पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/२१२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७८ चरकसंहिता। [ सूत्रस्थानम् प्रव सहत्वे चासहत्वे च दुःखाना देहसत्वयोः । खात् , किंवा चेतनाशब्देनात्मा, हेतुशब्देन तु · व्याधीनां विशेपो रोगसङ्घाश्च धातुजा ये पृथक्पृथक् ॥४३॥ | जनकहेतुर्निदानरूपस्तथा शमकहेतुर्भपजरूप उच्यते । आ- तेषां चैव प्रशमनं कोष्ठाच्छाखा उपेत्य च । मयशब्देन च लिझमुच्यते । तेन, आध्यात्मिकानि इन्द्रिया- दोषा यथा प्रकुप्यन्ति शाखाभ्यः कोष्ठमेव च॥४ादीनि बाह्यानि च हेतुलिझोपधानि यो जानीत इत्युक्तं भवति । प्राज्ञाज्ञयोर्विशेपश्च खस्थातुरहितं च यत् । एतावचतच्छास्त्रं, यदाध्यात्मिकानीन्द्रियाणि तथा हेतुलिङ्गी- विविधाशितपीतीये तत्सर्व संप्रकाशितम् ॥ ४५॥ पधानि च प्राणाभिसरा महाचतुष्पादे उक्ताः सर्वचिकित्सावा इत्याग्निवेशकृते तन्ने चरकप्रतिसंस्कृते श्लोकस्थाने वैद्याधीनत्वेन यादृशो वैद्य उपादेयो यादृशश्चानुपादेयत्तद्दर्शनं विविधाशितपीतीयो नामाष्टाविंशोऽध्यायः॥ च कौशलात्सूत्रस्थानार्थसंग्रह इति दर्शयति । द्विविधा समाप्तमन्नपानचतुष्कम् । इत्यादि । रोगाणामभिसरा इति रोगाणामानेतारः ॥३--५॥ संग्रहे वस्तिति शरीरम् । सहत्वे चासहत्वे चेलादिना एवंवादिनं भगवन्तमात्रेयमग्निवेश उवाच-भ- 'शरीराणि चातिस्थूलानीत्यादि विपरीतानि पुनर्व्याधिस- गवस्ते कथमस्माभिर्वेदितव्या भवेयुरिति ॥ ६॥ हानि' इत्यन्तं ग्रन्थं ज्ञापयति ॥ ४२-४५ ॥ भगवानुवाच य इमे कुलीनाः पर्यवदातभुताः इति विविधाशितपीतीयोऽध्यायः । | परिदृष्टकर्माणो दक्षाः शुचयो जितहस्ता जिता- अन्नपानचतुष्कं समाप्तम् । स्मानः सर्वोपकरणवन्तः सर्वेन्द्रियोपपन्नाः प्रकृ- तिज्ञाः प्रतिपत्तिशास्ते प्राणानामभिसरा हन्तारो ऊनत्रिंशोऽध्यायः। रोगाणाम् , तथाविधाहि केवले शरीरज्ञाने शरी- अथातो दशप्राणायतनीयमध्यायं व्याख्यास्यामः ॥१, राभिनिवृत्तिशाने प्रकृतिविकारज्ञाने च निःसं- इति ह साह भगवानात्रेयः॥२॥ शयाः सुखसाध्यकृच्छ्रसाध्ययाप्यप्रत्याख्येयानां च संप्रत्यध्यायद्वयेऽवशिष्टे वक्तव्ये पूर्वाध्याये “प्राणायतन- रोगाणां समुत्थानपूर्वरूपलिङ्गवेदनोपशयविशेप- समुत्थः" इति प्राणायतनशब्दकीर्तनाद्दशप्राणायतनीय उ. | विज्ञाने व्यपगतसन्देहाः त्रिविधस्यायुर्वेदसूत्रस्य च्यते', किंवा, अयं दशप्राणायतनीयः सूत्रस्थानसंग्रहः, ससंग्रहव्याकरणस्य सनिविधौपधग्रामस्थ शेषाध्याग्रस्तु सर्वतन्त्रसंग्रह इति पश्चादुच्यते । इयमर्थपरा तारः पंचत्रिंशतश्च मूलफलानां चतुर्णा च संज्ञा, न शब्दानुकारिणी, आयतनानीवायतनानि । तदुप- सोहाना पंचानां च लवणानामटानां च मूत्राणां घाते, प्राणोपघातात् तन्नाशात्प्राणनाशादित्यर्थः, न पुनः अष्टानां च क्षीराणां क्षीरत्वग्वृक्षाणां च या प्राणस्य जीवितास्यस्य शरीरेन्द्रियसलात्मसंयोगरूपस्य शक्षा- शिरोविरेचनादेश्च पंचकर्माश्रयस्यौषधगणस्या- दय एव परमाशयास्तस्य कृत्स्नशरीराद्याश्रयत्वात् ॥ १॥२॥ प्टाविंशतेश्च यवागूनां द्वात्रिंशचूर्णप्रदेहानां प- पणां च विरेचनशतानां पंचानां च कपायशतानां दशैवायतनान्याहुः प्राणा येषु प्रतिष्ठिताः। शौ मर्मत्रयं कण्ठो रक्तशुक्रौजसी गुदम् ॥ ३॥ वस्थवृत्तावपि च भोजनपाननियमस्थानचक्रमण- तानीन्द्रियाणि विज्ञानं चेतनाहेतुमामयम् । शयनासनमात्राद्रव्यांजनधूमनावनाभ्यंजनपरिमा- जानीते यः स विद्वान् वै प्राणाभिसर उच्यते इतिष्ट जनवेगविधारणाविधारणव्यायामसात्म्येन्द्रियपरी- द्विविधास्तु खलु भिषजो भवन्त्यग्निवेश प्राणा झोपक्रमसदृत्तकुशलाः चतुष्पादोपगृहीते च भेपजे नामेकेऽभिसरा हन्तारो रोगाणाम्, रोगाणामेके | षोडशकले सविनिश्चये सत्रिपर्येपणे सवातकला- ऽभिसरा हन्तारःप्राणानामिति ॥५॥ कलज्ञाने व्यपगतलन्देहाः चतुर्विधस्य च स्नेहस्य मर्मत्रयमिति हृदयवस्तिशिरांसि । तानीति शहादीनि । चतुर्विंशत्युपनयस्य उपकल्पनीयस्य चतुःपष्टिपर्य- विज्ञानं बुद्धिः । चेतना हेतुरात्मा चेतनासमवायिकारण- न्तस्य व्यवस्थापयितारो वहुविधानामुक्तानां च स्ने- १दुःखाना व्याधीनामिति शिः। २ पूर्वाध्याये प्राणायतन १ श्रुतं शासं शान वा, जितहस्ता लघुहस्ताः, जितात्मान इति समुत्थ इत्युक्तं तत्र कानि प्राणायतनानीति जिज्ञासायां तदभिधाय- जितेन्द्रियाः, प्रकृतिः कारणमिति शिवदासः । २ सत्रिविधी- कदशप्राणायतनीय उच्यत इति शिवदासः। ३ प्रतिष्ठिता नियता | पधग्रामस्येति ग्रामशब्दः समूहवचनः, प्रवक्तार • श्त्यस्य सर्व इति.शिः। ४ संप्रति सूत्रस्थानार्थसंग्रहणं दर्शयितुं भूमिकां पश्यन्तैः प्रत्येकमन्वय इति शिवदासः । ३ चतुर्विंशत्युपनयस्येति रचयति द्विविधा इत्यादि । अभिसरा प्रत्यावर्तका इति शिवदासः। उपत्यो . विचारणा इति शिवदासः। ४ चतुःषष्टिपर्यन्तस्येति ५ विनानं 'बुद्धिः, विशायत्तेऽनेनेति विशानं निादनपूर्वरूपरूपो- रसभेदेन 'चतुःपष्टिसंख्यापर्यन्तोऽवधियस्य चतुःषष्टिसंख्याकरसस्येत्यर्थ पशयसंप्राप्तिरूपमिति शिवदासः । शति शिवदासः