पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/२०६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७२ चरकसंहिता। [ सूत्रस्थानम् विविधमशितपीतलीढखादितं जन्तोहितमन्तर- यथोनाकाल कृतमशितादीलर्धः, अकालभोजनोपचयाकार- ग्निसन्धुक्षितवलेन यथास्येनोष्मणा सम्यग्विपच्य- कलात., तथा, अनवस्थितः सर्वधातुपु पाको यस्य तन्याशि- मानं कालवदनवस्थितसर्वधातुपाकमनुपहतसर्व- तादेतत्तथा, एतेन क्वचिदप्यशितावे. रसरूपन्य पाकपिगम- धातूप्ममारुतस्रोत केवलंशरीरमुपचयबलवर्णसु नानोपचयादिर्भवतीति दर्शयति । एतय व्याख्यानं नातिमुः खायुपा योजयति शरीरधातूनूर्जयति। धातवो हिन्दरम्, अस्यार्थस्य "अनुपहत" इलादिशरीरविशेषणेनैव धात्वाहाराः प्रकृतिमनुवर्तन्ते । तत्राहारप्रसा. लब्धतात्पुनः शरीरविशेषणमनुपपन्नम् । अनुपहतेलादि।- दाख्यो रसः किट्टं च मलाख्यमभिनिर्वर्तते । किट्टा- अनुपहतानि सर्वधातूनां उप्ममारुतस्रोतांति यस्य तत्तथा, त्स्वेदमूत्रपुरीपवातपित्तरलेप्माणः कर्णाक्षिनासि- यदा हि एकोऽपि धानुपाचकोऽग्निरुपहतो मारुतो वा धातु: कास्यलोमकृपप्रजननमलाः केशरमथुलोमनखा- पोपकरसवाही व्यानरूपः काचिदुपहतो भवति, तथा स्रोतो दयश्चावयवाः पुप्यन्ति । पुप्यन्ति हाहाररसात् र- वा धातुपोषकरसवहमुपहतं स्यात् , तदाऽशितादिकं धातू- सरुधिरमांसमेदोऽस्थिमजशुक्रौजांसि पञ्चेन्द्रियद्रः नागवईकसानोपचयादिकारकमिति भावः । केवलमिति च्याणि धातुप्रसादसंशकानि शरीरसन्धिवन्धपि- कृत्स्नं शरीरम् , किंवा, केवलमित्यधर्मरहितम्, अधर्मयुक्त हि च्छादयश्चावयवाः । ते सर्व एव धातवो मलाख्याः शरीरे विफलमशितादि भवतीति । ननु शरीरधातूनां प्रकृति- प्रसादाख्याश्च रसमलाभ्यां पुप्यन्तः स्त्रमानमनुव- | स्थितानां खतएवोपचयाद्यस्ति, तस्किमशितादिना झियत- र्तन्ते यथावयःशरीरम् । एवं रसमली स्वप्रमाणाव- | इत्याह-धातवो हीलादि । धातुराहारो येषां ते धासाहाराः, स्थिती आश्रयस्य समधातो तुसाम्यमनुर्वतयतः। धातयो रसादयो नित्यं क्षीयमाणा अशितादिजनितधालाहारा निमित्ततस्तु क्षीणवृद्धानां प्रसादाख्यानां धातृनां । एव सन्तः परं खास्थ्यमनुवर्तन्ते, नान्यथेत्यर्थः । वृद्धिक्षयाभ्यामाहारमूलाभ्यां रसः साम्यमुत्पादयः । योऽसी धातूनामाहारस्तमाह-तत्रेयादि । तत्रेलशितादी त्यारोग्याय।किट्टं च मलानामेवमेव, स्वमानातिरि- रसः किटंचाऽऽभिनिवर्तत इत्यन्ययः । आहारप्रसाद ताश्चोत्सर्गिणः शीतोष्णपर्ययगुणैश्चोपचर्यमाणा त्याख्या यस्य स तथा, प्रसादः सारः । फिटनसारभागः । मलाः शरीरधातुसाम्यकराः समुपलभ्यन्ते । किटादिति मलाख्यात्, तेन, अनावःकिटांशस्ततो मूत्रपुरीपे तेपां तु मलप्रसादाख्यानां धातूनां स्रोतांस्ययनमु- भवतो वायुश्च, रसात्पच्यमानान्मलः कफः । इमानि ग्रहण्य- खानि । यथास्वं तानि यथाविभागेन यथाखं धातः ध्याये वक्ष्यमाणान्यनुसतव्यानि, वक्ष्यति हि "किटमनत्स वि- नापूरयन्त्येवमिदं शरीरमशितपीतलीढखादितप्रभ- मूत्रं रसस्य तु कफोऽमृजः । पित्तं मांसस्य समलो मलः वम् । अशितपीतलीढखादितप्रभवाश्चास्मिन् शरीरे स्वेदस्तु मेदसः । स्यात्किो केशलोमास्मो महाः नेहोऽक्षि- व्याधयो भवन्ति । हिताहितोपयोगविशेपास्त्वत्र विट्वचः' । आदिग्रहणालेहादि ग्राह्यम् । यद्यपि वातोऽन- शुभाशुभविशेषकरा भवन्तीति ॥ ३॥ शनादप्युपलभ्यते तथापि रक्षकिटादिभोजनमलांशादप्युपप- . विविधमित्यादि, विविधमित्यनेनाशितादीनामवान्तरभेदं द थत एवेति किटाद्वातोत्पत्तियुक्तं च । न चार्य नियमः यत् म- शयति, अशितादिषु यो यः प्राय उपयुज्यते, स पूर्वमुक्तः । लादेयोत्पद्यतएवेति व्यायामादवगाहादेरपि वातादिसद्भावात् । जन्तोहितमिति वचनं अहितस्याशितादेवलवर्णादिकर्तृवाभा- प्रजननं लिशम् । वात् । अन्तरग्निना जाठरेण वहिना सन्धुक्षितं वलं यस्य रसपोप्यमाह-पुप्यन्ति हीत्यादि । पंचेन्द्रियद्रव्याणीति तेनान्तरग्निसन्धुक्षितवलेनोप्मणा । यथा स्वेनोग्मणेति पृथि- पृथिव्यादीनि ब्राणादीन्द्रियकराणि, धातुप्रसादसंज्ञकानीति व्यादिरूपाशितादेर्यस्य य ऊष्मा पार्थिवावादिकरूपस्तेन, अलर्थशुद्धत्वेनैव धातुप्रसादत्वेनेन्द्रियाण्यारभन्त इति दर्श- वचनं हि "भामाप्यानेयवायव्याः पंचोष्माणः सनाभसाः । यति । शरीरं वनातीति शरीरवन्धः स्नायुशिरादिः । आदिन- पंचाहारगुणान्स्वान्खान् पार्थिवादीन्पचन्ति हि” इति । स- हणादातवस्तन्यादिग्रहणम् । अनाहारेण रसा दिपोषणमेवं म्यगविपच्यमानमित्यशितादि । किंवा, पथा स्वेनोष्मणेति यस्य । केचिट्ठवते यद्रसो रक्तरूपतया परिणमति, रतं च मांसरूप- रुधिरादेर्य ऊष्मा थालग्निरूपस्तेन सम्यगविपच्यमानमशि- तया, एवं मांसादयोप्युत्तरोत्तरधातुरूपतया परिणमन्ति । तादि रसतामापन्नम्, यथा कालो नित्यगत्वेनानवस्थितः, अत्रापि च मध्ये केचिट्ठवते क्षीराद्यथा सर्वात्मना दधि भ- तथाऽनवस्थितोऽविश्रान्तः सर्वधातूनां पाको यस्मिन् शरीरे वति, तथा कृत्स्नाद्रसाद्रक्तं भवति, एवं रक्तादयो मांसा- तत्तथा तेन, स्वाग्निपाकक्षीयमाणधातोः शरीरस्याऽशितादिन: उपचयादियोजनमुपपन्न मिति दर्शयति । यदि हि पाकक्षीय १ पंचेन्द्रियद्रव्याणीति प्राणादिपंचेन्द्रियाणां द्रव्याणि सम- माणं शरीरं स्यात्तदा स्वतः सिद्धे उपचयादौ किमशितादि वायिकारणानि पृथिव्यादीनि, कीक्षानि धातुप्रसादसंशानीति कुर्यादिति भावः । किंवा कालवदित्यशितादिविशेषणम् , तेन | शिवदासः । .