पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/२१३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः.२९] चक्रदत्तव्याख्यासंवलिता। १७९ ह्यखेद्यवम्यविरेच्यौषधोपचाराणां च कुशलाः शि- गृहीतस्योत्तरकालस्मरणं धारणम् । विज्ञानमर्थतो ज्ञानम् । रोरोगादेश्च दोषांशविकल्पजस्य व्याधिसंग्रहस्य । प्रयोगश्चिकित्सामयोगः । कर्म अनेकधा चिकित्साकरणम् । सक्षयपिडकाविद्धेस्त्रयाणां च शोफानां बहुविध कार्य धातुसाम्यम् । कालः क्रियाकालः । कर्तेह भिषक् । शोफानुवन्धानामष्टाचत्वारिंशतश्च रोगाधिकरणा- करणं भेषजम् । शास्त्रसंयुक्तिः शास्त्रयोजना । युक्तिज्ञान- नांचत्वारिंशटुत्तरस्य च नानात्मजस्य व्याधिशतस्य, | स्येति कुशलसंयोगात्करणे पष्टी । आत्मन इत्यादि।- तथा विगर्हितातिस्थूलातिकशानां च सहेतुलक्षणो- आत्मनः शीलगुणैः करणभूतैः मातृपितृवन्धुवत् सर्वप्राणिपु पक्रमाणां स्वप्नस्य च हिताहितस्यास्वप्नातिस्वप्नस्य | चेतसो क्षेत्रस्य संपादनेन तथाऽविसंवादनेन कुशला इति च सहेतूपक्रमस्य पणांच लङ्घनादीनामुपक्रमाणां ग्रन्थसंबंधो वोद्धव्यः ॥ ६ ॥ ७ ॥ सन्तर्पणापतर्पणजानां च रोगाणा खरूपप्रशमनानां अतो विपर्ययेण विपरीता रोगाणामभिसरा च शोणितजानां च व्याधीनां मदमूर्छायसंन्यासा- हन्तारः प्राणानां भिपक्छद्मप्रतिच्छन्नाः कण्टकभू- नां च सकारणरूपोपधानां कुशलाः कुशलाचा-ता लोकस्य प्रतिरूपकत्यक्तधर्माणो राज्ञांप्रमादान्च- हारविधिविनिश्चयस्य प्रकृत्या च हिताहितानामा- रन्ति राष्ट्राणि ॥ ८ ॥ हारविकाराणामत्र्यसंग्रहस्यासवानां च चतुरशीतेः तेपामिदं विशेषविज्ञानम् अत्यर्थं वैद्यवेशेन द्रव्यगुणविनिश्चयस्य रसानुरससंश्रयस्य सचि- कल्पवैरोधिकस्य द्वादशवर्गाश्रयस्य चान्नपानस्य श्लाधमाना विशिखान्तरमनुचरन्ति कर्मलोभात् , सगुणप्रभावस्य सानुपानगुणस्य नवविधस्याऽर्थ- श्रुत्वा च कस्यचिदातुर्यमभितः परिपतन्ति, संश्रवणे चास्यात्मनो वैद्यगुणानुञ्चैर्वदन्ति, यश्चास्य वैद्यः संग्रहस्याऽऽहारगतश्च हिताहितोपयोगविशेपात्म- प्रतिकर्म करोति, तस्य च दोपान्मुहुर्मुहुरुदाहरन्ति कस्य च शुभाशुभविशेषस्य धात्वाश्रयाणां च रो- गाणामौपधसंग्रहाणां च दशानां च प्राणायतनानां च्छन्त्यात्मीकर्तुं स्वल्पेच्छतां चात्मनः ख्यापयन्ति, आतुरमित्राणि च प्रहर्पणोपजापोपसेवादिभिरि- यं च वक्ष्यामोऽथै दशमहामूलीये त्रिंशत्तमाध्याये कर्म चासाद्य मुहुर्मुहुरवलोकयन्ति, दाक्ष्येणाशान- तत्र च कृत्स्सस्य तन्त्रोद्देशलक्षणस्य तन्त्रस्य च ग्रहणधारणविज्ञान प्रयोगकर्मकार्यकालकर्तृकरणकुः शक्नुवन्तो व्याधितमेवानुपकरणमपचारिकमनात्म- मात्मनः प्रच्छादयितुकामा व्याधि चापवर्तयितुम- शलाः कुशलाश्च स्मृतिमतिशास्त्रसंयुक्तियुक्ति वन्तमुद्दिशन्ति, अन्तगतं चैनमभिसमीक्ष्यान्य- ज्ञानस्यात्मनः शीलगुणैरविसंवादनेन च संपा-माश्रयन्ति देशमपदेशमात्मनः कृत्वा, प्राकृतज- दनेन सर्वप्राणिषु चेतसो मैत्रस्य मातृपितृभ्रातृ- सन्निपाते चात्मनः कौशलमकुशलवद्वर्णयन्ति बन्धुदेवमुक्ताः भवन्त्यग्निवेश प्राणानामभिसरा अधीरवञ्च धैर्यमपवदन्ति धीराणाम् विद्वज्ज- हन्तारो रोगाणामिति ॥७॥ नसन्निपातं चाभिसमीक्ष्य प्रतिभयमिव का- प्रतिपत्तिज्ञा इति तदात्वे कर्तव्यज्ञाः । शरीराभिनिवृत्ति- न्तारमध्वगाः परिहरन्ति दूरात्, यश्चैपांकश्चित् ज्ञानं यथा शरीरं शुक्रशोणितसंयोगादिभ्य उपजायते, सूत्रावयवो भवत्युपयुक्तः तमप्रकृते प्रकृतान्तरे वा तथा ज्ञानम् । प्रकृतिविकारज्ञानं सांख्यनयेन शारीरे वक्ष्य- सततमुदाहरन्ति, न चानुयोगमिच्छन्त्यनुयोक्तुं माणम् । त्रिविधस्यायुर्वेदसूत्रस्यति हेतुलिझौपधज्ञानमित्वस्य । वा, मृत्योरिव चानुयोगादुद्विजन्ते, न चैपामा- इतःप्रभृति "तन्त्रोद्देशलक्षणस्य" इत्यन्तेन सूत्रस्थानार्थ- चार्यः शिप्यो वा सब्रह्मचारी वैवादिको वा कश्चि- संग्रहो यथाक्रममजुसारणीयः । ससंग्रहव्याकरणस्येति "सा- प्रज्ञायते इति ॥९॥ मान्यं च विशेष च" इत्यादि दीर्घजीवितीये संग्रहः, व्याकर- भिषक्छा पंचनार्थकृतभिषग्वेशः, प्रतिरूपकः अन्य- पंच, “सामान्यमेकखकरणम्" इत्यादि । सत्रिपर्येषण इति | थारूपकारी द्रोहकारक इत्युच्यते लोके । राज्ञा प्रमंदादिति एपणालययुक्ते । विविधस्येति “चरः शरीरावयवाः" इत्यादेः | राज्ञा हि ते कुवैद्याः शासनीयाः। विशिखा रथ्या, किंवा, आहारगतेति "विविधमशितपीतम्" इत्यादिना । तन्त्रोद्दे- कर्ममात्रम् । संश्रयणे चास्येत्यातुरस्य श्रवणयोग्ये प्रदेशे । शलक्षणस्येति, तत्र तन्त्रोद्देशः "अष्टौ स्थानानि" इत्यादिना। तन्त्रलक्षणं तु आयुपो वेदस्य च.यनिरुक्ती लक्षणं वक्ष्यति । १ मैत्रं चेतः मैत्री बुद्धिः अविसंवादोऽविरोधः । २ धैर्यमिति अत्र स्थानार्थज्ञाने कौशलमभिधायान्यथाप्याह तन्त्रस्येत्यादि। पाण्डित्यमिति शिवदासः। ३ यश्चैषामित्यादि । एपामायुर्वेद- सूत्राणां मध्ये, किंवा, एषां भिषनछद्मचराणामिति शिवदासः । १ एवं युक्ता इति पाठः। २ संग्रहः सकलय्य कथनम्,४ सब्रह्मचारी सहाध्यायीति शिवदासः । ५ प्रतिरूपेण ब्रह्म- व्याकरणं च विवरणमिति शिवदासः। बर्यादिवेशेन चरन्तीति प्रतिरूपकाधर्मध्वनित इति शिवदासः ।