पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/२००

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चरकसंहिता। [सूत्रस्थानम् द्रव्यसंयोगसंस्कारं द्रव्यमानं पृथक्तथा । शुविकृति प्रति पानकमिति सम्बन्धः । रागपाडवं केचिदेव भक्ष्याणामादिशेड्डुवा यथास्वं गुरुलाघवम् ॥२७२॥ वदन्ति "क्वथितन्तु गुडोपेतं सहकारफलं नवम् । तैलनागर नानाद्रव्यैः समायुक्तः पक्कामक्लिन्नभर्जितैः। संयुक्त विज्ञेयो रागपाडवः" इति । किंवा, "सितारुचकसिद्धार्थः निमर्दको गुरुहद्यो वृष्यो बलवतां हितः ॥ २७३॥ सवृक्षाम्लपरूपकैः । जम्बूफलरसैर्युक्तो रागो राजिकयान्वितः"। रसाला वृहणी वृष्या स्निग्धावल्या रुचिप्रदा। पाडवस्तु मधुराम्लद्रव्यकृतः। आम्राऽऽमलकलेहास्तुं तयोः स्नेहनं तर्पणं हृद्यं वातघ्नं सगुडं दधि ॥ २७४ ॥ पृथक् क्वाथेन सशर्करेण घनाः क्रियन्ते । अनुक्तपानकगु- अनुक्तगुणातिदेशार्थमाह-द्रव्यसंयोगेत्यादि । द्रव्यमान' णातिदेशार्थमाह-बुद्धेयादि । अस्य "द्रव्यसंयोग" इत्यादि- पृथगिति भक्ष्यकरणे संयुक्तानां मध्ये कस्य कियन्मानमिति । वव्याख्यानम् ॥ २७५-२७९ ।। युवा । यथाखमिति यस्य द्रव्यस्य गौरवं लाघवं वा वलव- रक्तपित्तकफोल्लेदि शुक्तं वातानुलोमनम् । द्भवति तं निर्दिशेत् । रसालालक्षणम् , “सचातुर्जातका- कन्दमूलफलाद्यं च तद्वद्विद्यात्तदासुतम् ॥ २८० ॥ आजि सगुडाईकनागरम् । रसाला स्थाच्छिखरिणी संधुष्टं शाण्डाकी चासुतं चान्यत्कालाम्लं रोचनं लघु । ससरं दधि" । रसालाप्रसङ्गेन सगुडदधिगुणमाह-लेहन- विद्याद्वर्गकृतान्नानामकादशतमं भिषक् ॥ २८१ ॥ मित्यादि । २७२-२७४ ॥ द्राक्षाखर्जूरकोलानां गुरु विष्टम्भि पानकम् । इति कृतान्नवर्गः। परूपकाणां क्षौद्रस्य यच्चेक्षुविकृति प्रति ॥२७५॥ शुक्तलक्षणम् , “यन्मस्त्रादि शुचौ भाण्डे सगुडक्षौद्रका- तेपां कट्वालसंयोगाः पानकानां पृथक्पृथक् । जिकम् । धान्यराशौ बिरानस्थं शुक्तं चुकं तदुच्यते"। द्रव्यमानं च विज्ञाय गुणकर्माणि चादिशेत्॥२७॥ तदाऽऽसुतमिति शुक्तमध्यस्थितं मूलककूष्माण्डादि । शि- कट्सम्लखादुलवणा लघवो रागपाडवाः। ण्डाकी स्वनामप्रसिद्धा तीरभुक्तौ । आसुतं चान्यदिति सन्धा- मुखप्रियाश्च हृद्याश्च दीपना भक्तरोचनाः ॥ २७७॥ नान्तरम् । कालाम्लमिति चिरकालावस्थानादम्लं नलम्लन्द्र- आनाऽऽमलकलहाश्च धुंहणा वलवर्द्धनाः। व्यसंयोगात् । कृतान्नानामिति करणनिष्पादितमण्डपेयादी- रोचनास्तर्पणाश्चोक्ताः स्नेहमाधुर्यगौरवात् ॥ २७८॥ नाम् । इति कृतान्नवर्गः ॥ २८०-२८१ ॥ चुट्वा संयोगसंस्कारं द्रव्यमानं च तच्छ्रितम् । कपायानुरसं स्वादु सूक्ष्ममुष्णं व्यवायि च । गुणकर्माणि लेहानां तेषां तेषां तथा वदेत् ॥२७९॥ पित्तलं बद्धविपमूत्रं न च श्लेष्माभिवर्धनम् ॥२८२॥ पानकानामपि कृतानतो भेदात्तद्गुणमाह-द्राक्षेत्यादि ।यचे- वातघ्नेषत्तमं वल्यं त्वच्यं मेधाग्निवर्धनम् । तैलं संयोगसंस्कारात्सर्वरोगापहं मतम् ॥ २८३ ॥ १ अनुक्तभक्ष्यातिदेशार्थमाह संयोगेत्यादि । यस्मिन् भक्ष्ये तेलप्रयोगादजरा निर्विकारा जित्तश्रमाः। गुरुद्रव्यसंयोगः तत्र गुरुत्वमन्यथा लघुत्वम् । तथा यत्राल्पानि आसन्नतिवलाः संख्ये दैत्याधिपतयः पुरा ॥ २८ ॥ संयोगादिसंस्कारः, तत गुरुत्वमन्यथा लघुत्वम् । द्रव्यमानमिति, यत्र ऐरण्डतैलं मधुरं गुरु श्लेष्माभिवर्द्धनम् । भक्ष्ये लघुगुरुवहुद्रव्यसंयोगस्तंत्र कस्य द्रव्यस्य फियन्मानमिति बुद्धा | वातासुग्गुल्महद्रोगजीर्णज्वरहरं परम् ॥ २८५ ।। यस्याधिक्यं तत्कृतं गौरवं लाघवं वा विनिर्दिशेदित्यर्थ इति शिवदासः। कटूष्णं सार्पपं तैलं रक्तपित्तप्रदूपणम् । २ उक्तानुक्तपानकशानोपायमाह तेपामित्यादि । नहि नियतं द्रव्यं पानके तु संयुज्यते, किन्तर्हि पुरुषाणाममिलापात तथा व्या- कफशुक्रानिलहरं कण्डकोठविनाशनम् ॥ २८६ ॥ घिविशेषैश्च तानि तानि द्रव्याणि सह युज्यन्ते, अतस्तत्कदम्लादि पियालतैलं मधुरं गुरु लेप्माभिवर्द्धनम् । द्रव्यसंयोगं युका तथा संयुक्तानां द्रव्याणां च मध्ये कस्य कियन्मान-हितमिच्छन्ति नात्यौष्ण्यासंयोगेवातपित्तयोः२८७ मिति बुद्धा तथा संयुक्तानांच द्रव्याणामुक्तानुक्तपानकानां गुणकर्माणि | आतस्यं मधुराम्लन्तु विपाके कटुकं तथा । निर्दिशदिति शिः। २ रागपाडवा इति रांगाश्च पाडवाश्चेत्यर्थः, | उष्णवीर्य हितं वाते रक्तपित्तप्रकोपणम् ॥ २८८ ॥ तत्र रागः “सिता रुचकसिन्धूत्यैः सवृक्षाम्लपरूपकैः। जम्बूफलरसै- र्युक्तो रागोराजिकया कृतः।" पाडवाः पुनर्लवणाम्लमधुरद्रव्यजाः १ तीरभुक्तिविदेहदेशः तिहोदिति यस्य प्रसिद्धिः । २ सूहममिति नानाविधाः । अन्ये तु पुनरेवं वदन्ति यदाह यल:-"क्वचित्तन्तु गुडो सूक्ष्मस्रोतोऽनुसारि । व्यवायीति अपक्कमेवाखिलदेहव्यापकम् । पेतं सहकारफलं नवम् । तैलनागरसंयुक्तं विशेयो रागपाडवः। त्वच्यमित्यभ्यगात् । यत्तु वाग्भटे त्वग्दोपकरत्वमुक्तं तैलस्य ३ आमामलकलेहा इति आनस्यामलकस्य वा रसेनातपसंयो- तद्भक्षणाभिप्रायेणेति न विरोधः । अन्ये तु तत्रापि त्वम्- गादग्निसंयोगादा धनीमूतेन सशर्करेण कृता लेहा इत्यर्थ इति | दोपहृदिति पठन्ति, तत्तु न टीकाकृद्भिाख्यातम् तैलमिति तिल. शिवदासः। भवलेह इति शिवदासः।