पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/२०९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः २८] चक्रदत्तव्याख्यासंबलिता। १७५ योगात् वलवान् भवति, हेमन्ते दुर्वलः । संयोगाद्यथा दधि तत्ररसादिपु स्थानेषुप्रकुपितानां दोपाणां यस्मिन् फाणितादियुक्तो बलवान्', मन्वादियुक्तश्च दुर्बलः । वीर्याद्यथा यस्मिन् स्थाने ये ये व्याधयः संभवन्ति तांस्तान संस्कारोष्णीकृतो बलवान्, शीतस्तु दुर्बलः । स एव च प्रमा- यथावदनुव्याख्यास्यामः ॥ ६॥ णातियोगादली, हीनमानस्त्ववल इत्याद्यनुसतव्यम् । दोप तत्र रसेलादौ कुपितानां दोषाणामित्यनियमेन रसे कु- तुल्ययलतामाह—स एच दोष इत्यादि । संसृष्टा मिलिता पितो वायुः पित्तं वा श्लेष्मा वा, वातादयोऽश्रद्धादीनि यहवो योनयः कारणानि यस्य स तथा । किंवा, संसृष्टयोनि- | कुर्वन्ति सत्यपि दोपभेदे आश्रयस्याभेदात् , आश्रयप्रभावे- रित्यनुगुणदूप्यो यथा पित्तस्य रक्तं दूष्यं असाध्यकप्टत्वं क्षिप्र- | णैयाऽश्रद्धादयो भवन्ति, परं, दोपभेदे अश्रद्धादावेव वाता- कारित्वंच भवति । विरुद्धोपक्रमो यथा—पित्तं मेहारंभकम्, दिलिश विशिष्टं भवति । किंवा यथायोग्यरसाश्रयिणा वा- वचन हि "बब्बांसाश्रयमुत्तानं गंभीरं त्वंतराश्रयमिति । तादिनाऽश्रद्धादिकरणं बोद्धव्यम् । यतः, न गौरवं वातदुष्टरसे गंभीरानुगत इति गंभीरमजादिधातुगत इलर्थः । चिरस्थित भवितुमर्हति, एतच नातिमुन्दरम्, तेन पूर्वपक्षो ज्या- इति देहे चिरकालावस्थानेन कृतमूललात्कटतमासाध्यः । यान् ॥ ६ ॥ प्राणायतनसमुत्य इति अत्र्याध्याये वक्ष्यमाणशादिदश- अश्रद्धा चाऽरुचिश्चास्यवरस्यमरसज्ञता। प्राणायतनाश्रयी । मर्मोपघाती इति ग्राणायतनव्यतिरिकक्षि- हल्लासो गौरवं तन्द्रा साङ्गमर्दो ज्वरस्तमः ॥७॥ प्रकारितमो हृदयादिमझेपघातकारी । मर्मघातित्वेनैव मर्म पाण्डुत्वं स्रोतसां रोधः क्लैब्यं सादः कृशागता। विशेषप्राणायतनसमुत्थत्वे लब्धे पुनस्तद्वचनं प्राणायतनमर्मा-नाशोऽग्नेस्यथाकालं वलयः पलितानि च । श्रयिणो विशेषेण कष्टत्वप्रतिपादनार्थम् । कटतम इति | रसप्रदोपजा रोगा, वक्ष्यन्ते रक्तदोपजाः ॥ ८॥ वहुदुःखकर्तृत्वेनासाध्यत्वेन च क्षिप्रकारितम इत्याशु विकार- अश्रद्धायां मुखप्रविष्टस्याहारस्याभ्यवहरणं भवत्येव पर- कारितमः । चकारात्संहय्योनिलादिहेतूनामल्पत्वेन कष्टक- न्वनिच्छी अरुचौ तु मुखप्रविष्टं नाभ्ययहरतीति भेदः । आ- एतरक्षिप्रकारिव्याधिकारित्वं दर्शयति । व्याध्यक्षमिशरीरा: स्यवरस्यमुचितादाहारस्य रसादन्यथात्वम् , अरसज्ञता रसा- ण्याह-शरीराणि चेत्यादि । अनिविष्टानि श्थमांसादीनि येषां प्रतिपत्तिः, सादोऽवसादः ॥ ७ ॥८॥ शरीराणां तानि तथा, किंवा, अनिविष्टानि विपमाणि । उपचितानीति संवर्द्धितानि । आमानपुष्टं हि शरीरमनुभूतः कुष्टचीसर्पपिडका रक्तपित्तमसृग्दरः । दोपभावितमेव भवतीति भावः । विपरीतानीत्यनतिस्थूल- | गुदमेदास्यपाकश्च प्लीहा गुल्मोऽथ विद्रधी ॥९॥ खादियुक्तानि, व्याधिसहानीति व्याध्युत्पादकप्रतिवन्धकानि । नीलिका कामला व्यङ्गं पिष्टवस्तिलकालकाः । एतच्च शरीरमधिकृल वैपरीलं व्याधिसहत्वे उदाहरणार्थमु- | दद्रुश्चर्मदलं श्वित्रं पामा कोठात्रमण्डलम् । पन्यस्तम्, तेन, यथोक्तापथ्यबलवैपरीत्यं दोपवलवैपरीत्यं च रक्तप्रदोपाजायन्ते, शृणु मांसप्रदोपजान् ॥ १० ॥ न सद्यो व्याधिकारकं भवतीत्येतदप्युक्तं वोद्धव्यम् । एतदेवा रक्तप्रदोषजेपु कुष्ठग्रहणादेव चर्मकीलठ्ठादिलाभे सिद्ध पथ्याहारदोपशरीराणामेवावलवत्त्ववलवत्वेन लक्षणविशेष य- पुनस्तद्वचनं विशेषप्रादुर्भावप्रदर्शनार्थम् , तिलकालकास्तिला. थायोग्यतया मृद्वादिव्याधिकारणत्वेन उपसंहरन्नाह-एभ्यश्च कृतयः, अस्रमण्डलं लोहितमण्डलम् ॥ ९ ॥ १० ॥ वेत्यादि । विशेपा यथोक्ता उक्तविपरीताच, तत्र, उक्तवि- परीतानां विशेषान्मृदवस्तथा चिरकारिणश्च भवन्ति, यथा- अधिमांसार्बुद कीलगलशालूकशुण्डिकोः । कापथ्यादिविशेषादारुणाः क्षिप्रकारिणश्च भवन्तीति मन्तव्यम् । पूतिमांसालजीगण्डगण्डमालोपजिह्निकाः ॥ अनेन प्रसङ्गेन वातादीनां रसादिस्थानविशेपेषु कुपितानां | विद्यान्मांसाश्रयान्, मेदःसंश्रयांस्तु प्रवक्ष्यते ॥११॥ ये व्याधयो भवन्ति, तान्दर्शयितुमाह-अत एवेत्यादि ॥५॥ मांसपदोपजान्विद्याद्रोगान्मेदम्प्रदोषजान् । निन्दितानि प्रमेहाणां पूर्वरूपाणि यानि च ॥ १२ ॥ १ कटकटतरक्षिप्रकारिव्याधिकारणत्वमिति पाठः । २ इदानी- अध्यस्थिदन्तदन्तास्थिभेदशूलं विवर्णता। मुक्तानामेवापथ्याहारदोषशरीराणां वलवत्त्वायलयत्वेन लक्षणविशेष केशलोमनखश्मश्रुदोपाश्चास्थिप्रकोजाः ॥ १३ ॥ यथायोग्यतया मृदादिव्याधिकारणत्वेनोपसंहरन्नाह एभ्यश्चैवेत्यादि। कीलशब्देनाऽनार्श उच्यते । निन्दितानि प्रमेहपूर्वरूपा- अपथ्यदोषयोर्दुर्वलत्येन शरीरस्य च व्याधिवलसहत्वेन व्याधयो मृदवश्चिरकारिणश्च भवन्ति, उक्तवैपरीयेन तु दारणाः क्षिप्रकारिणश्च. .१ प्रथमन्त्वनिच्छेति पाठः । २ सादोनशानां कर्माऽक्षमत्वादिति भवन्तीत्यर्थ इति शिवदासः। ३ न केवलमुक्तविशेषेभ्य एव शिवदासः । ३ गलशब्दस्य शालकशुण्डिकाभ्यां प्रत्येकमन्वय व्याधिविशेषाः, . अपि तु, 'दोपाणां स्थानविशेपसंयन्वादप्येवं | इति शिवदासः। ४ अधिशब्दत्यास्पिदन्ताभ्यां प्रत्येकमन्वयः, एवं ध्याधिविशेपा भवन्तीत्याह अत एवेत्यादीति शिवदासः। मैदशब्दस्यापि दन्ताखिभ्यामिति शिवदासः ।