पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/२०७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः २८] चक्रदत्तव्याख्यासंवलिता। १७३ दिरपा भवन्तीति, अन्ये लाहुः केदारीफुल्यान्यायेन रसस्य नरकेदारीकुत्यापक्षेऽपि प्रभावादेव शीघ्रं रकांदिधातूनधि- भानुपोषणम्, तत्रानादुत्पन्नो रसो धातुरुपं रसमधिगम्य । गम्य गुकं जनयिष्यति गृप्यम् , यया सलेकपोतपक्षेऽपि क्रियताप्यंशेन रसं वयति, अपरथ रसराशिसत्र च गतः । 'प्रभावादिति' । यत्तु रसदुष्टी शोगितपणम् , तम भयाते, सन् शोषितगन्धवर्णयुक्तताच्छोगितामेव भूता कियताऽपि धानुभूतशोगितांशपोषकत्य रराभागस्यादुष्टत्यादिति समानं शोगितसमानेनांशेन धातुरुपं शोणितं पुष्णाति, शेषश्च भागो ! पूर्वेण । अत्रापि हि पक्षे न सा रसो धातुरूपशोगिततामा. मांसं याति, नत्रापि शोणितयधवस्था । तथा मेदःप्रभृति- पद्यते । कि तह, कश्रिदेय शोगितसमानभागः । शेषस्तु शो- प्वपीति । अतएव च मुल्यार्थोऽयं ग्रन्थो भवति यथा । गितस्थानगतत्वेन किंचिच्छोगितसमानवर्णादित्वान शौगित- "रसादकं ततो मांसम् मांसान्मेदलतोऽस्थि च । अस्भो ! मुच्यते, अनेन न्यायेन, मेदोरदी सलामस्थिभिरपि निरत्ता, मन्ना ततः शुकं शुमागर्भः प्रसादनः" इति । तथा हारी- यतः, मेदसा सहास्थि पोप्यते, अपि तहिं मेदास्थानगतेनैव तेऽप्युक्तं “रसः सप्ताहादस्पिरियर्तमानः नेतकोतहरित- | रसेन मेदोऽनुकारिणा । एवमनयोः पक्षयोमहाजनार तत्वेन हारिद्रपकिंशुकालफ़करसप्रत्यक्षायं यथाक्रम दिवसपारः तुल्यन्यायत्वेन च नैकमपि निमितं ब्रूमः, बुद्धिविभवाग्न पक्ष- पताद्वर्णपरिवर्तमानः पित्तोप्मोपरागाच्छोगितलमापयते" इति यलायलम्, तत्र न कमित्कार्यविरोध इत्युपरम्यते । तथा, मुश्रुतेऽप्युफम् “स सल्वाप्योररा एककम्सिन्धाती ग्रीगि प्रीति फैलासहस्रानि पंचदशकला अयतिष्टन् एवं मासेन | रसोत्पादः पृथयाफियते, ततश, तस्य किं स्थानं, किंया नन्दाहाररसादसादयः पुष्यन्तीति यदता भातुरसादाला. रंसः शुक्रीभवति" । अन्ये स्वारः रालेकपोतन्यायेनायमग्न- प्रमाणमिति नोचते न तस्याहारोफापका येवंविधावुररुपी- रसः पृथक्पृथक् धातुमागें गतः सन्रसादीन्पोपयति, नत्वस्य | पापस्य नितिप्रमाणत्याभावात् । तत्स्थानं, तु धमन्य धातुपोपको रसभागो धात्वन्तरेण समं संयन्धमप्यनुभवति । एच, पोपकाहाररसस्य तस्य च पृथग्रसादिधातुभ्यः प्रदेशा- रसादिपोपकानि स्रोतांसि उत्तरोत्तरं सूक्ष्ममुसानि दीर्घाणि न्तरग्रहणं न फियते, रसादिकारणरूपतया रसादिग्रहणेनेच य, तेनय रसपोषकरसभागो रसमार्गचारित्याइसं पोपयति, | ग्रहणात् । अत्र यद्यप्योधन सप्तधानुसाररूपम्, तेन धानुप्र- एवं रसपोपणकालादुत्तरकालं रफपोपकमार्गचारित्वाद्रपो-हणेनव लभ्यते, तथापि साधारणकर्तृत्वेन पृथक्पठति। पको रसभागो रकं पोषयति, तथा शोगितपोषणकालादुत्तः | ये नु शुफजन्यमोज इन्टन्ति, गमष्टमो धानुरोजः स्यादिति रकालं मांसपोपकरसभागो मांसं पोषयति विदरसूक्ष्ममार्ग-पक्षे पातिदेशं माया यल्गात 'ससीनां शुक्रान्तानां यत्परं चारित्यात् । एवं भेदःप्रतिपोपणेऽपि नेयम् । तेन, | तेजः, तत्सल्योजः' इति । "रसादकं ततो मांसम्" इत्यादेश्यमर्थः, यत् रसपुष्टिकाला. उपपादितपोपणानां धातुमलानां प्रदविधानमुपसंह. दुत्तरकालं रथं जायते, तथा रक्तकालादुप्सरकालं मांसं दयःस्त्रमा प्रजायत, इलादि । यथ "रसं वियदमार्गत्यामांसादीन्न रति-ते सर्यइत्यादि । मलाल्या अपि स्व. जबो म. प्रपद्यते” इति राजयक्ष्मणि वक्ष्यति, तदयवारेशोषिताभि- | नावस्थिता देहधारणात् धातवो भवन्तीयुक्त प्रायेण, न तु पोपयोगिताभिप्रायेण । किंच, परिणामपक्षे, लाख्याः" इति । यथा वयःशरीरमिति यन्मिन् ६ या. गृप्यप्रयोगस्य रफादिरूपापसिकमेणातिचिरेण शुक्र भयतीति । त्यादी वारशं मानं जूना, ताह शं पुप्यन्तः । तथा य.. क्षीरादयध सय एवं गृप्या रश्यन्ते । सलेकपोतपक्षे तु शरीरे प्रकला दोघे हवे कशे वा स्थूले या गादर्श मो. पृष्योत्पन्नो रसः प्रभायाधीघ्रमेव शुक्रेण संवदः सन् तत्पुष्टि | धातूनां तादृशं पुध्यन्त इति योजना । एमियादी स्वप्रमा करोतीति युसम्, तथा रगदुष्टी सत्या परिणामपक्षे तमन्मनां | पायस्थिती इति अनतिरिकायन्यूनी च । आश्रयस्येति शरी शोगितादीनां सर्चपामेय दुष्टिः स्यादुष्टकारणजातत्यात् ।। रस्य, यथा पकं सर्वाश्रयं पश्चादमनीभिः प्रपद्यते सर्वशरीर. सलेकोतपक्षे नु यद्धानुपोपको रसभागो दुष्टः, स एव दुष्यति | मित्यर्थः । समधातोरिति समरसादः समस्वेदमूत्रादेव । न सचें, तदितरेपामटुटकारणत्वात् । तथापि मेदोपदी सला: निमित्तत इत्यादि । निमितत इत्यनेन अनिमित्तरिष्टरूपे भूरिकारणत्वेनारप्रापि भ्यमा भवितव्यम्, रश्यतं च भूरि-क्षयवृद्धी निराकरोति । शिक्षयाभ्यामिति यथासंग्ज्यं वृद्ध- मेदरा इतरधातुपरिक्षयः । यचनं न “मेदसिनो भेद एयो. क्षीणाहारकृताभ्याम् , एतेन, आहारविशेपकृतद्धिदायोरसः पचीयते, न तथेतरे भातयः" इति । एवमादिपरिणामयादे : साम्यं करोतीत्यर्थः । धानुसाम्यस्पारोग्यत्वे सिरेऽपि यदारी. दूपणम् । एणु पक्षेषु साटमपरिणामवादो विरुद्ध एव, येन सनात्मपरिणामे पिनतुरोपवासाच्छरीरस्य मरमें स्यात् , मा. १ सदेवगुपपादितपोपमधातुमलानां सारथ्यानुवसननुपसंहरति से सत्यादीति शिवदासः। २ परिक्षयाभ्यामिति यथासं. सोपचासे व केवल शुक्रनयं स्यात् । कैदोरी कल्यान्यायस्तु तुल्यवतएप सलेकपोतन्याये यतः, यदुक्तं प्रभा प्रति, स्यमन्ययः, पंचमी न त्यग्लोपे, तेन, क्षीनानां पासूनां गदि विधाय साम्पमापादयति । अतिमान न पातूनां १ केशरीकुल्यापो.पि गटेकपोतेन सह उत्थान पति | साम्यमापायीत्ययः । आहारमूलाभ्यामिनि गरफमन्वयः, एवं णायामाहाराभ्यामियम इति शिक्षामः । ३ - शिवरासः ।