पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/२१४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८० चरकसंहिता। [सूत्रस्थानम् अन्तगतमिति मुमूर्युम् । अपदेशमव्याजम् । अकुशलपदिति पडगमझं विज्ञानमिन्द्रियाण्यर्थपंचकम् । यथा अकुशलाः परस्परविरुद्धमात्मकौशलं वर्णयन्ति तथे- आत्मा च लगुणश्चेतः चिंत्यं च हृदि संश्रितम् ॥२॥ त्यर्थः । अधीरवदिति उमाटरवाः सन्तः । उपयुक्त इति अर्थ इति हृदये, महामूला इति महजूदयं मूलं यासां ध- ज्ञातः । अनुयोगं पृच्छाम् ॥ ८॥९॥ मनीनां तास्तथा, समासक्ता इत्याश्रिताः । अस्य हृदयस्य तत्र श्लोकाः। पर्यायानाह महोत्यादि । महत संज्ञा, तथाऽर्थसंज्ञा च हृद- भिपक्छद्म प्रविश्यैव व्याधितांस्तकयन्ति ये। यस्य । वैद्यव्यवहारविज्ञानसर्वशास्त्रान्तरेषु हृदयस्य यन्मह- वीतंसमिव संश्रित्य वने शाकुन्तिको द्विजान् ॥१०॥ त्वमर्थत्वं च, तदृदयस्याभ्यहिंतत्रादित्यभ्यर्हितवमाह श्रुतदृष्टिक्रियाकालमात्राज्ञानवहिपकृताः। पडझमित्यादि । परनानि चाहुद्वयजमाद्वयशिरोऽन्तराधिरू- वर्जनीया हि ते मृत्योश्चरन्त्यनुचरा भुवि ॥ ११॥ पाणि यस्य तत्पडझमझम् । अनंच पडझादतिरिक्तं समुदा- वृत्तिहेतोर्भिपमानपूर्णान्मूर्खविंशारदान् । गुरूपं अवयविरूपं वा । भशामिति वक्तव्ये पडसाविशेषणं वर्जयेदातुरो विद्वान् सस्तेि पीतमारुताः ॥ १२॥ पप्णामज्ञानामपि हृदयाश्रितलप्रतिपादनार्थम् । किंवा, अ- ये तु शास्त्रविदो दक्षाः शुचयः कर्मकोविदाः। शब्दस्यावयववाचिनो निषेधार्थम् । विज्ञानं च यद्यपि जितहस्ता जितात्मानः तेभ्यो नित्यं कृतं नमः॥१३॥॥ "आत्मा च सगुणः" इति वचनादेव आत्मगुणत्वेन लब्धम्, दशप्राणायतनिके श्लोकस्थानार्थसंग्रहः । तथाप्यात्मगुणेषु प्राधान्यात्पुनः पृथगुच्यते, वचनं हि द्विविधा भिपजश्चोताः प्राणस्यायतनानि च इति१४ ! “सुखं समग्र विज्ञानं विसर्गे च प्रतिष्ठितम्” इति । इन्द्रि- इत्यग्निवेशकृते तन्ने चरकप्रतिसंस्कृते लोकस्थाने याणि चक्षुरादीनि । अर्थपंचकं शब्दादि । सगुण इत्यनेन दशप्राणायतनीयोनामोनत्रिंशोऽध्यायः । मुखादिग्रहणम् । चेतो मनः । चिन्लं मनोविपयः । एते वीतंसः पक्षिवन्धनम् । श्रुतं शास्त्रे श्रवणम् । दृष्टं कर्म- च पडझाविज्ञानादयः श्रुतिप्रतिपठिताः प्रत्येकमेवोपादेयत्वेन, दर्शनम् । किया चिकित्साज्ञानम् । ज्ञानं शास्त्रजन्यम् , श्रु-वनीयम् , अर्थलब्धो ह्यर्थः साक्षादनभिधीयमानलादप्रधान तेन, अब कस्यचिदर्थलब्धत्वेनानुपादानं कर्तव्यमिति नोद्भा- तंतु श्रवणमात्रम् । तेभ्यो नियं कृतं नम इत्यनेन प्राणा- भवति ॥ ३॥ ४ ॥ भिसरं स्तौति ॥ १०-१४ ॥ इति दशप्राणायतनीयः॥ प्रतिष्ठार्थ हि भावानामपां हृदयमिष्यते । गोपानसीनामागारकर्णिकेवार्थचिन्तकैः। त्रिंशोऽध्यायः । तस्योपघातान्मूर्छायं भेदान्मरणमृच्छति ॥५॥ अथ कथममी पडनादयो हृदयाश्रयाः, “यावता हृदयं अथातोऽथै दशमहामूलीयमध्यायं व्याख्यास्यामः१ ध्यकुलं च" इति वक्ष्यति, असंच पटशाश्रयं महत् , इन्द्रिया- इति ह माह भगवानानेयः ॥२॥ ज्यपि च खाश्रयचक्षुरादिस्थितानि, अर्थाश्च वाह्यद्रव्याश्रयिणः पारिशेष्यात् , किंवा, सूत्रस्थानमभिधाय तन्त्रसंग्रहं वक्तुं आत्मा वानाधित एव व्यापकः, तद्गुणश्च विज्ञानंचात्मन्ये- अर्थे दशमहामूलीय उच्यते । अत्र ‘अधिकृत्य कृते ग्रन्थे' इ-वाश्रितम्, मनोऽप्यनाभितमात्मगतम्, चिन्त्यंच ध्येयादि त्यनुवर्तमाने “अध्यायानुवाकयोलुंग्" इति च्छः ॥ १ ॥२॥ न हृदीत्याशंक्याह प्रतिष्टेत्यादि । प्रतिष्ठा कार्यकारणाविरोधे- अर्थ दशमहामूला: समासक्ता महाफलाः । नावस्थानम् । भावानामेषामिति पडशादीनाम् , हृदयमि- महच्चार्थश्च हृदयं पर्यायैरुच्यते बुधैः ॥३॥ प्यत इति हृदयमिष्यते कारणमिति शेपः । अत्रैव दृष्टान्त- माह गोपानसीनामित्यादि । गोपानस्यो गृहाच्छादनाधारका- १ आत्मनोऽपदेशं नामदेशायपहवरूपं कपट कृत्वा । छानि । आगारकर्णिका गृहाच्छादनमध्ये गृहाच्छादनका- २ वीतसः पक्षियन्धनजालमिति शिवदासः। ३ पूर्वाध्याये सूत्र- एनिवन्धनी । लोके आडकमित्युच्यते । अर्थचिन्तकैरिति स्थानर्थसंग्रहः कृतः, पारिशेप्याचाथैदशगहामूलीयमाए । किंवा, हृदयचिन्तकैः । तेनं, पडझादीनां हृदयाश्रितत्वं नाधाराधे- पूर्वाध्याये हृदयं प्राणायतनत्वेनोचा,संप्रति तस्यैव हृदयस्य तत्संवद्धांनां यभावेन, किंतर्हि, तदन्वयव्यतिरेकानुविधायित्वेवेति द- च थमनीनां विवेचनार्थमथें दशमहामूलीयमाह अत्यादीति शिवदासः। ४ तत्र दयाश्रितव्याधीनां शीघ्र प्रतिकर्तव्यता बोधयितुं १ आत्मा च सगुण इत्यत्र गुणशब्देन विज्ञानातिरिक्त आत्म- सावयवापेक्षया हृदयस्य प्राधान्यमाह अर्थ इत्यादि हृदये समासक्ता | गुणो गोवलीवर्दन्यायेनाभिधीयते । एवमिन्द्रियाणीत्यनेनाऽपि मनो- प्रसनता महामूला धमन्यो दशेत्यन्वयः महदयं मूलं यासामिति | मिममिन्द्रियमुच्यते, एतच विशानमनसोः सजातीयेषु प्राधान्य- विग्रहः।मदर्थयोरथ स्पष्टयति महन्चार्यश्चेत्यादि जीते उपादीयतया | ख्यापनार्थ पृथग्योध्वमिति शिवदासः। २ तस्य हृदयस्योपपातः याध्यत इत्यर्थ इति शिवदासः। किंचिदुपहननमिति शिः।