पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/२१५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः ३०] चक्रदत्तव्याख्यासंवलिता। १८१ शितं भवति । हृदयाश्नितत्वं हृदये प्रकृतिस्थे पनादिमा- सर्वक्षेयायरोधः, यं प्राप्यैवामिन्द्रियाण्यस्सद्दर्शनार्थ प्रकाश- वानां प्रकृतिस्थत्वं हृदयोपघाते तदुपघात इत्यर्थः । यद्यपि | यन्ति, यदुक्तम् “स्पृश्यते नानुपादानो नाऽस्पृष्टो वेत्ति च, आत्मविज्ञानमनसां हृदयाश्रितलमाधाराधेयभाषादपि दनाः" इति । यद्यपि, शरीरेन्द्रियसलात्मसंयोगः शरीरप्रदे- कष्टसृष्टया वक्तुं पार्यते, तथापि, सर्वव्यापकलानोपादेयमा- शान्तरेऽप्यस्ति, तथापि नाऽसी शरीरधारणे तथा ज्ञानोत्पत्ती पारधेयलम् । नैवम् , आत्मा यश्च संसारी भोगायतनत्वे. या प्रधानम् , तदुपघातेऽपि शरीरधारणज्ञानयोईष्टतात् । नामिप्रेतः, स च हृदयप्रदेश एव मुखदुःखादुपपद्यत इत्यनु- हद्भुतस्तु संयोगः प्रधानं तदन्वयव्यतिरेकानुविधायित्वात्स्प- भवसिद्धम् , तेन, हृदयाश्रित इवात्मा, तथापि प्रायेण हृद्येव शज्ञानशस्तरेधारणयोः । तेन, सूक्तम् "तत्तत्र संश्रितम्" तिष्ठति, यतः, उपरतक्रियं मनो हृद्येव तिष्टति, तथा, आध्य- इति । हदैयास्यहितहवे धर्मान्तरमाह तत्परस्येत्यादि । परस्य यने योगे च हदिस्थमेव मनो भवति । यदप्युक्तम् “भा- श्रेष्ठस्य । एतेनं विधमोजो दर्शयति परमपरं च, तत्रांऽज- त्मस्थे मनसि स्थिरे" इति, तदप्यात्मस्थमनसो हृदयस्थल- लिपरिमाणमप सताम् “तावदेव परिमाणं ग्लेप्मण- मेर। एवं ज्ञानमुखदुःखानि च हृदय न्येव लक्ष्यन्ते, धौजसः” शत . अल्पप्रमाणं तु परम् , यदभिप्रेयोक्तम् तथा चितिचिन्तनात्तथा दुःखावेशलादृदयमेव पीच्यते, "हदि तिष्ठति यच्छुद्दे परत मीर्यटयपीतकम्" इति । तन्त्रान्त- नान्यदनम् । अलमात्मना व्यापकेनाश्रयायिभावेन व्यु- रेऽप्युक्तम् "प्राणाश्रयस्याजसोऽटी विन्दवो हृदयाश्रिताः" स्पादितेन, यश्चात्मा संसारी हृदयाश्रितो भवति तसंग हद । इति । किंच, सति हि परे लापरे चीजसि 'परस्य' इति यनाशान्नाश इतिभावः ॥५॥ विशेषणं सार्थकं भवति, नत्येकरूपे । अर्धाजलिपरिमितस्या- यद्धि तत्स्पर्शविज्ञानं धारि तत्तत्र संश्रितम् । जसो धमन्य एव हृदयाश्रिताः स्थानम् , तथा, प्रमेहेऽ- तत्परस्यौजसः स्थानं तब चैतन्यसंग्रहः । जलिपरिमितमेवीजः क्षीयते, नाष्टविन्दुकम् , अस्य हि किंचि- ! क्षयेऽपि मरणं भवति, प्रमेहे तु ओजःक्षये जीवत्येव हृदयं महदर्थश्च तस्मादुक्तं चिकित्सकैः ॥ ६॥ तावत् । ओजःक्षयलक्षणमप्याजल्योजःक्षय एव योद्धव्यम् । कथमेतद्भवतीलाह यद्धीत्यादि । स्पर्शो विज्ञायतेऽनेनेति ओजःशब्दच यद्यपि रसेऽपि वर्तते, यदुक्तम् “रसचीजःसं- स्पर्श वा विजानातीति स्पर्शविज्ञानम् , तस्यैव विशेषणं ख्यातः" इति, तथा, “मली भवति तत्प्रायः कल्पते किं. धारीति, धारि तु शरीरेन्द्रियसखात्मसंयोगः । यदुक्तम् चिदोजसः” इति । तथापि, इह सर्वधातुसारमोजोऽभिधी- “शरीरेन्द्रियसवात्मसंयोगो धारि जीवितम्” इति । एतेन, यते । एतयाज उपधातुरूपं केचिदाहुः । धातुर्हि धारणपो- यः शरीरादिसंयोगः सर्शनेन विजानाति सर्व ज्ञेयम् , यश्चायं ! पणयोगाद्भवति, ओजस्तु देहधारकं सदपि न देहपोपकम् , शरीरधारणाद्धारीत्युच्यते, स हदि स्थितः । तेन, तदुपधा- तेन, नाष्टमो धातुरोजः । केचित्तु शुक्रुविशेषमोजः प्राहुः, तान्मूर्छा तथा तद्वेदान्मरणं चैतन्याननुवृत्तिलक्षणमुपप: तग न मनः प्रीणाति । ये तु युवते सर्वधातूनां सारसमुद- अम् । स्पर्शी हि द्विविधः ऐन्द्रियको मानसश्च, एतत्स्पर्शद्वयं यभूतमोजः, ते, रसादिसाररूपतया रसादिभ्यो भिन्नमोज विना च न किंचिज्ज्ञानं च भवति, यदुक्तम् “यश्चैवन्द्रियकः इति पृथग्धातुत्वेनोपधातुत्वेन वा निर्देश्यमिति पश्यन्ति । स्पर्शः स्पर्शी मानस एव च । द्विविधः मुखदुःखानां वचनं च---"भ्रमरैः फलपुप्पेभ्यो यथा संचीयते मधु । वेदनानां प्रवर्तकः" इति । मानसं च स्पर्शनं शारीरे यथा- तद्वदोजः शरीरेभ्योः गुणैः संभूयते नृणाम्" अत्र शरीरेभ्य स्थानमेय दर्शयिष्यामः । स्पर्शो विज्ञायत इति निरुक्तिपक्षे | इति धातुभ्यः, गुणैरिति सारभागैः । तत्र चैतन्यसंग्रह इति, तु स्पर्शशब्देन लक्षणया स्पृश्यमानोऽर्थोऽभिप्रेतः, तेन, | तत्र हृदि चैतन्यविपये प्रयतस्य संग्रहं संवरणं करोति, तेन, १ ननु यद्यप्मात्मनो विभुत्वेन नाथेयत्यमुक्तं, तथापि लि. प्रमृतं मनो हृदये निगृह्य योगज्ञो भवतीत्यर्थत इत्युक्तं भवति शरीरावच्छिन्नस्य साथस्वीकृतस्य जीवात्मनो हृदयाश्रितत्वमुप-मिति हृदयमभ्यर्हितं भवति । यस्मादेवंगुणं हृदयम्, ततः ततश्च योगस्य मोक्षसाधनत्वेनोपादेयस्यापि हृदयमेव स्थान- • चारेण शक्यते वक्तुम् । एवमात्मगुणस्यापि हृदयाश्रितत्वं परंप- रयाऽपि शक्यतेऽभिधातुम् । मनसोऽपि प्रायशो हृदय एयायनि- 'महद्' इति च, तथा, 'अर्थ' इति चोच्यते चिकित्सकैः ॥६॥ तिरिति तस्यापि हृदयाश्रितस्वमस्तु, एवमतिचिन्तया हृदयमेव | तेन मूलेन महता महामूला मता दश । पीब्यते, नान्यममिति दर्शनात् तस्यापि हृदयाश्रितत्वं यथाकथं ओजोवहाः शरीरेस्मिन् विधम्यन्ते समन्ततः॥७॥ चिंदुपपद्यतां नाम । पढगादीनां तु हृदयाश्रितत्वं कथमपि नोपप- येनौजसा वर्तयन्ति प्रीणिताः सर्वजन्तवः। घते, “यावता हृदयं घालम्" इति वक्ष्यति, पडझाश्रयमरं च यदते सर्वभूतानां जीवितं नावतिष्ठते ॥ ८ ॥ महदिति, इन्द्रियाण्यपि चक्षुरादीनि हृदयाऽपेक्षया नितरां विप्रकृ. नीति, अर्थाश्च शब्दादयो बाघदव्यानयिण इत्याशा निराचि १ इदानी येनीजसेत्यादिना महाफल इत्यन्तेन' धमनीनां महा- कीर्घराह प्रतिष्ठार्थमियादीति शिवदासः। फलत्वमपि प्रतिपादयन्नाइ येनाजसत्यादीति शिवदासः।