पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/२१७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः ३०] चक्रदत्तव्याख्यासंवलिता। १८३ - तन्त्रनियतानामर्थदुर्गाणां पुनर्विभावनैरुक्तमर्था तत्रायुप्याण्यनायुप्याणि च द्रव्यगुणकर्माणि वयवशो भवत्युक्तम् ॥ १८॥ केवलेनोपदेष्यन्ते तन्त्रेण ॥ २१ ॥ आयुर्वेदश्रवणप्रसझेनायुर्वेदनिरुत्त्याऽऽयुपत्तथाऽऽयुर्वेदस्य अथर्ववेदे भक्तिः सेवेत्यर्थः, एतेन भिपक्सेव्यत्वेनाऽथर्व- च निरूपकं प्रकरणं ब्रूते तत्रेलादि । वाक्यश इत्यादि वेदस्यायुर्वेदत्वमुक्तं भवति । आयुर्वेदस्याथर्ववेदाभेदहेतुमाह-- खयमेव व्याकरिष्यति, आर्पभूपिकृतम् , तन्वं शास्त्रम् , य- वेदोहीत्यादि । एतेनैकप्रयोजनलादथर्ववेदैकदेशएवायुर्वेद इ- थाऽऽनायमुच्यमानमिति यथापाठक्रमेणोच्यमानम् । उदाह- ! त्युक्तं भवति । प्रश्नक्रमेण वेदं प्रतिपाद्यायुरेव प्रतिपादनीयं रणं दृष्टान्तः । उपनयः सिद्धान्तोपपादितस्य साधनधर्मस्य | भवतीलाह-वेदंचोपदिश्येत्यादि । चेतनानुवृत्तिरिति चैतन्य- साध्ये पुनः कथनम् , यथा तथा चायं धूमवानिति । निग- सन्तानः, एतच गर्भाधवधिमरणपर्यन्तं बोद्धव्यम् , तदूई मनं हेतुसाधितसाध्यधर्मकथनम् , यथा तस्मादग्निमानिति । चेतनाननुवृत्तेः, साक्षादनुपलब्धत्वेनैवाननुवृत्तिरिति भावः। तन्त्रनियतानामिति तन्त्रगतानाम् । विभावनैरुक्तमिति व्या नच वाच्यम् प्रमुप्तस्य चैतन्यविच्छेदो भवति । यतस्तत्रापि ख्यानैः कथनम् , उक्तमिति भावे 'क्तः' । अस्योदाहरणम् , 'सुखमहमस्खाप्सम्' इत्युत्तरकालीनप्रतिसन्धानदर्शनात्सूक्ष्म- यथा “शरीरचेष्टा या चेष्टा स्थैयार्थी क्लवर्द्धिनी" इलन ज्ञानमस्त्येव । यद्यपि दीर्घजीवितीये 'शरीरादिसंयोग आयुः' 'इष्टा या चेष्टा' इत्येतावन्मात्रमुच्यते, तेन द्वितीयचेप्टाप- | इत्युक्तम् , तथापि तत्कार्यलादिह चैतन्यानुवृत्तिः कार्यकारण- दस्य दुर्गस्य व्याकरणपरं भवति ॥ १५-१८॥ योरभेदविवक्षयाऽऽयुरुच्यते । अनुवन्धधारिशब्दौ प्रथमाध्याये तत्र चेत्यष्टारः स्युः, चतुर्णामृक्सामयजुरथ- व्याकृतौ । 'कस्सादायुर्वेदः' इलस्योत्तरम् तत्रायुरित्यादि । वेदयति बोधयति । ये लत्र तन्त्रान्तरे विदेर्लाभादयोऽर्था र्ववेदानों के चेदमुपदिशंत्यायुर्वेदविदः किमायुः व्याख्याताः, ते साक्षात्तु तदर्थजन्या इतीह नोक्ताः । ख- कस्मादायुर्वेदः किंचायमायुर्वेदः शाश्वतोऽशाश्व- लक्षणत इत्यादि खयमेवोदाहरिष्यति । आयुप्यानायुप्ये तश्च कति कानि चास्याङ्गानि कैश्चायमध्येतव्यः 'आयुः'शब्देन वताव्ये, तेन आयुप्यानायुप्यवेदपक्षे गौणी किमर्थ चेति ॥ १९॥ निरुक्तिः 'आयुर्वेदः' इति । अतएवान 'अपि' शब्दः 'अ- इदानीमायुर्वेदविदः प्रश्नेनैव निर्णेतव्या इत्यतः प्रश्ना- | तोऽप्यायुर्वेदः' इति । अनायुज्यमपि च ज्ञातमसेव्यत्वेना- नाह तत्र चेदित्यादि । कं वेदमुपदिशन्यायुर्वेदमिति व्यवहियमाणमायुःकारणं भवत्येव, तेनानायुष्यमप्यायुःका- शेषः ॥ १९ ॥ रणतयाऽऽयुःशब्दवाच्यं, नानापराधः ॥ २० ॥२१॥ तत्र भिपजा पृष्टेनैवं चतुर्णामृक्सामयजुरथर्ववे तत्रायुरुक्तं स्वलक्षणतो यथावदिहैव । तत्र दानामात्मनोऽथर्ववेदे भक्तिरादेश्या, वेदो ह्याथ- शारीरमानसाभ्यां रोगाभ्यामनभिद्रुतस्य विशेषेण र्वणः स्वस्त्ययनवलिमङ्गलहोमनियमप्रायश्चित्तोप- | यौवनवतः समर्थानुगतवलवीर्यपौरुपपराक्रमस्य वासमन्त्रादिपरिग्रहाञ्चिकित्सां प्राह । चिकित्सा | ज्ञानविज्ञानेन्द्रियेन्द्रियार्थवलसमुदाये वर्तमानस्य चायुपो हितायोपदिश्यते । चेदं चोपदिश्यायुर्वाच्यं, | परमर्द्धिरुचिरविविधोपभोगस्य समृद्धसरिंभस्य तत्रायुश्चेतनानुवृत्तिर्जीवितमनुबन्धोधारि चेत्येको- यथेष्टविचारिणः सुखमायुरुच्यते । असुखमतो. ऽर्थः । तत्राऽऽयुर्वेदयतीत्यायुर्वेदः, कथमिति चेदु- विपर्ययेण । हितैपिणः पुनर्भूतानां परस्वादुपरतस्य च्यते, स्वलक्षणतः सुखासुखतो हिताहिततः प्रमा- सत्यवादिनः शमपरस्य परीक्ष्यकारिणोऽप्रमत्तस्य णाप्रमाणतश्थ, यतश्चायुष्याण्यनायुष्याणि च द्रव्य- त्रिवर्ग परस्परेणानुपहतमुपसेवमानस्य पूजाहसंपू. गुणकर्माणि वेदयत्यतोऽप्यायुर्वेदः ॥ २० ॥ जकस्य ज्ञानविज्ञानोपशमशीलस्य वृद्धोपसेविनः १ अवयवश इत्यस्यार्थमाइ तबनियतानामित्यादि । असार । सुनियतरागरोपेामदमानवेगस्य सतत विविध- तत्रमार्पमिति संवध्यते, तन्त्रनियतानां तत्रगतानाम् । दुःखेन ग- प्रदानपरस्य तपोज्ञानप्रशमनित्यस्याऽध्यात्मविदस्त. म्यन्ते बुध्यन्ते इति दुर्गः, दुर्गार्थानामिति. दुर्गाश्च ते अर्थाश्चेति परस्य लोकमिमं चामुं चापेक्षमाणस्य स्मृतिमतो रोपाम् , विभावनैः प्रकाशनैः, तवस्थितानां दुर्बोधार्थानां यत्पुन:- हितमायुरुच्यते। । अहितमतो विपर्ययेण ॥ २२ ॥ प्रकाशनानि तैरुकं व्याख्यातं तन्नमवयवश उक्तं भवतीत्यर्थः । इहैवेति तत्रायुः 'चेतनानुवृत्तिः'. इत्यादिना । तत्र 'शा- अस्सोदाहरणम्, यथा 'शरीरचेष्टा या चेष्टा' इत्यत्र 'इष्टा या रीर' इत्यादिना सुखमायुरभिधत्ते । पौरुषमुत्कृष्टं कर्म । ज्ञा- चेष्टा' इति विभज्योक्ते सति द्वितीयचेष्टापदस्यार्थः प्रकाशितो भव- नविज्ञानेन्द्रियैर्वलशब्दः । इन्द्रियार्थेन च समुदायशब्दः सं- तीति, एवमन्यदप्युग्नेयमिति शिवदासः । २ वेदानामिति निर्धारणे वध्यते । किंवा, ज्ञानादिभिः सर्वैरेव समुदायशब्दः संव- पष्ठोति शिवदासः । ध्यते । किंचा, ज्ञानादिभिः सर्वैरेव 'बलसमुदाये' इति योज्यम्