पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/२०४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चरकसंहिता। [सूत्रस्थानम् चरः शरीरावयवाः स्वभावो धातवः क्रिया। मांसाहपणादिगुरुतरं विद्यादिति । यथास्त्र मिलन शरीरस- लिङ्गं प्रमाणं संस्कारो मात्रा चात्र परीक्ष्यते॥३२८॥ | क्भ्यादीनामेवैतगौरवादि, नत्वन्यस्य शरीरापेक्षयेति शेयम् । अपरमप्यनुक्तानपानगुणज्ञानकारणमाह-चर इत्यादि । मध्यमित्यन्तराधिः, अस्थि इति अस्थिस्थितं मांसम् । अन्ये चर्यते इति चरो देशः, भक्ष्यश्च सामान्येन गृह्यते । झिया तु मध्याभल्यस्थिमध्यगतं मज्जानं ध्रुवते, तनातिमुन्दरम् , व्यापारः, प्रमाणं मानम्, अनेसनपानगुणाधिकरणे ॥३२०॥ तस्योत्तरोत्तरधातुकथनेनैव लब्धत्वात् ।। ३३२ ॥ चरोऽनूपजलाकाशधन्वाद्यो भक्ष्यसंविधिः। स्वभावाल्लघवो मुद्गास्तथा लावकपिंजलाः। जलजानूपजाश्चैव जलानूपचराश्च ये ॥ ३२९ ॥ | स्वभावाहुरवो माषा वराहमहिपास्तथा ॥ ३३३ ॥ गुरुभक्ष्यास्तु ये सवाः सर्वे ते गुरवः स्मृताः । धातूनां शोणिताद्यानां गुरुं विद्याद्यथोत्तरम् । लघुभक्ष्यास्तु लघवो धन्वजाधवचारिणः ॥३३०॥ अलसेभ्यो बिशिष्यन्ते प्राणिनोयेवहुक्रिया:॥३३४॥ शरीरावयवाः सथिशिरसस्कन्धादयस्तथा । खभावादिति प्रकृत्यो । कियोदाहरणम् अलसेभ्य इलादि, सक्थिमांसाहरुः स्कन्धस्ततः क्रोडस्ततः शिरः३३१ लघयो भवन्तीत्यर्थः ॥ ३३३–३३४ ॥ अलसेभ्यदत्यल्पक्रियेभ्यः । विशिष्यन्त इति विशिष्टा भवन्ति चरं विवृणोति चरोऽनृपेत्यादि । भक्ष्यस्य संविधिः भक्ष्य- | गौरवं लिङ्गसामान्ये पुंसां स्त्रीणांच लाघवम् । भक्षणम् । तत्रानूपजलाकाराधन्वाद्य इत्यनेन गतिरूपधर इत्युच्यते, भक्ष्यसंविधियचनेन च गक्ष्यरूपचर उच्यते । गुरूणां लाघवं विद्यात्संस्कारात्सविपर्ययम् । महाप्रमाणा गुरवः स्वजातौ लघवोऽन्यथा ॥३३५॥ अत्रैवोदाहरणमाह-जलजेत्यादि । अत्र जलजत्येनानपजत्वेन चौहेर्लाजा यथा च स्युः सक्तूनांसिद्धपिण्डिकोः३३६ च जले वाऽनूपे वा गतिरेव दृश्यते, न हि जलादी ये जा- तास्ते प्रायोऽन्यत्रावतिष्टन्ते, ये बन्यत्र जाता अप्यन्यत्र | मान्ये जातिसामान्ये, एतम चतुष्पादाद्यभिप्रायेण योद्ध- लिझयन्ते ज्ञायन्तेऽनेनेति लि जातिः, तेन, लिासा- तिष्टन्ते प्रायः काकमद्गुप्रभृतयः, तद्रहणार्थमाह 'जलानूप- चराश्य ये' इति । एतेन, सामान्येन जले प्रायोऽवस्थानादिह व्यम् । पक्षिषु विपर्ययः, यदाह हारीतः “चतुष्पादेषु लघ्वी स्त्री विहगेपु लघुः पुमानिलि अत्राप्युक्तम् "स्त्रियश्चतुष्पदे जलचरत्वम्, एवमनूपचरत्वाद्यपि ज्ञेयम् । भक्ष्यरूपचरकृतं गुणमाह-गुरुभक्ष्या इत्यादि । धन्यजा धन्यचारिण इला पात्याः पुमांसो विहगेषु च" । पुंसां व गौरवे अत्यर्थगुरोः चकारो लुप्तनिर्दिष्टो द्रष्टव्यः, तेन, आकाशचारिणामपि इथे- शुक्रस्यारम्भकस्य भूयस्त्वं हेतुं ध्रुवते । किन्तु, खभावन्तत्र नादीनामनुक्तं लाघवं खजातिप्रसहान्तरापेक्षया बोद्धव्यमा | हेतुरपवाद इति पश्यामो विहंगेषु । सविपर्ययमिति संस्का- काशस्त्रं लघुत्वात् । यत्तु त्रुवते आकाशचारिणां गौरवला- राधूनामपि गौरवं विद्यादित्यर्थः । तदेव संस्कारजन्यं लाघवं गौरवंचाह-त्रीहेरित्यादि । गुरोरपि श्रीहेः संस्कारा- . धवानियमादकथनमिति, तन्न, तथा सत्याकाशस्थाऽप्रयोज- कत्वात् “चरोऽनूपजलाकाशधन्वाद्यः" इत्पन्नाकाशकथनं इलाजालघव इत्यर्थः । सक्तूनां च लघूनां सिद्धपिण्डिका गुरवः, निष्प्रयोजनं स्यात् ।। ३२९-३३१ ॥ सिद्धपिण्डिका अग्निपाचिताः पिण्डाः ॥ ३३५ ॥३३६ ॥ वृपणौ चर्म मेदूं च श्रोणी वृक्को यकृहुदम् । अल्पादाने गुरूणां च लघूनां चातिसेवने । मांसाद्गुरुतरं विद्याद्यथास्वं मध्यमस्थि च॥ ३३२॥ मात्राकारणमुद्दिष्टं द्रव्याणां गुरुलाघवे ॥ ३३७ ॥ मांसाद्गुरुतरं विद्यादिति गुरुत्वेन प्रतिपादनं, सक्थ्यादि- | गुरूणामल्पादेयं लघूनां तृप्तिरिष्यते । मात्रा द्रव्याण्यपेक्षन्ते मात्रा चाग्निमपेक्षते ॥ ३३८॥ १चर्यत इति वरो देशो भक्ष्यश्च, चर गतिभक्षणयोरित्यतो निप्पनत्वात्सामान्येन गृह्यते, कस्मिन् देशेऽयं विहरति धन्वन्यनूपे अल्पस्य तोकमात्रसादाने यल्लाघवं, तस्मिन् लाघवे मात्रा- अल्पादान इत्यादि मानाविवरणम् , गुरूणामपि द्रव्याणां जले वियति वा, किं पुनरयमाएरति गुरुलधुशीतमुणं निग्धं सक्षं वा, एतद्विहारादिगुणभावितशरीरधातोगस्य पक्षिणो वा तिसेवने गौरवं मात्राकृतम् । उद्दिष्टमिति मानाशितीये पुन- मात्रकारणम् , न द्रव्यं, तस्य गुरुवात् । एवं लघूनाम- तत्तद्गुणमेव मांसमिति प्रतिपत्तव्यमिति भावः । शरीरावयवाः सक्थ्यादयः । स्वभावस्तत्तद्रव्यप्रतिवद्धस्वाभाविको धर्मः। धातवः स्वभावनियतं लाघवगौरवमुदाहरति स्वभावादित्यादीति शोणितादयः । क्रियेति क्रिया चेष्टा । लि स्त्रीत्यादि । प्रमाणं शिवदासः । २ महाप्रमाणा इत्यादि प्रमाणोदाहरणम् , अन्यथे- मानम् । संस्कारो गुणान्तराधानम् । मात्रा चेति चकारेण वहि-त्यल्पप्रमाणा पति शिवदासः । ३ गुरूणामित्यादि संस्कार- रनुशोऽपि मानायाः कारणभूतः समुच्चीयते, तेन, मानाया भूय- विवरणमिति शिवदासः । ४ गुरूणामित्यादिना मानाप्रमाणमाह रत्वाल्पीयस्त्वेनाभिरपि परीक्ष्य इत्यर्थ इति शिवदासः। २ क्रोडः | वाग्भटेप्युक्तम्, “गुरूणामसीहित्यं लघूनां नातितृप्तता। माना- शिरस्पदमिति पाठः। ३ काविति पाठः। प्रमाणं निर्दिष्ट"मिति मात्रा चानपाविपरिमाणमिति शिः.!! 3