पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/२०१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वव्यायः २७] चक्रदत्तव्याख्यासंवलिता। १६७ कुसुम्भतैलमुष्णं च विपाके कटुकं गुरु । सा शुष्का कफवातघ्नी कटूपणा वृग्यसम्मता । विदाहि च विशेपेण सर्वरोगप्रकोपणम् ॥ २८९ ॥ नात्यर्थमुष्णं मरिचमवृष्यं लघु रोचनम् ॥ २९४ ॥ फलानां यानि चान्यानि तेलान्याहारसन्निधौ । छेदित्वाच्छोपणत्वाञ्च दीपनं कफवातजित्॥२९५॥ चातम्लेप्मविवन्धनं कटूपणं दीपनं लघु । गुज्यन्ते गुणकर्मभ्यां ताति घूयाद्यथाफलम् ॥२२.०॥ हिङ्गु शूलप्रशमनं विद्यात्पाचनरोचनम् ॥ २९६ ॥ मधुरो हणो वृप्यो बल्यो मजा तथा बसा॥२९॥ रोचनं दीपनं वृष्यं चक्षुप्यमविदाहि च । आहारमभिधाय तद्योनिद्रव्यमुच्यते । तत्र सपिप उत्त- त्रिदोषनं समधुरं सैन्धवं लवणोत्तमम् ॥ २९७ ॥ खातैलमेबासनसंस्कारप्रधानवादाह-कपायेत्यादि । संयो- यथासवमिति यः प्राणी आनुपादिरुष्णस्तस्योप्णः, यस्तु गाग संस्काराचेति संयोगसंस्कारात् , संस्कारलेलस्य भेषजः प्राणी जाशलादिः शीतस्तस्य शीत इत्यर्थः । सामान्यतस्तु पाकः, नयोगस्ववचारणायां ज्ञेयः । संख्ये युद्धे । आतस्यं वसामज्जोरनुग्णाशीतत्वं यथा भवति तथा स्नेहाध्याये एव उमातैलम् । अनुक्ततेलगुणनिर्देशार्थमाह फलानामित्यादि । प्रोक्तम् ।। २९२-२९७ ॥ फलानामित्युपलक्षणम् , तेन, सारस्नेहा अपि सुश्रुतोक्ता सौम्यादौष्ण्यालधुत्वाञ्च सौगन्ध्याच रुचिप्रदम् । घोब्याः । यथाफलमिति यादृशगुणं फलम् , तादृश एव सौवर्चलं विवन्धनं हृद्यमुद्गारशोधि च ॥२९८ ॥ तल्नेहोऽपीयर्थः ॥ २८२-२९१ ॥ तैष्ण्यादीप्ण्यायवायित्वाद्दीपनं शुलनाशनम् । यथासत्वन्तु शैत्योप्णे वसामझोविनिर्दिशेत् । ऊर्चेचाधश्च वातानामानुलोम्यकरं विडम् ॥२९९॥ सतिक्तकटुसक्षार तीक्ष्णमुत्क्लेदि चौद्भिदम् । सस्नेहं दीपनं वृप्यमुणं यातकफापहम् ॥ २९२ ॥ न काललवणे गन्धः सौवर्चलगुणाश्च ते ॥३०० ॥ विपाकमधुरं हृद्यं रोचनं विश्वभेपजम् । सामुद्रकं समधुरं सतिक्तं कटु पांशुजम् । श्लेप्मला मधुरा चार्दा गुर्वी स्तिग्धा च पिप्पली २९३ रोचनं लवणं सर्व पाकि ख्रस्यनिलापहम् ॥ ३०१ ॥ सौपम्यादित्यादि सीवलगुणः । तैक्ष्ण्यादित्यादि विड- १ रोगप्रकोपणनिति, अत्र रोगशब्दो दोपवचनः कारणे कार्योप- गुणः । औद्भिदमुत्कारिकालवण । काललवणं सौवर्चलमे- चारात् , यथा 'सर्वव्याथिदरं पयः" इत्यत्र, अतएव यक्ष्यति | वागन्धं दक्षिणसमुद्रसमीपे भवतीति । सामुद्रं करकचम् , "समानो हि रोगशब्दो दोषेषु व्याधिषु च” प्रति शिवदासः । पांशुजं पूर्वसमुद्रजम् ॥ २९८-३०१ ॥ २ ननु तलपदं तेलत्वप्रवृत्तिनिमित्तन् , तच न तावत् तिलो- | हृत्पाण्डुग्रहणीदोषष्ठीहानाहगलग्रहान् । द्वत्यं सर्पपतैलादावव्याप्तेः । नापि वीजप्रभवत्वं तद्गतरूपादाव- | कासं कफजमर्शासि यावशूको व्यपोहति ॥३०२॥ तिव्याप्तेः । नापि वीजप्रभवस्नेहत्वं सारतलादावव्याप्तेः । अपि | तीक्ष्णोष्णो लघुरूक्षश्च क्लेदी पक्ता चिदारणः । च बीजप्रभवलेदत्वं न तावरलेहरूपगुणवृत्ति । 'तैलं गन्धवदिति | दाहनो दीपनश्छेत्ता सर्वःक्षारोऽग्निसन्निभः॥३०॥ प्रत्ययस्य सर्वजनसाधारणस्य भान्तित्वापत्तेः । नापि लेहाश्रयद्र- कारव्यः कुंचिकाजाजी यमानी धान्यतुम्बुरु । व्यवृत्ति, बीजद्रवमात्रस्यैव तैलस्खापत्तेरित्यनुपपत्तिं हृदि निधाय रोचनं दीपनं वातकफदौर्गन्ध्यनाशनम् ॥ ३०४ ॥ सर्पपादिलेहेष्वपि तैलशब्दं व्युत्पादयन्नाह "निप्पत्तेरतद्गुणत्वाच आहारयोगिनां भक्तिनिश्चयो न तु विद्यते । लत्वमितरेष्वपि" निष्पत्तरिति तिले यथा तैलं निप्पयते चूर्णी- | समाप्तो द्वादशश्चायं वर्ग आहारयोगिनाम् ॥३०५|| करणयप्रादिना तथा सर्पपादावपि खेहापकर्पणात् । भवति च इत्याहारयोगवर्गः। समाननिष्पत्तिकतया तच्छन्दता यथा वितुपे धान्ये तण्डुलशब्दो क्षाराणामपि लवणसलात्क्षारगुणमाह-हृदित्यादि । यवक्षा- वृत्तः, स चितुपे विटङ्गेऽपि वर्तते, यथा “विडङ्गतण्डुलाः" इति । तद्गुणत्वेन च तच्छब्दता, यथा-गोवाहिकः" इति । तद् १ आईपिप्पलीगुणे श्लेष्मलेति सजातीयद्रव्यान्तरवच्छेष्माणं न पत्वं च सुश्रुतेनोक्तं तथा "यावन्तः स्थावराः लेहाः समासात्परि- शमयतीति कृत्वैव श्लेष्मलत्वमस्याइति केचित् । सा शुष्का कफवात- कीर्तिताः । सर्वे तैलगुणाः शेया सर्वे चानिलनाशनाः" इति । एतेन | नीत्यनेन पित्ताविरोधित्वमस्या इति बोधयति, अतएव सुश्रुते "पि- 'तिलस्य विकारस्तैलम्' इति योगे वाधकाभावात्तिलप्रभवस्नेह एव त्तप्रसादनी" इत्युक्तमिति शिवदासः। २ विडमकृत्रिमं स्वनाम- 'तैलपदप्रयोगात्लेहत्येऽपि शक्ते तैलपदं योगरूढम् । सार्षपादौ तै- | ख्यातम् । उत्तरदेशभवमुत्कारिकालवणमौद्धिदमिति शिवदासः । । लपदप्रयोगो भाक्त इति भावः । अन्ये तु गन्धरसविशेषाङ्गं तैलत्वं ३ नात्यर्थमुष्णमित्यादि शुष्कमरिचगुणः आर्द्रमरिचं तु कफप्र- जातिः, अतएव घृततैलसंशये गन्धविशेषनिश्चयात्तैलत्वनिश्चय इति | कोपकम् , उक्तं च सुश्रुते "स्वादुपाक्याई मरिचं गुरुश्लेष्मप्रकोपि च" सार्पपलेहादीनामपि तैलत्वमित्याहुरिति शिवदासः । श्तीति शिवदासः । ४ सैन्धवगुणे समधुरमीयन्मधुरमिति शिवदासः। - -