च ये। विरूढधानाः शकुल्यो मधुक्रोडाः सपिण्डकाः। गुरवस्ते व्यतिक्रान्तपाकाः पुष्टिवलमदाः ॥ २७१ ॥ पूपाः पूपलिकाद्याश्च गुरवः पैष्टिकाः परम् ॥२६॥ पृथुकाश्चिपिटाः । यावा इति यवचिपिटाः, अन्ये तु यवकृतो वाट्यो यावको वाट्यः, वाट्यो भृष्टयवादनः । गान्धारदेशप्रसिद्धान् संपिष्टसंज्ञानाहुः, सरसा अभृष्टाः । धाना ऋथ्यवाः । अङ्कुरितस्य यवस्य धाना विरूडधानाः । सूप्यविकृता इति मुद्गमापादिविकाराः । गृदुपाकाः लोकाऽग्नि- शकुल्यः शालिपिष्टाः सतिलारतलपक्वाः क्रियन्ते । मधु-संयोगसाध्या: । व्यतिक्रान्तपाका इति चिरेण जरा ग- कोडाः पाकघनीभूतमधुगर्भाः । सपिण्डका इति मधुक्रोडा च्छन्ति ॥ २६९-२७१ ॥ एव सपिष्टकपिण्डाः, अतस्त्वाह-विमर्थ समिताचूर्ण मृ- दुपाकं गुडान्वित्तम् । घृतावगाहे गुडिकां वृतां पका सके- १ पूपः पूया इति प्रसिद्ध इति शिवदासः। २ हृयाश्चेति पाठः । शराम् । सौगन्धिकाधियासां च कुर्यात् पूपलिकां बुधः। स ३ क्षीरेक्षुरसपूपका ति क्षीरें इक्षुरसे च भाविताः पूपिका इत्यर्थ इति शिवदासः। ४ सरेनहा इति पिटकावस्थायामेव खेड्योगादिति १ यावको वाट्य इति यवकृतो भक्ष्य इति शिवदासः । वाट्यो .शिवदासः । ५ गुरूणामपि भक्ष्याणां संस्कारालघुत्वं भवतीत्साह यवगोधूमादिभिदलितः अन्ये तु भृष्टयवकृतो भक्ष्य इत्याहु-संस्कारादिति भूर्यग्निसंयोगादिना, अन्वेति संस्कारगुणं प्रकृतिगुणं रिति, तुश्चतटीकायां डहाणः । २ समिताचूर्ण गोधूमचूर्णम् । च बुद्धा यथोचितं गुणं विनिर्दिशदिति शिवदासः। कृतः,