पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/२०८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७४ चरकसंहिता। [सूत्रस्थानम् ग्यायेति बूते, तेन, प्राकृतधातूनां क्षयेण वातिवृद्ध्या वा तमुवाच भगवानानेयः न हिताहारोपयोगिनाम- साम्यं निराकरोति, अस्य साम्यस्य रोगकर्तृत्वादेव । किटं च निवेश! तन्निमित्ता व्याधयो जायन्ते, न च केवलं मलानामेवमेवेति, यथा रसस्तथा किटमप्यारोग्याय मलानां हिताहारोपयोगादेव सर्वव्याधिभयमतिकान्तं भव- साम्यं प्रतिपादितं रसक्रमेण करोति । वृद्धमलानां चिकित्सा- ति । सन्ति तेऽप्यहिताहारोपयोगादन्या रोगप्रक- न्तरमाह-समानेत्यादि । उत्सर्गो बहिनिःसरणं संशोधनरूप- तयः, तद्यथा कालविपर्ययः प्रज्ञापराधःपरिणामश्च मेषाम् शास्त्रोक्तमस्ति, उत्सर्ग चा वहन्तीत्युत्सर्गिणः । शब्दस्पर्शरूपरसगन्धाश्चासात्म्या इति । ताश्च रो- वृद्धानां मलानां चिकित्सान्तरमाह-शीतोष्णेत्यादि । पर्ययो गप्रकृतयो रसान्सस्यगुपयुंजानं पुरुषमशुभेनोपपा- विपर्ययः, तेन, शीतोष्णविपरीतगुणरित्यर्थः, तेन, शीतस- दयन्ति । तस्माद्धिताहारोपयोगिनोऽपि दृश्यन्ते मुत्थे मले उष्णं तथोष्णसमुत्थे शीतमुपचारो भवति । आ-व्याधिमन्तः । अहिताहारोपयोगिनां पुनः कारणतो दिशब्दश्चात्र लुप्तनिर्दिष्टः, तेन स्निग्धरूक्षादीनामपि पिपरी- न लयो दोपवान्भवत्यपचारः । न हि सर्वाण्यप. तगुणानां ग्रहणम्, किंवा पर्ययगुणात्मगुणाः शीतोष्णन्नि- थ्यानि तुल्यदोपाणि, न च सर्व दोपास्तुल्यवलाः, ग्धरूक्षादयः, तैश्च यथायोग्यतयोपचर्यमाणा इति ज्ञेयम् । न च सर्वाणि शरीराणि व्याधिक्षमित्वे समर्थानि एतेन, वृद्धमलानां त्रिविधोऽप्युपक्रमो निदानवर्जनशोधनशम- भवन्ति । तदेव ह्यपथ्यं देशकालसंयोगवीर्यप्रमाणा- नरूप उक्तो भवति, अत्र निदानवर्जनं वृद्धमले मलवृद्धिहला- तियोगाझ्यस्तरमपथ्यं संपद्यते, स एव दोपः हारपरित्यागादल्पमलाहारोपयोगाद्वा बोद्धव्यम, संशोधनं च संसृष्टयोनिर्विरुद्धोपक्रमो गंभीरानुगतः चिरस्थितः "उत्सर्गिणः' इत्यनेनोक्तम्, शमनं च "शीतोष्ण" इत्या- प्राणायतनसमुत्थो मर्मापघाती या भूयान्कटतमः दिअन्धेनोक्तम् । क्षिप्रकारितमश्च संपद्यते, शरीराणि चातिस्थूला- अयनानि च तानि मुखानि, अयनमुखानि, अनाया- | न्यतिकृशान्यनिविष्टमांसशोणितास्थीनि दुर्बलान्य- न्सनेनायनानि, खनामस्रोतोमुनांग्यायनं च । किंवा, अयन- सात्स्याहारोपचितान्यल्पाहाराण्यल्पसत्त्वानि वा स्यागमनस्य मुखानि मार्गात तेन, अयनमुखानि गति- भवन्त्यव्याधिसहानि, विपरीतानि पुनर्व्याधिस- मार्गाणीत्यर्थः । तानि का स्रोतांति मलप्रसादपूरितानि । हानि । एभ्यश्चैवापथ्याहारदोपशरीरविशेपेभ्यो धातून्यथास्वमिति यद्यारूपोप्यं तच तत्पूरयति । यथावि- | व्याधयो मृदयो दारुणाः क्षिप्रसमुत्थाचिरकारिणश्च भागेनेति यस्य तार्यो विभागः प्रमाणं तेनैव प्रमाणेन | भवन्ति । अतएव च वातपित्त लेप्माणः स्यानवि- पूरयति, ताहकारनेणान्येव पुप्यन्ति, नाधिकानीत्यर्थः । एतथ शेपे प्रकुपिता व्याधिविशेपानभिनिर्वर्तयन्त्य- प्रकृतिस्थानहातर्म 1 विकृतानान्तु न्यूनातिरिक्तधातुकरणम-निवेश ॥५॥ स्त्येवेतिव्यम् । उक्तंचान्यत्र "स्रोतसा च यथास्वेन धातुः तन्निमित्ता इति हिताहारनिमित्ताः । न केवलमिति न पुण्यतिधातुना" इति। परम् । रोगप्रकृतय इति रोगकारणानि । अहिताहारोपयो- उपसंहरति-एवमित्यादि । कथमशितादेविरुद्धयोः शरीर- | गिनामित्यादि । कारणत इति निमित्तान्तरात्मतिवन्धकात् , दुपधातकरोगयोरुत्पाद इत्याह-हिताहितेत्यादि । हितरू- तच्च कारणम् , "तदेव छपथ्य"मित्यादिवक्ष्यमाणग्रन्थविपरीतं पोऽशितादिविशेषः शुभरूपविशेषकारका, अहितरूपस्खशि- बोद्धव्यम् । सद्य इति तत्कालम् , अनेनापथ्यस्य रोगजननं- तादिविशेषोऽशुभरूपविशेषकरो भवतीति तेन, नैकरूपात्का- प्रति कालान्तरविकारकर्तृत्वं प्रायो भवतीति दर्शयति, अन्यथा रणाविरुद्धकार्योदय इति भावः ॥ ३ ॥ सद्य इत्यनर्थकं स्यात्कालान्तरेऽपि दोपाकर्तृत्वात् । दोपवानिति एवंचादिनं भगवन्तमात्रेयमग्निवेश उवाच | व्याधिजनकः, अपचार इति अहिताहारोपयोगः । उक्त- दृश्यन्ते हि भगवम् हितसमाख्यातमप्याहारमुपयु. कारणमाह-नहीलादि । तुल्यदोपाणीति तुल्यदोपकराणि। जाना व्याधिमन्तश्चागदाच, तथैवाहितसमाख्या- च्याधिक्षमित्वं व्याधिवलविरोधित्वं ब्याध्युत्पादप्रतिवन्धकल- मिति यावत् । तदेवापथ्यतुल्यदोपादि विवृणोति-तदेवेत्यादि। तम् । एवं राष्ट्र कथं हिताहितोपयोगविशेषात्मकं अत्र यद्यपि प्रस्तुतलादपथ्यप्रतिवन्धकानि कारणानि वक्त- शुभाशुभविशेषमुपलभामह इति ॥ ४ ॥ ध्यानि तथापि सामान्यन्यायतयाऽपथ्यशक्तिवर्द्धकान्युच्यन्ते । दृश्यन्ते हि भगवन्नित्यादौ तथैवाहितसमाख्यातं उप- तत्र देशादीनां योगादिति अनुगुणदेशादियोगात, यथा बीहिः {जाना व्याधिमन्तश्चागदावेति संवन्धः, विशेषात्मकमिति पित्तकर्तृत्वेनापथ्यः, सचानूपदेशयोगाभ्यस्तरमपथ्यो भवति, उपचेयतवम् ॥ ४॥ धन्वदेशे तु ' हीनयलो भवति । तथा शरत्कालखानुगुणस्य माणं शरीरं- १ ध्याधिक्षयित्व इति पाठः । कुर्यादिति भावः"शोधनाहीं प्रत्यर्थ इति शिवदासः ।