पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/२०५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः २८] चक्रदत्तच्यात्यासंवलिता। १७१ रुतम् । द्रव्याणि मात्रामपेक्षन्त इति यथोचितमात्रावन्ति दृते ' विना, अपथ्यस्य तथा अधर्मस्य रोगकरणभावाद्दा सुखं पच्यन्त इत्यर्थः । मात्रा चामिमपेक्षत इति प्रतिपुरुषं भवन्तीति भावः ॥ ३४२----३४४ ॥ प्रतिदिनं चाग्निभेदमपेक्ष्य मात्रा महती स्वल्पा या भवति, न | पत्रिंशतं सहस्राणि रात्रीणां हितभोजनः । प्रतिनियतमात्रा विद्यत इति भावः ॥ ३३७ ॥ ३३८ । जीवत्यनातुरो जन्तुर्जितात्मासंमतःसतामिति३४५ चलमारोग्यमायुश्च प्राणाश्चाग्नौ प्रतिष्ठिताः। वर्षशतायुष्वमपि हितादिभोजनाद्भवतीत्याह-पत्रिंशत- अन्नपानेन्धनैश्चाग्निज़लति व्येति चान्यथा ॥३३९॥ | मित्यादि । एतावतीभी रात्रिभिर्वर्षशतमेव भवतीति, जितात्मा कुतः पुनरन्यपेक्षया मात्रा क्रियत इत्याह-वलमियादि । जितेन्द्रियः । संमत पूजितः ॥ ३४५ ॥ अग्निमपेक्ष्य मात्रया प्रयुक्तयाम्यनाशाहलादयो भवन्तीति- तत्र श्लोकाः। भावः। अग्नौ प्रतिष्ठिता इति अन्यधीनाः । यथा राजाऽऽ- | अन्नपानगुणाः साच्या वर्गा द्वादश निश्चिताः। श्रिताः प्रजा इति । प्राणा इति वायवः । किंवा, प्राणा सगुणान्यनुपानानि गुरुलाघवसंग्रहः। आश्रयाः शङ्खादयो दशप्राणाः । इन्धनं काष्ठम् , इन्धनमिचे- | अन्नपानविधायुक्तं तत्परीक्ष्यं विशेषतः ॥ ३४६॥ न्धनम्, तैः, किंवा, अग्निदाह-इन्धनमुच्यते । अन्यथे संग्रहेऽनपानगुणा इति “इष्टवर्णम्" इत्यादिनोक्ताः । त्यनिन्धनम् ॥ ३३९॥ साध्या इति "उदकं क्लेदयति" इत्यादिना । उदकादयो हि गुरुलाघवचिन्तेयं प्रायेणाल्पवलान् प्रति । क्लेदनादिषु अन्याः श्रेष्ठा इत्यर्थः ॥ ३४६ ॥ मझियाननारोग्यान्सुकुमारान्सुखोचितान् ॥३४० प्राणाः प्राणभृतामन्नमन्नं लोकोऽभिधावति । इयं चरादिकृता गुरुलाघवचिन्ता अल्पानिं प्रति प्राय इति वर्णप्रसादः सौस्थर्य जीवितं प्रतिभा सुखम् ॥३४७॥ दर्शयन्नाह-गुर्वियादि । अत्राप्यवलवत्त्वेन मन्दकाचैरपि तुष्टिः पुष्टिवलं मेधा सर्वमन्ने प्रतिष्ठितम् । वहिसान्द्यमेव लक्षणीयम् ॥ ३४० ॥ लौकिकं कर्म यवृत्तौ स्वर्गतौ यच्च वैदिकम् । कर्मापवर्गे यच्चोक्तं तच्चाप्यन्ने प्रतिष्ठितम् ॥ ३४८ ॥ दीप्ताग्नयः खराहाराः कर्मनित्या महोदाः । ये नराःप्रति तांश्चिन्त्यं नावश्यं गुरुलाघवम्॥३४१॥ इत्यग्निवेशकृते तन्ने चरकप्रतिसंस्कृते श्लोकस्थाने- ऽनपानविधिर्नाम सप्तविंशोऽध्यायः। खराहारा इति कठिनाहारसामाः, महोदरत्वेनाऽपि मेदोऽवरोधात महामित्वं दर्शयति, नावश्यं चिन्ममिलनेन किमर्थमन्नपानविधाचेतत्परीक्ष्यमित्याह-प्राणा इत्यादि । दीप्तानीनामपि प्रतिस्तोकप्रयोजनाय गुरुलाघवचिन्ता विद्यत अभिधावतीति प्रार्थयति, प्रतिभा प्रज्ञा, मेधा धारणावती धीः, इति दर्शयति । यतः, दीप्ता यादीनामपि गुरुद्रव्यमग्नेः प्रति- लौकिकमित्यपरीक्षकलोके भवं, अपरीक्षका एव हि वर्तमा- पक्षमावहत्येव, स्वभावतोऽमिविरुद्धात् ॥ ३४१॥ नमाने प्रवर्तन्ते, परीक्षकास्तु जन्मान्तरोपकारिण्येव प्रायः- हिताभिर्जुहुयान्नित्यमन्तराग्निं समाहितः। कर्म यद्वृत्ताविति वर्तमाने साध्ये यत्कृष्यादि कर्म । खर्गता- अन्नपानसमिद्भिर्ना मात्राकालौ विचारयन् ॥३४॥ विति वर्गगमने, वैदिकमिति यज्ञादि । अपवर्ग इति मोक्षे । आहितानेः सदा पथ्यान्यन्तराग्नौ जुहोति यः। एताश्च निमित्तसप्तम्यः । यच्चोक्कमिति मोक्षशास्त्रे "सलं दिवसे दिवसे ब्रह्म जपत्यथ ददाति च ॥ ३४३ ॥ ब्रह्मचर्यादि अन्ने प्रतिष्ठितम्" इति । अन्ननिवन्धनदेहस्थित्य- भावेन सर्वारम्भाभावात् । यस्मादनं सर्वत्र कारणम्, ततस्त- नरं निःश्रेयसे युक्तं सात्म्यशं पानभोजने । भजन्ते नामयाः केचिद्भाविनोऽप्यन्तराहते ॥३४॥ नावधातव्यमिति ॥ ३४७ ॥ १४८ ॥ इलनपानाध्यायः। समिधइव समिधः, आहितानिरिति सात्म्येन व्यवस्थापि- 'तामिः, किंवा, आहितानिारेवाहिताग्निः, तेन, आहिता- ग्नियथा प्रातः सायं जुहोति, तथाऽयमपि प्रातः सायं च अष्टाविंशोऽध्यायः। पथ्यान्तराना जुहोति । ब्रह्म जपतीति प्रणवादिमन्त्रमा- अथातो विविधाशितपीतीयमध्यायंव्याख्यास्यामः१ वर्त्तयति । ददाति चेति यथाशक्ति दानमाचरति, तं नरं इति ह स्माह भगवानात्रेयः ॥२॥ निःश्रेयसे कल्याणे युक्तमामया न भजन्ते, भाविनोऽपीति पूर्वाध्याये “अन्नं प्राणाः" इत्युक्तम्, येन प्रकारेणानं प्रा- जन्मान्तरेऽपि, अत्रेह जन्मनि पथ्याशित्वान्न भवन्ति गदा आहेतुर्भवति तदभिधानार्थ विविधाशितपीतीयोऽभिधीयते'इ- जन्मान्तरेऽपि ब्रह्मजपज्ञानाभ्यां अर्जितधर्मप्रभावादेव न यमप्यधपरा संज्ञा ॥ १ ॥२॥ भवन्ति । अतएवाह अन्तराहत इति, अन्तरादिति कारणा- १ पूर्वाध्यायत्रयेणान्नपानत्यल्पविशेषाणामनुक्तानामभिधानाय १दीप्यते शाम्यतेऽन्यथेति पाठः। विविधाशितपीतीयोऽभिधीचा इति शिवदासः।