पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/२०२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चरकसंहिता। [सूत्रस्थानम् रगुणः । सर्वक्षार इति खर्जिकाक्षारटकनक्षारादिः । कारवी तन्तु विपदिग्धशस्त्रविद्धम् । मांसरसगुणः .ग्रीणन इत्यादि । कृष्णजीरकम् , कुंचिका स्थूलजीरकम् , अजाजी सूक्ष्मजीरकम् । सर्वरोगप्रशमन इति सर्वशब्दो भूरिवचनः, एतेन उन्मा- उक्तात्तैलादेरन्यदप्याहारसंस्कारकत्वेनाहारयोगि भवतीत्याह दादी मांसनिषेधो न विरोधवान् भवति, रक्तम् हि "उन्मादे -आहारेत्यादि । भक्तिविभाग इयत्तेति यावत् , किंवा, भ- निवृत्तामिपमद्यो यः” इत्यादि । यथाखमिति यस्य व्याधेयों तिरिच्छा, तेन, पुरुपेच्छानामनियमादुत्तामपि किंचित्प्राय- विहित इति, तादृशं रसम् ॥ ३०८-३१२॥ आहारयोगि न भवति, तथा, अनुक्तमपि रसोनाम्रपे- क्रिमिवातातपहतं शुष्कं जीर्णमनातवम् । पिकाद्याहारसंयोगि भवतीत्युक्तं भवति । इत्याहारयोगवर्गः | शाकं निःोहसिद्धं च वयं यच्चापरिघुतम् ॥३१३॥ ॥ ३०२-३०५॥ पुराणमाम संल्लिष्टं निमिव्याडहिमातपैः । शूकधान्यं शमीधान्यं समातीतं प्रशस्यते । अदेशाकालजं क्लिन्नं यत्स्यात्फलमसाधु तत्॥३१॥ पुराणं प्रायशो रूक्षं प्रायेणाभिनवं गुरुं ॥ ३०६॥ स्नेहेन विना सिदं निःलेसिद्धम् । आममित्यपद्यम् , एं- यद्यदागच्छति क्षिप्रं तत्तल्लघुतरं स्मृतम् । तर बिल्वादीन् विहाय बोद्धव्यम् । अदेशजामित्वनुचितदेश- निस्तुपं युक्तिभृष्टं तु सूप्यं लघु विपच्यते ॥३०७॥ भवम् , अकालजमनातयम् । साधनादृत इति हरितानामा- संप्रत्युक्तानां शुकधान्यादीनां यदनुक्तगुणं तद्वक्तुमाह- कपलाण्डुप्रभृतीनां निःनेहतिद्धानामपि तथाऽऽपरिघुताना- शूकधान्यमित्यादि । समातीतमित्येकवर्षातीतम्, प्रशस्यत मपि निर्दोपत्वमित्यर्थः ॥ ३१३-३१४ ॥ इति लाघवात् , हेमन्ते नवधान्यविधानन्वपवादः । आग- च्छति क्षिप्रमिति उप्तं सच्छीघ्रं भवति । तेन, पाएका हरितानां यथाशाकं निर्देशः साधनाहते। सर्वधान्येपु लघवः, ते हि पटिरात्रेण भवन्ति । अस्मिथ मद्याम्बुगोरसादीनां वे खे वगै विनिश्चयः ॥३१५॥ व्याख्याने, ब्रीहेः शारदस्य च हैमन्तं शालिं प्रत्यल्पकालत्वेन विनिधयः कृत इति शेपः, तथाच मद्यानाम्, “प्राय- लघुत्वं प्राप्नोति, तस्मात् सजातीय एव शीघ्रागमनं लाघव- ! शोऽभिनवम्" इत्यादिना गुणदोपकथनं कृतमेच, एवं जलेऽपि हेतुरिति वाच्यम् । किंवा, आगच्छति क्षिप्रमिति भुक्तं सत् । “पिच्छिलं क्रिमिलम्" इत्यादिना । गोरसतानाहारानुसं- क्षिप्रं पच्यते । युक्तिभृष्टमीपद्धृष्टमिति यावत् । सूप्यं सूपाय योगिवर्गेषु तु यथोक्तकर्तृगुणवद्विपरीते विपरीतगुणमनुमेय- योग्यं मुद्गमापादि ॥३०६-३०७ ॥ मिति भावः ॥३१५ ॥ मृतं केशातिमेद्यं च वृद्धं वालं विपैर्हतम् । यदाहारगुणैः पानं विपरीतं तदिष्यते । अगोचरभृतं व्याडसूदितं मांसमुत्सृजेत् ॥ ३०८ ॥ अन्नानुपानं धातूनां दृष्टं यन्न विरोधि च ॥ ३१६ ॥ अतोऽन्यथा हितं मांसं बृंहणं वलवर्द्धनम् । आसवानां समुद्दिष्टा अशीतिश्चतुरुत्तरा। प्रीणनः सर्वभूतानां हृद्यो मांसरसः परम् ॥ ३०९ ॥ जलं पेयमपेयं च परीक्ष्यानुपिवेद्धितम् ॥ ३१७ ॥ शुष्यतां व्याधिमुक्तानां कृशानां क्षीणरेतसाम् । स्निग्धोणं मारते शस्तं पित्ते मधुरशीतलम् । बलवर्णार्थिनां चैव रसं विद्याद्यथामृतम् ॥ ३१०॥ कफेऽनुपानं रूक्षोष्णं क्षये मांसरसः परम् ॥३१८॥ सर्वरोगप्रशमनं यथास्वं विहितं रसम् । उपवासाध्वभाप्यस्त्रीमारुतातपकर्मभिः। विद्यात्स्वर्य बलकरं वयोबुद्धीन्द्रियायुपाम् ॥३११॥ क्लान्तानामनुपानार्थ पयः पथ्यं यथामृतम् ॥३१९॥ व्यायामनित्याः स्त्रीनित्या मद्यनित्याश्च ये नराः। सुराकृशानां पुष्ट्यर्थमनुपानं प्रशस्यते । नित्यं सांसरसाहारा नातुराः स्युन दुर्वलाः ॥३१२॥ कार्यार्थ स्थूलदेहानामनुशस्तं मधूदकम् ॥ ३२० ॥ मृतमिति खयं मृतम् , मेद्यं मेदुरम्, कृशग्रहणेन शुष्क- मपि ग्राह्यम् । अगोचरभृतम् , यथा-आनूपं धन्वदेशे १ सर्वरोगप्रशमनमित्यत्र सर्वशब्दो भूरिवचनः, तेन कुष्ठादी पुष्टम् । व्याडा व्याघ्नादयः, किंवा व्याडः सर्पः । विषह- मांसनिषेधो न विरोधमावहति, यथा “वर्जयेदैदलं शूली कुष्ठी मांस क्षयी त्रियम्" इतीति शिवदासः । २ हरितानामित्यादि । १ प्रायशो ल्क्षमिति प्रायःशब्दो विशेपार्थः, तेन पुराणं वर्ष- हरितानां पलाण्डुप्रभृतीनां यथाशाकं निर्देशः, तेन हरिता अपि द्वयातीतमतिशयेन रुक्षं भवतीति तन्न प्रशस्तमित्यर्थः एवं, प्राये- क्रिमिवाताग्रुपहतास्तथा शुष्कजीर्णा अनार्तवाश्च न ग्राणाः । णाभिनय गुर्वित्यपि व्याख्येयमिति शिवदासः । २ मृतं कृशममे- साधनादूत इति साधनं संस्कारः, तेन हरितानां निःलेहसिद्धानामपि ध्यंचेति पाठः । अत्रामध्यं पूतिमांसग्रहणम् । ३ अगोचरभृतमिति तथा अपरिसूतानामपि निदोषत्वमित्यर्थ इति शिवदासः। ३ यथो- गोचरो देशः, तेन, यस्य वराहमहिपादेयों देशोऽनूपादिः, तत्र क्तकर्तगुणवद्विपरीतन्तु दोपवदुन्नेयमिति भाव पाठः । न पुष्टं किन्तु, आनूपं धन्वदेशे पुष्टं, जागलं वानूपे पुष्टमिति | ४ सामान्येनानुपानमभिधाय विशेषेणानुपानेऽभिधीतव्ये दोष. विशेपेऽनुपानमाह स्निग्धोष्णमिति शिवदासः। इति शिवदासः।