पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/२१०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७६ चरकसंहिता। [ सूत्रस्थानम् .णीति केशजटिलत्वादीनि तेपामेव निन्दितत्वात् नत्यास्यवै- मांसजानां तु संशुद्धिः शस्त्रक्षाराग्निकर्म च । रस्यमधुरत्वादीनि । किंवा, निन्दितानीति अतिस्थूलगता- अष्टौ निन्दितिकेऽध्याये मेदोजानां चिकित्सितम् २३ न्यायुर्हासादीनि अष्टौ निन्दितीयोक्तानि, तेषां च निन्दितत्वं अस्थ्याश्रयाणां व्याधीनां पंचकर्माणि भेषजम् । निन्दितातिस्थूलत्वेन । एवं पूर्वस्मिन् व्याख्याने “यानि च" वस्तयः क्षीरसपीपि तिक्तकोपहितानि च ॥ २४ इति 'च'कारो नियमे, उत्तरव्याख्याने च समुच्चये ॥११-१३॥ मजशुक्रसमुत्थानामौपधं स्वादुतिक्तकम् । रुपर्वणां भ्रमो मूर्छा दर्शनं तमसो मताः । अन्नं व्यवायव्यायामौ शुद्धिःकाले च मात्रया ॥२५॥ अरुपां स्थूलमूलौनां पर्वजानां च दर्शनम् ॥ १४॥ शान्तिरिन्द्रियजानां तु त्रिमीये प्रवक्ष्यते । मजप्रदोपात्, शुक्रस्य दोषात् क्लैव्यमहर्पणम् । नावादिजानां प्रशमो वक्ष्यते चातरोगिक ॥ २६॥ रोगिणं क्लीवमल्पायुं विरूपं वा प्रजायते ॥१५॥ नवेगान्धारणेऽध्याये चिकित्सासंग्रहः कृतः । न वा संजायते गर्भः पतति प्रस्त्रवत्यपि । मलजानां विकाराणां सिद्धिश्चोक्ता वचित्कचित् २७ शुकं हि दुष्टं सापत्यं सदारं वाधते नरम् ॥ १६ ॥ संप्रत्यहिताहारजनितान् दोपान् दर्शयन् यथा कर्तव्यमु- अध्यस्थिदन्तशब्देन अध्यस्थ्यधिदन्तयोर्ग्रहणम् , शुल- पदिशति-विविधादित्यादि । भिपग्जितमुक्तमिति शेषः । मध्यस्थिशलमेव बोद्धव्यम् । मूर्छयादि मजदोपाज्ज्ञेयम् । पंचकर्माणीत्यभिधायापि वस्तय इतिवचनं तिकोपहितवस्ते. अरुंपीति अगानि । क्लैव्यमिति ध्वजानुच्ययः । अहर्पणंच | विशेषेण हितत्योपदर्शनार्थम् । शुद्धिरिति वमनादिना सिद्धिः सत्यपि ध्वजोत्थाने मैथुनाऽशक्तिः । “शुक्र हि दुष्टं सापवं प्रोक्ता । क्वचिदिति अतीसारग्रहण्यादौ ॥ २०-२७ ॥ सदारं बाधते नरमित्यत्रापत्यवाधा रोगिल्लीवायपत्यजनक- व्यायामादप्मणस्तैक्ष्ण्याद्धितस्यानवचारणात् । त्वेन, दारवाधा तु साविगर्भादिजनकत्वेन ॥ १४-१६॥ कोष्टाच्छाखा मला यान्ति द्रुतत्वान्मारुतस्य च।।२८॥ इन्द्रियाणि समाश्रित्य प्रकुप्यन्ति यदा मलाः । तत्रस्थाश्च विलंबन्ते कदाचिन्न समीरिताः। उपघातोपतापाभ्यां योजयन्तीन्द्रियाणि ते ॥ १७॥ नादेशकाले कुप्यन्ति भूयो हेतुप्रतीक्षिणः ॥ २९ ॥ स्नायुशिराकण्डराभ्यो दुष्टाः क्लिश्नन्ति मानवम् । संप्रति, रसादीनां शाखारूपलात्कोप्टाययिणो दोषा यथा स्तंभसंकोचखल्लीभिम्रन्थिस्फुरणसुप्तिभिः ॥ १८ ॥ शाखा यान्ति, तदाह-व्यायामेत्यादि । व्यायामक्षोभात्कोष्ठं मलानाश्रित्य कुपिता भेदशोषप्रदूषणम् । परित्यज्य शाखा मला यान्ति, ऊप्मणो वहेस्तीक्ष्णलाविला- दोपा मलानां कुर्वन्ति सशोत्सर्गावतीव च ॥ १९॥ यिता दोपा शाखां यान्तीति । हितस्याऽनवचारणयाऽतिसेव- उपघातेल्यादौ उपघातो विनाशः, उपतापस्तु किंचिद्वैक- | याऽतिमानवृद्धो दोपो जलापूरवद्धः स्वस्थानमालाव्य स्था- ल्यम् , कण्डाराभ्य इति सप्तम्यर्थे पंचमी। सल्ली करपदाव- | नान्तरं यातीति युक्तम् । द्रुतलान्मारुतस्येति चललाद्वा- मोटनम् , ग्रन्थिः स्नाय्वादिग्रन्थिरेव । मलानियादी भेद- योर्वायुनाक्षिप्तो यातीत्यर्थः । वाम्वन्तरेण च वायोराक्षेपण- शोषप्रदूपणमिति यथासंभवं ज्ञेयम्, अत्र भेदः पुरीपस्य, मुपपनमेवेति, अन्यथा, “मला" इति वहुवचनमसाधु । शोपस्तु विशेषणं सर्वमलेपु संभवति, प्रदूषणं तु प्रदुष्टवर्णा- | अथ शाखां गताः किं कुर्वन्तीत्याह-तत्रस्थाश्चेत्यादि । विलं- दियुक्तत्वेन प्राकृतवर्णाद्युपघातः । संगोत्सर्गावतीव चेति अ- वन्ते कदाचिदिति कदाचियाधिकरणे पिलंयं कुर्वन्ति । तीवाप्रवृत्तिप्रवृत्ती ॥ १७–१९ ॥ कुतो विलंयन्त इत्याह न समीरिताः, ये दोपा अल्पत्वेनाऽव- विविधादशितात्पीतादहिताल्लीढखादितात् । लवन्तः, ते हेवन्तरेण समीरिताः सन्तः कुप्यन्ति । तथा भवन्त्येते मनुष्याणां विकारा ये उदाहृताः ॥२०॥ च, तत्र नादेश इत्यननुगुणदेशे तथा नाकाल इत्यननुगु- णकाले कुप्यन्तीति योजना । तत्रैव हेतुमाह-भूय इत्यादि । तेपामिच्छन्ननुत्पत्ति सेवेत मतिमान्सदा। हितान्येवाशितादीनि न स्युस्तजास्तथामयाः ॥२१॥ | यस्माद्भूयो हेतुप्रतीक्षिणस्तेऽल्पवला दोपास्तस्मादीरणाद्यपेक्षन्ते रसजानां विकाराणां सर्व लवनमौषधम् । एतेन च भूयोहेतुप्रतीक्षिणो भवन्ति, बलवत्त्वान्न ते ईरणा- विधिशोणितकेऽध्याये रक्तजानां मिपन्जितम् ॥२२॥ द्यपेक्षन्ते, अतएवोक्तम् 'कदाचिद्' इति ॥ २८ ॥ २९ ॥ वृद्ध्याभिष्यन्दनापाकात्स्रोतोमुखविशोधनात् । १. निन्दितानीति निन्दितपुरुषगतान्यतिस्थूलातिकृशातिदीर्धाति- शाखांमुक्त्वा मला: कोष्ठं यान्ति वायोश्चनिग्रहात् हस्वादीन्यष्टौ निन्दितीयोक्तानि, किंवा, प्रमेहपूर्वरूपविशेषणमिति संप्रति शाखाभ्यः कोष्ठागमनहेतु दोषाणामाह-वृद्धेत्यादि । शिवदासः। २ स्थूलमूलानां गंभीर परिणाहानामिति शिवदासाः। विप्यन्दनादिति विलयनात्, विलीनश्च द्रवलादेव कोष्ठं ३ कण्डराभ्य इति पंचमी ल्यवलोपे, तेन, खाय्यादीन् प्राप्य निम्नं याति । पाकादिति पक्को दोषोऽवृद्धत्वेनैव कोष्ठं दुष्टा इत्यर्थः, अन्ये तु सप्तमीस्थाने पंचमीत्याहुरितिं शिवदासः । लायौ शिराकण्डरयोरिति पाठः । १ शाखा इति रसादिधातूनिति शिवदासः ।