पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/२०३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः २७] चक्रदत्तव्याख्यासंचलिता। अल्पानीनामनिद्राणां तन्द्राशोकभयक्लमैः । रपरिक्षयादित्वधः, सारहननं च जलेनाहारस्नेहं गृहीला कण्ठो- मद्यमांसोचितानां च मद्यमेवानुशस्यते ॥ ३२१ ॥ रस्यवस्थानादपाकात क्रियते ।। ३२४-३२५॥ अथानुपानकर्म प्रवक्ष्यामि अनुपानं तर्पयति, | अन्नपानकदेशोऽयमुक्तः प्रायोपयोगिकः। प्रीणयति, ऊर्जयति, पर्याप्तिमभिनिर्वर्तयति, भक्त-द्रव्याणि न हि निर्देष्टुं शक्यं कार्येन नामभिः३२६ मघसादयति, अन्नसङ्घातं भिनत्ति, मार्दवमापाद- यथा नानौपधं किंचिद्देशजानां वचो यथा। यति क्लेदयति, जरयति, सुखपरिणामितामाशुन्यबा-द्रव्यं तत्तत्तथा वाच्यमनुक्तमिह यद्भवेत् ॥ ३२७ ॥ यितां चाहारस्योपजनयतीति ॥ ३२२ ॥ अन्नपानद्रव्यकदेशकथनं सहेतुकमाह-अन्नेत्यादि । अन्न- धनुपानं हितं युक्तं तर्पयत्याशु मानवम् । पानेकदेशः प्रायोपयोगिक इति बाहुल्येन थटुपयुज्यते, एतेन सुखं पचति चाहारमायुपे च चलाय च ॥ ३२३ ॥ | यहाहुल्येनोपयुज्यते तस्य शृग्राहिकतया कथनम् , प्रायो- पयुज्यमानानां शृनयाहिकतयाऽल्पकथनमल्पदोपमिति दर्श- संप्रत्येषां यदनुपानं कर्तव्यं तदेवाह-यदेत्यादि । आहा- यति, तथा, अल्पदोपस्यापि परिहारार्थम् । तदपि किमिति रगुणैरिति शीतलेहमधुरादिभिः विपरीतमिति विपरीतगुण-नोच्यत इलाह-द्रव्याणीलादि । द्रव्याणि कात्स्न्यनेति साक- मनुपेयम् । एवं दन्नोऽम्लस्य मधुरं क्षीरं तथा पायसस्य त्येन निर्देष्टुं नामभिरिति नामभिरपि न शक्यं, केनचिदिति शाक्षिकानुपानं स्यादिलाह-धातूनां यन्न विरोधि चेति । | शेपः, हिशब्दो यस्सादर्थे । एतेन, सर्वाणि द्रव्याणि नाम- एवं चाम्ले पयोऽनुपीयमानं विरुद्धवादातुविरोधेन प्रत्युक्तं मात्रेणापि वक्तुं कश्चिन्न पारयलतियहुलात् , तत्का कथा भवति, एवमन्यदपि विरुद्धं योद्धव्यम् । समुद्दिष्टमिति यज्जः-- अशेपानपानद्रव्यस्य शृङ्गग्राहिकतया गुणकथनंप्रतीति भावः। पुरुपीये । पेयमपेयं च सहजगुणदोपवत्त्वात् तथा उपयुक्ती- । किंचा, नामभिर्युक्तानि तानि कारस्न्यन निर्देष्टुमिति गुणतः भोजनापेक्षया । स्निग्धोणमित्याविनाप्यनुपानमाह । अनु | कथयितुं न शक्यं केनचिदिति योजना । अथ कथं हि अ- शस्तमिलनुपानम् । अनुपानगुणमाह-अथेत्यादि । पर्याप्ति- बाकीर्तितानपानस्य तर्हि गुणा निर्देष्टव्या इत्याह---यथेत्यादि । स्तृप्तिः ॥ ३२१-३२३ ।। यथा येन प्रकारेण नानौपधं किंचिदिति पूर्वाध्याय प्रोक्तं नोवाङ्गमारताविष्टा न हिक्काश्वासकासिनः। तथा तेन प्रकारेणानुक्तं द्रव्यं वाच्यं, गुणत इति शेपः । न गीतभाप्याध्ययनप्रसक्ता नोरसि क्षताः ॥३२४| पूर्वाध्याये हि “तत्र द्रव्याणि गुरु-खर" इत्यादिना अन्धेन पिवेयुरुदकं भुक्त्वा तद्धि कण्ठोरसि स्थितम् । पार्थिवादिभेदेन विशिष्टेन च कर्मणा प्रोक्तानि द्रव्याणि, तत- स्नेहमाहारजं हत्वा भूयो दोपाय कल्पते ॥ ३२५ ॥ चानुक्तं द्रव्यं तेनैव गुरुखरादिना गुणेन पार्थिवलादि प्रतिपद्य थथोपचयादिकर्मकर्तृकतया व्यपदेष्टव्यमित्यर्थः । तदेवाऽनि- यैरनुपानं न कर्तव्यं तानाह-नोजियादि । कण्टोरसि दिष्टस्य द्रव्यस्य गुरुखरखादि कथं ज्ञेयमित्याह-देशजानां स्थितमिलादिना तदुक्तं मारुतादीनामनुपानं कण्ठोरसि स्थित-वचोयथेति, देशजा देशान्तरीयाः, तद्देशीयवचनातेते गुरु- मेव भवति नाधोयातीति दर्शयति । मेहमाहारज हखाऽभि- | खरादयो ज्ञेया इत्यर्थः । किंवा, देशजा यथा तत्तव्यं, भूय भूयोदोपाय कल्पते वातलक्षणं दोपं करोतीत्यर्थः ! व्यवहरन्तिइदं मधुरमम्लम्' इत्यादि, तत्प्रतिपद्य, मधुर- आहारनेहेन यो वातप्रशमः कर्तव्यस्तं शैत्यप्रकर्षात्पानीयं- | लाम्लत्वादिप्रतिपन्नपृथिव्याद्यस्य कारणमिति पृथिव्यादीनां मभिभवतीत्यर्थः । एतेन यदुच्यते अपां निग्धत्वेन स्नेहन- गुर्वादिगुणगणेन कर्मणा 'ब रसोरेन तद्वक्तव्यमित्यर्थः मुपपनमिति, यत्तु ब्रुवते-हनहिंसागयोरिति वचनात्नेहं | ॥ ३२६-३२७ ॥ हत्त्वेति स्नेहं गत्वेत्यर्थः, तदपि न भवति, यतः, स्नेहयुकत्वेन ऊझिमारतादिहननभेवोक्तम् , तन्मारुतहननस्याधिकरणम्., १ आहारलेहेन यो वातप्रशमः कर्तव्यस्तं शैत्यप्रकारपानी- किंवा स्नेहमिति सारम्, “यस्माद्देहस्नेहपरिक्षयादिति देहसा- | यमभिभवतीत्यर्थ इति केचित्, तन्न, यदि हि पानीयस्य शैल्यप्रकर्ष एवाहारलेहहनने हेतुस्तदा “कण्ठोरसि स्थितम्" इति विशेषणं १ अत्यादि तर्पयतीति चक्षुरादिप्रसादं जनयति, प्रीणयतीति | व्यर्थ, कण्ठोरस्यनवस्थितस्यापि जलशैत्यप्रकण खेहोषघातकत्वाद, मनःप्रसादं जनयति, ऊर्जयतीत्युत्साई जनयति, पर्याप्तिमलो- तस्मादयमर्थः उदकं हि आहारसङ्गतं भूत्वैव लिग्धवादाहारनेह उपताम्, अभिनिवर्तयतीति जनयति, भुक्तमवसादयतीत्यामाशयम- | जनयति, तथदि कण्ठोरसि स्थितं भवति, तदा, आहारेण सहा- धोभागं नयति, अन्नस्य सङ्घात काठिन्य, ध्यवायितां व्यापकत्वमिति | सम्बन्धादाहारलेहं न जनयसीति कृत्वैव स्नेहोपघातकत्वं जलस्ये शिवदासः। २ आहारमभिधाय तस्मैव मुखपाकार्थमनुपानमुपयु-त्युच्यते, यथा अनग्रहप्रतिवन्धाया धृष्टेः सम्यगजनकत्वेनैव शस्यो- ज्यत इत्यनन्तरं अनुपानं वाच्यम् , तत्र समासेनानुपानमाह | पधातकत्वमितीति शिवदासः । २ केचिदनवधानतः "अनुपान- यदाहारेत्यादीति शिवदासः। कदेशीयनुतः" इति पठन्ति । २२