पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/२११

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः २८] चक्रदत्तव्याख्यासंवलिता। याति । स्रोतोमुखविशोधनादिति, अवरोधकापगमात् । तदात्वसुखसंक्षेषु भावेष्वज्ञोऽनुरज्यते । वायोर्निग्रहादिति क्षेप्नुर्वायोनिग्रहात् प्राकृतं स्थानं कोठं रज्यते न तु विज्ञाता विज्ञाने ह्यमलीकृते ॥ ३७॥ याति ॥३०॥ रजस्तमोमूला रोगा भवन्ति, तदाह प्रज्ञापराधादित्यादि । अजातानामनुत्पत्तौ जातानां विनिवृत्तये । अहितार्थसेवादि च रोगं करोतीति भावः । तदात्वे सुखे- रोगाणां यो विधिदृष्टः सुखार्थी तं समाचरेत् ॥३१॥ विति वक्तव्ये, यत् "मुखसंज्ञेपु” इति करोति, तत्तदाब- सुखार्थाः सर्वभूतानां मताः सर्वाः प्रवृत्तयः । सुखस्यापथ्यदुःखानुवन्धसुखकर्तृतया परमार्थतस्तदात्वेऽप्य- शानाज्ञानविशेषाच मार्गामार्गप्रवृत्तयः ॥ ३२ ॥ सुखत्वं दर्शयति, यथा “मुखसंज्ञकमारोग्यम्" इत्यत्रोक्तम् । इदानीं सद्धेपेणाखिलव्याधिप्रतीकारं सूत्रयति । अजाता- | विज्ञातेति परीक्षकः ॥ ३६ ॥ ३७ ॥ नामित्यादि । यो विधिर्टष्ट इति कृत्स्ने तन्ने । ननु यदि सु. | न रागान्नाप्यविज्ञानादाहारमुपयोजयेत् । खार्था सर्वप्राणिनां प्रवृत्तिस्तत्कथं कोऽपि अमार्गे प्रवर्तत | परीक्ष्य हितमश्नीयाद्देहो थाहारसंभवः ॥ ३८ ॥ इत्याह ज्ञानेत्यादि । अज्ञानादेव सुखसाधनमिदमिति कृला- न रागादित्यादौ अहितत्वेन जानन्नपि रागादेव कश्चिदुष्टः उपरीक्षका प्रवर्तन्ते, न तु दुःखकर्तृतासत्त्वानादिति भावः प्रवर्तते, अज्ञानाचाहिताज्ञानादेव कश्चिद्धिताध्यवसायेन प्र. ॥ ३१ ॥ ३२ ॥ वर्तते, एतक्ष्यमपि निषिध्यते ॥ ३८ ॥ हितमेवानुरुध्यन्ते प्रपरीक्ष्य परीक्षकाः। आहारस्य विधावष्टौ विशेपा हेतुसंज्ञकाः । रजोमोहावृतात्मानः प्रियमेव तु लौकिकाः ॥ ३३॥ शुभाशुभसमुत्पत्तौ तान्परीक्ष्योपयोजयेत् ॥ ३९ ॥ श्रुतं बुद्धिः स्मृतिर्दाय धृतिर्हितनिपेवणम् । वाग्विशुद्धिः शमो धैर्यमाश्रयन्ति परीक्षकम् ॥३४॥ विधौ विधानेऽष्टौ विशेपाः प्रकृतिकरणसंयोगादयो रसविमाने कथमाहारः परीक्ष्य इत्याह आहारस्येत्या दि। आहारस्य लौकिकं नाश्रयंते ते गुणा मोहतमाश्रितम् । वक्तव्या हेतुसंज्ञकाः, व हेतुसंज्ञका इत्याह शुभेत्यादि । शु- तन्मूला बहुलाश्चैव रोगाः शारीरमानसाः ॥ ३५ ॥ भाशुभसमुत्पत्ती ते च प्रकृयादायः शुभाशुभकरा इति हितमेवेलायतिविशुद्धमेव तदात्वे दुःखकरम् , प्रियमेव ज्ञेयम् ॥ ३९ ॥ तदात्वे सुखकरमायतिविरुद्धम् । लौकिका अपरीक्षकाः। परिहार्याण्यपथ्यानि सदा परिहरनरः । परीक्षकं स्तौति श्रुतमित्यादि । परीक्षकमाश्रयन्त इति परी- भवत्यनृणतां प्राप्तः साधूनामिह पण्डितः ॥ ४० ॥ क्षके भवन्ति । किंवा, युद्धयादिदेवताः परीक्षकमाश्रयन्ते, यदुक्तम् , “विशुद्धं ज्ञानदेवताः" इति ॥ ३३-३५ ॥ यत्तु रोगससुत्थानमशक्यमिह केनचित् । परिहर्तुं न तत्प्राप्य शोचितव्यं मनीपिणेति ॥४१॥ प्रज्ञापराधाझ्यहितानर्थान् पंच निषेवते । सन्धारयति वेगांश्च सेवते साहसानि च ॥ ३६॥ ननु पथ्यसेवायां क्रियमाणायामपि चलवत्प्राकनाधर्मव- शादपि व्याधयो भवन्ति, तत्किमनेन पध्यसेवनेनेलाह १. पाकादिति पाकजनितलाघवात् , पको हि दोपो लधुः सन् परिहार्याणीत्यादि । अनृणतामिव प्राप्तोऽनृणतां प्राप्ता, ए. कोठं यातीति शिवदासः । २ इदानी संक्षेपेण निखिलव्याधिप्रती- तेन, परिहार्यपरिहारेण पुरुषकारेऽनपराधः पुरुषो भवतीति कारं सूत्रयति अजातानामित्यादि । यो विधिदृष्टे इति कृत्ने तन्ने। दर्शयति । यस्तु दैवागतस्तस्य व्याधिस्तत्र साधयो नैवं पथ्य- सुखार्थी आरोग्यार्थी सुखस्य खतः पुरुषार्थत्वं दर्शयति सुखार्थी सेविनं गर्हयन्ति, एतदेवाह यत्त्वित्यादि । अशक्यं परिहर्तु- इत्यादि । एतेन निरुपाधीच्छाविषयत्वेन सुखस्य स्वतः पुरुषार्थ- | मिति बलवत्कर्मजन्यखादित्यर्थः । न शोचितव्यमिति पुरु- त्वमित्यर्थः । नन्विदमसङ्गतम् असुखसाथनेऽप्यसन्मार्ने जनप्रवृत्ति- पकारस्य दैवजन्यत्वे अवश्यंभाविव्याधौ अकिंचित्करवादि- दर्शनादित्याह शनाशानेत्यादि । अत्र यथासंख्यमन्वयः, एतेन, त्यर्थः ॥ ४० ॥४१॥ असुखसाधनेऽसन्मार्ग 'सुखसाधनोऽयम्' इति भ्रमाद्रागादा प्रवर्तते, तत्र श्लोकाः । न तु दुःखकर्तृतानुसन्धानादिति भाव इति शिवदासः । ३ हितमे- आहारसंभवं वस्तु रोगाश्चाहारसंभवाः । वेत्यादि । परीक्षकाः सदसद्विवेचकाः प्रेक्षापूर्वककारिणः, हितमाय हिताहितविशेपाश्च विशेषः सुखदुःखयोः ॥ ४२ ॥ तिविशुद्धमेवेति प्रपरीक्ष्य सम्यगू शास्वा अनुरुध्यन्ते कामयन्ते, अनूपपदको हि रुधधातुः कामे वर्तते, वचनं हि "अनुरुधः कामे" १ कथमाहारपरीक्षा कार्येत्याह आहारस्येत्यादि । आहारस्य इतीति शिवदासः। ४ कथं पुनरपरीक्षको रजस्तमोमूला रोगा| विधौ विधानेऽष्टौ विशेषाः प्रकृतिकरणसंयोगादयो रसविमाने द- भवन्तीत्याह प्रशापराधादित्यादि । हि यस्मादशोऽपरीक्षकः प्रशापरा-तव्याः । शुभाऽशुभसमुत्पत्तो हेतुसंज्ञका, इत्यन्वयः, तत्र शुभाः धाद्रजस्तमोऽभिभूतबुद्धित्वादहितेन्द्रियार्थसेवादि करोति, अतस्तन्मूला | प्रकृत्यादयः शुभकराः, अशुभारत्वशुभकरा इति शेयमिति व्याधयो भवन्तीति भाव इति शिवदासः । शिवदासः ।