पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/२१६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८२ चरकसंहिता। [ सूत्रस्थानम् यत्सारमादौ गर्भस्य यत्तद्गर्भरसाद्रसः। तन्महत्ता महामूलास्तञ्चौजः परिरक्षता। संवर्तमानं हृदयं समाविशति यत्पुरा ॥९॥ परिहार्या विशेपेण मनसो दुःखहेतवः ॥ १२॥ यस्य नाशात्तु नाशोऽस्ति धारि यदृदयाश्रितम् । हृद्यं यत्स्यायदोजस्य स्रोतसां यत्प्रसादनम् । यच्छरीररसस्नेहः प्राणा यत्र प्रतिष्ठिताः ॥ १० ॥ तत्तत्सेव्यं प्रयत्नेन प्रशमो ज्ञानमेव चेति ॥ १३ ॥ तत्फला बहुधौ वा ताः फलन्तीव महाफलाः। ध्मानाद्धमन्यः स्रवणास्रोतांसि सरणात्सिराः१२॥ संप्रति हृदिस्थस्य मनसः परिपालन हेतुमाह तन्महदि. त्यादि । तन्महदिति पडनादिस्थानं हृदयम् । ता महामूला संप्रति धमनीनां महामूलत्वं प्रतिपादयति तेनेत्यादि । तेनेति महता हृदयेनेति शेषः। विधम्यन्ते विसप्यन्ते। संप्रति । इत्योजोवहा धमन्यः । तचीजइति “येनौजसा" इत्यादिनी- तगुणमोजः । प्रशमः शान्तिः । ज्ञानं तत्त्वज्ञानम्॥१२॥१३॥ धमनीनामुक्तं महाफलत्वं व्युत्पादयन्नाह येनौजसेत्यादि । सामान्येन द्विविधमप्योजो ग्राहम् । वर्तयन्ति जीवन्ति, अथ खल्वेकं प्राणवर्द्धनानामुत्कृष्टतममेकं बलव- चौरादिको णिच् । प्रीणिता इति तर्पिताः । यत्सारमादौ | ईनानामेकं बृहणानामेकं नन्दनानामेकं हर्पणानामे- गर्भस्येति शुक्रशोणितसंयोगे जीवाधिष्टितमात्रे यत्सारभूतम् , कर्मयनानामिति । तत्राहिंसा प्राणिनां प्राणवर्द्धना- तत्रापि तिष्ठति । यद्गर्भरसादस इति गर्भरसाच्छुकशोणित- नामुत्कृष्टतमम्, वीर्य बलवर्द्धनानाम् , विद्या बुंह- संयोगपरिणामेन कललरूपाद्रस इति सारभूतम् । संवर्तमानं णानाम्, इन्द्रियजयो नन्दनानाम् , तत्त्वाववोधो हृदयं समाविशति यत्पुरेति यदा हृदयं निष्पाद्यमानं, तदैव हर्पणानाम् , ब्रह्मचर्यमयनानामित्यायुर्वेदविदो व्यक्तलक्षणं सत् हृदयमधितिष्ठति यदित्यर्थः । एतेन, मन्यन्ते ॥१४॥ गर्भावस्थात्रयेऽपि तदोजस्तिष्ठतीत्युच्यते, परं गर्भादौ शुक- सेव्यप्रस्तावेन प्राणवर्द्धनोत्कृष्टन्यहिंसादीन्यप्याह अथ ख- शोणितसाररूपतया, - रसावस्थायां तु रससाररूपतयाऽवय- वित्यादि । एकमिलेकमेव, न द्वितीयमुत्कृष्टतममस्ती- वनिष्पत्तौ स्खलक्षणयुक्तमेव भवत्योज इत्योजसः सर्वावस्था- त्यर्थः । अयनानामिति मार्गाणाम् । यद्यप्यन्नं प्राणवर्द्धनं व्यापकत्वेन महत्त्वमुच्यते) । यस्य नाशात्तु नाशोऽस्तीति तथाप्यहिंसवोत्कृष्टा, अहिंसया हि धर्मजननात्तयाऽऽयुर्वर्द्धनं धावन्तराऽक्षयेऽपि सत्योजःक्षये मरणमित्यर्थः । धारीति भवति । यद्यपि मांसं बृंहणप्रधानं, तथापि तच्छरीरमात्र- जीवधारकसंयोगिभ्यः प्रधानत्वात् । शरीररसस्नेह इति श: हणं, विद्या तु शरीरमनोवृंहणीयाऽतिरिच्यते ॥ १४ ॥ रीररसशब्दः स्नेहशब्दश्च सारवचनः, तेन, शरीररसानां तत्रायुर्वेदविदस्तन्त्रस्थानाध्यायप्रश्नानां पृथक्त्वेन धातूनामपि सार इत्यर्थः । एतच प्रकारान्तरेणाभ्यर्हिता- वाक्यशोवाक्यार्थशोऽर्थावयवशश्च प्रवक्तारो म- नेककर्मकथनमोजसोऽभ्यर्हितत्वख्यात्यर्थम् । तत्फला ओ- जःफला ओजोवहा इति यावत् । एतेन, यथोक्तगुणशालि- न्तव्याः । अत्राह-कथं तन्त्रादीनि वाक्यशो वा- क्यार्थशोऽर्थावयवशश्चेति उक्तानि भवन्तीति ॥१५ त्वेनौजो महत् । एतद्वचने फलन्तीवेति महाफला धमन्य अत्रोच्यते तन्त्रमाणे कायेन यथाम्नायमुच्य- उक्ताः । विपरीतायां निरुक्तिमाह बहुधा वा ताः फल- न्तीति, ता 'हृदयाश्रिता दश धमन्यो बहुधाऽनेकप्रकार मानं वाक्यशो भवत्युक्तम् ॥१६॥ फलंतीति निष्पाद्यन्ते । एतेन, मूले हृदये दशरूपाः सत्यो बुद्ध्या सम्यगनुप्रविश्यार्थतत्वं वाग्भिासस- महासंख्याः शरीरे प्रतानभेदा भवन्तीत्युक्तम। धमनी-मासप्रतिज्ञाहेतूदाहरणोपनयनिगमनयुक्ताभिस्त्रिवि शब्दादिनिरुक्तिं करोति ध्मानादित्यादि । ध्मानात्पूरणात् धशिष्यबुद्धिगम्याभिरुच्यमानं वाक्यार्थशो भव- बाह्येन रसाटिनेत्यर्थः । स्रवणादिति रसादरव पाण्यस्य | त्युक्तम् ॥ १७ ॥ स्रवणात् । सरणाद्देशान्तरगमनात् ॥ ७-११॥ १ धारीति जीवाधिष्ठितं लिंगशरीरम्, तदेव शरीरधारकत्वाद्धा. १नियमानामिति पाठः। २ वीर्यमुत्साहः । विधा योगविद्या रिशब्देनोच्यते । किंवा, जीवितधारकत्वादोन एव धारिशब्दार्थ | नन्दनानामिति श्रेयःसमृद्धिजननानाम् । अयनानामिति मोक्षसाधन- उच्यते, “यस्य नाशात्तु नाशोऽस्ति धारि यद्धदयाश्रितम्" । एतेन, मार्गाणामिति शिवदासः । ३ साध्यधर्मवत्तेन पक्षकथनं प्रतिज्ञा, यसानिखिलपदार्थशानहेतुभूतं मनो हृदि संश्चितं तिष्ठति, तस्मात्त- यथा आयुर्वेदो नित्य इति । हेतुस्तत्साधकवचनम् , यथा--- दुपधातभेदाभ्यां मनोजीवितयोरप्युपघातभेदाविति मूर्छामरणं चोपप- अनादित्वादिति । उदाहरणं दृष्टान्तः, यथा आत्मवदिति । उपनयो नमित्यर्थः । यद्यपि मनोजीविताश्रयत्वेन हृदयमुक्तमेव, तथापि तदु- नाम साधनधर्मवत्त्वेन पुनः पक्षकथनम् , यथा अनादिस्तथाचा- पघातस्य मूर्छामरणहेतुत्वप्रदर्शनार्थ पुनरुक्तमिति मन्तव्यमिति | यमिति । निगमनंतु पुनः हेतुसाधितस्य साध्यस्य पक्षनिष्ठतया शिनदासः। “२ विविधा इति पाठः । ३ विधम्यन्ते विसर्यन्ते कथनम् , यथा तस्मान्नित्य इति शिवदासः। ४ विविधशिध्ययुद्धि- किंवा विधम्यन्ते पूर्यन्ते बायेन धातुनेति शेषः इति । गम्याभिरिति उत्तममध्यमाधमशिप्यबुद्धिगम्याभिरिति शिवदासः ॥.